विदेशीयमाध्यमाः : चीनदेशः अचलसम्पत्विपण्यं स्थिरीकर्तुं बहुविधं उपायं करोति
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् १ दिनाङ्के समाचारः कृतःअमेरिकी "वाल स्ट्रीट जर्नल्" इति जालपुटे २९ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीनदेशेन २९ सितम्बर् दिनाङ्के घोषितं यत् सः व्यक्तिगतगृहऋणानां प्रतिस्थापनस्य अनुमतिं दास्यति इति अर्थव्यवस्था।
एतत् कदमः चीनदेशीयाः जनाः स्वबन्धकं कथं परिशोधयन्ति इति परिवर्तनस्य संकेतं दास्यति तथा च अचलसम्पत्त्याः मन्दतायाः निवारणं लक्ष्यं कृत्वा नीतयः अधिकप्रभावितेण विपण्यां प्रवेशं कर्तुं शक्नुवन्ति।
चीनस्य जनबैङ्केन उक्तं यत् नवम्बर्-मासस्य प्रथमदिनात् आरभ्य यदा देशे सर्वत्र नवनिर्गतव्यापारिक-व्यक्तिगत-आवास-ऋणानां व्याज-दराः किञ्चित्पर्यन्तं विचलिताः भवन्ति तदा ऋणग्राहकाः बैंक-वित्तीय-संस्थाभिः सह वार्तालापं कर्तुं शक्नुवन्ति, तथा बैंकवित्तीयसंस्थाः विद्यमानऋणानां स्थाने प्लवमानदरेण वाणिज्यिकव्यक्तिगतगृहऋणानि निर्गच्छन्ति।
तदतिरिक्तं नवम्बर्-मासस्य प्रथमदिनात् आरभ्य वाणिज्यिक-व्यक्तिगत-आवास-ऋण-ऋणग्राहकाः बैंक-वित्तीय-संस्थाभिः सह वार्तालापं कृत्वा पुनः मूल्यनिर्धारणचक्रस्य विषये सहमताः भवितुम् अर्हन्ति यदि अनुबन्धे प्लवमानव्याजदरः निर्धारितः अस्ति
एकस्य संवाददातुः प्रश्नस्य उत्तरं दत्त्वा केन्द्रीयबैङ्केन उक्तं यत् घोषणायाः एकः पृष्ठभूमिः अस्ति यत् वर्तमानबन्धकव्याजदरमूल्यनिर्धारणतन्त्रेण केचन दोषाः उजागरिताः, जनाः च दृढतया प्रतिक्रियां दत्तवन्तः, समायोजनस्य अनुकूलनस्य च तत्कालीनावश्यकता वर्तते।
एतस्य वार्तायाः घोषणायाः अनन्तरं बङ्क्स् शीघ्रमेव प्रतिक्रियाम् अददात् । अनेके बङ्काः अवदन् यत् ते विद्यमानस्य बंधकऋणानां व्याजदरसमायोजनयोजनानि निर्मातुं परिश्रमं कुर्वन्ति।
जर्मन-हण्डेल्स्ब्लैट्-जालस्थले २९ सितम्बर्-दिनाङ्के एकः लेखः प्रकाशितः यत् चीनदेशः संकटग्रस्तस्य अचल-सम्पत्-उद्योगस्य पुनः पादयोः स्थापनार्थं अधिकं साहाय्यं कर्तुं इच्छति इति। केन्द्रीयबैङ्केन प्रकाशितवार्तानुसारं सिद्धान्ततः सर्वेषां वाणिज्यिकबैङ्कानां योग्यविद्यमानगृहऋणानां बैचसमायोजनं अक्टोबर् ३१ दिनाङ्कात् पूर्वं कर्तव्यम्। एतत् वित्तीयविपण्यस्य सामान्यापेक्षया सह सङ्गतम् अस्ति ।
२९ सितम्बर् दिनाङ्के प्रकाशितस्य घोषणायाः उपक्रमस्य च अनुसारं -३० आधारबिन्दुभ्यः अधिकं बिन्दुवृद्ध्या विद्यमानाः बंधकव्याजदराः समानरूपेण समायोजिताः भविष्यन्ति यत् -३० आधारबिन्दुभ्यः न्यूनं न भविष्यति, येन व्याजदरस्तरः राष्ट्रियनवीनबन्धकस्य समीपे भविष्यति व्याजदरः ।
चीनस्य नेतृत्वेन आर्थिकप्रोत्साहनपरिपाटानां श्रृङ्खला कार्यान्विता अस्ति । पूर्वं बंधकव्याजदरेषु न्यूनीकरणेन मुख्यतया नूतनगृहक्रेतृणां लक्ष्यं कृतम् अस्ति ये पूर्वं स्वगृहं क्रीतवन्तः तेषां ऋणव्याजदराणि अद्यापि तुल्यकालिकरूपेण अधिकाः सन्ति, येन बहवः जनाः स्वऋणं शीघ्रं परिशोधयितुं योजनां कुर्वन्ति।
तदतिरिक्तं अमेरिकादेशस्य वालस्ट्रीट् जर्नल्, सिङ्गापुरस्य लिआन्हे ज़ाओबाओ च अपि अवलोकितवन्तः यत् यथा यथा चीनस्य नेतारः अचलसम्पत्-उद्योगे मन्दतां सम्बोधयितुं आरब्धवन्तः, तथैव शङ्घाई, ग्वाङ्गझौ, शेन्झेन् च सर्वेऽपि २९ सितम्बर्-दिनाङ्के आवासं अधिकं शिथिलं करिष्यन्ति इति घोषितवन्तः क्रयणप्रतिबन्धाः।
दक्षिणस्य निर्माणकेन्द्रं ग्वाङ्गझौ-नगरे २९ सितम्बर्-दिनाङ्के उक्तं यत्, सः गृहक्रयणयोग्यतायाः समीक्षां न करिष्यति, क्रीतगृहानां संख्यां च सीमितं न करिष्यति इति। इदानीं अन्ये द्वे प्रथमस्तरीयनगरौ - शाङ्घाई-शेन्झेन्-नगरयोः अपि गृहक्रयणप्रतिबन्धान् शिथिलं कर्तुं प्रस्थितौ ।
शेन्झेन्-नगरे प्रासंगिकविभागैः निर्गतस्य सूचनायाः अनुसारं प्रथमगृहेषु वाणिज्यिकव्यक्तिगतगृहऋणस्य न्यूनतमपूर्वभुगतानानुपातः १५% यावत् समायोजितः अस्ति, द्वितीयगृहेषु वाणिज्यिकव्यक्तिगतगृहऋणस्य न्यूनतमपूर्वभुगतानानुपातः २०% इत्येव समायोजितः अस्ति % । तदतिरिक्तं शेन्झेन्-नगरे वाणिज्यिक-आवासस्य, व्यावसायिक-अपार्टमेण्टस्य च स्थानान्तरणस्य प्रतिबन्धाः अपि दूरीकृताः भविष्यन्ति ।
तस्मिन् एव दिने शङ्घाई-नगरे सम्पत्ति-बाजारस्य कृते सप्त-नवीननीतिः घोषिता, यत्र गैर-स्थानीय-पञ्जीकृत-निवासिनः बाह्य-रिंग-मार्गात् बहिः आवासं क्रेतुं सामाजिक-सुरक्षां वा व्यक्तिगत-करं वा दातुं वर्षाणां संख्यां लघुकरणं, न्यूनतमं पूर्व-भुगतान-अनुपातं न्यूनीकर्तुं च प्रथमगृहाणां कृते वाणिज्यिकव्यक्तिगतगृहऋणानां कृते।