समाचारं

s14 अन्तिमपक्षस्य रेटिंग्स् किमर्थं उच्छ्रिताः?

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

s14 अन्तिमपक्षस्य लोकप्रियतायाः कारणं बहुधा वाइल्डकार्डस्पर्धायां सक्रियदर्शकानां कारणम् अस्ति ।

लेखकः चेन वेन्जियन

चित्रम् : अन्तर्जालतः

9२५ मार्च दिनाङ्के यूरोपीयविभागस्य एमडीके, वियतनामविभागस्य वीकेई च २०२४ तमस्य वर्षस्य आरम्भं कृतवन्तःलीग आफ् लेजेण्ड्स्वैश्विक-अन्तिम-क्रीडायाः प्रथमः शॉट् (अतः परं s 14 इति उच्यते) ।

अधिकं टकरावयुक्तस्य मुख्यक्रीडायाः तुलने, प्ले-इन्-मञ्चः यत्र यूरोपीय-अमेरिकन-विभागेषु चतुर्थबीजं वाइल्ड्-कार्ड-विभागं च "परस्परं शान्तिं कुर्वन्ति" तत्र बहु ​​ध्यानं न प्राप्नुयात्, विशेषतः जनमतेन यत् "लीग आफ् लेजेण्ड्स्" इति is going to be bad" वातावरणे s14 अन्तिमपक्षः "who cares" इति अवस्थायां भवितुम् अर्हति इव आसीत् ।
परन्तु ईस्पोर्ट्स् चार्ट्स् इत्यस्य आँकडानि दर्शयन्ति यत् एस १४ योग्यताप्रतियोगितायाः प्रथमदिने पीवी (दर्शकानां शिखरसङ्ख्या) वर्षे वर्षे २८.८% वर्धिता १३२८ मिलियनं यावत् अभवत्, दर्शकानां औसतसंख्या च ४८.८% उच्छ्रितवती तुलनायै अस्मिन् वर्षे fearless contract global championship तथा ti इत्येतयोः pv इत्येतयोः द्वयोः अपि 1.4 मिलियनस्य परिधिः अस्ति ।
तथा च गतवर्षस्य विपरीतम्, s13 योग्यता-परिक्रमे द्वितीयं सर्वोच्च-pv-युक्तः क्रीडा कष्टेन एव 1 मिलियनं अतिक्रान्तवान्, अस्मिन् वर्षे तु न्यूनातिन्यूनं सप्त-क्रीडाः सन्ति यत्र pv-इत्येतत् संख्यां अतिक्रान्तम् अस्ति

01

वाइल्ड् कार्ड् स्पर्धायाः मुख्यमञ्चत्वेन एस १४ अन्तिमपक्षस्य लोकप्रियतायाः कारणं बहुधा वाइल्ड् कार्ड् स्पर्धायां सक्रियदर्शकानां कारणम् अस्ति ।

२०२३ तमे वर्षे वियतनामीदलस्य gam इत्यस्य प्रदर्शनस्य कारणात् यदा gam इत्यनेन मुख्यक्रीडायां tl इत्यस्य पराजयः कृतः तदा वियतनामीभाषायां शिखरमूल्याङ्कनं प्रथमवारं आङ्ग्लभाषायाम् अतिक्रान्तम् अस्मिन् वर्षे वियतनामविभागस्य दृश्यदत्तांशः निरन्तरं उच्छ्रितः अभवत्, तस्य पीवी ४७.४% वर्धितः । ब्राजील-क्षेत्रे रेटिंग्-दत्तांशः अपि न केवलं पीवी-इत्यस्य वृद्धिः ३९.४% अभवत्, अपितु कुलदर्शनसमये अपि ५८.१% वृद्धिः अभवत् ।
प्रमुखयोः स्पर्धाक्षेत्रयोः दत्तांशदर्शनस्य वृद्धेः कारणं समानम् अस्ति । एकतः वियतनाम-ब्राजील्-देशयोः ई-क्रीडा-उद्योगाः तीव्रवृद्धि-काले सन्ति ।
२०१९ तमे वर्षे एव निको पार्टनर्स् तथा गूगल इत्यनेन संयुक्तरूपेण पूर्वानुमानं कृतं यत् आगामिषु पञ्चषु ​​वर्षेषु वियतनामस्य ई-क्रीडा-उद्योगस्य वार्षिकवृद्धिः २८% यावत् भविष्यति वियतनामसहितस्य दक्षिणपूर्व एशियायाः जनानां अपि ई-क्रीडायाः उच्चाधिकं मान्यता अस्ति ।
२०१९ तमे वर्षे न्यूजू-संस्थायाः आँकडानुसारं ब्राजील्-देशः तृतीय-बृहत्तम-सङ्ख्यायां ई-क्रीडा-उपयोक्तृभिः सह देशे वर्धितः अस्ति । यद्यपि राष्ट्रियसर्वकारेण अद्यापि ई-क्रीडां क्रीडायाः भागः न मन्यते तथापि सर्वेक्षणं कृतेषु आर्धाधिकाः उपयोक्तारः मन्यन्ते यत् ई-क्रीडा क्रीडायाः समकक्षः अस्ति तस्मिन् एव काले केचन राज्यसर्वकाराः प्रासंगिककायदाः प्रवर्तयन्ति येन... ई-क्रीडा-उद्योगस्य विकासः।
वियतनाम-ब्राजील्-देशयोः ई-क्रीडा-उद्योगस्य तीव्र-विकासस्य कारणात् अस्मिन् वर्षे msi-समाप्तेः अनन्तरं gen, hle, kt, dk, bro इत्यादीनि बहवः lck-दलानि विशेषतया प्रशंसक-समागमं कर्तुं वियतनाम-देशं गतवन्तः ब्राजील्-देशे २०२४ तमे वर्षे लीग् आफ् लेजेण्ड्स् ब्राजील-विभागस्य ग्रीष्मकालीन-अन्तिम-क्रीडायाः आयोजनं मिनेइरिन्हो-क्रीडाङ्गणे अभवत्, यत्र प्रायः २०,००० जनाः निवसन्ति
अपरपक्षे, riot स्वयं लीग आफ् लेजेण्ड्स् इवेण्ट्स् इत्यस्य प्रभावस्य विस्तारस्य उपायान् अपि अन्विष्यति, प्रमुखेषु मञ्चेषु लंगरानाम् अधिकानि "द्वितीयकधारा" उद्घाटयितुं तेषु अन्यतमम् अस्ति
विदेशेषु लाइव-प्रसारण-मञ्चानां आँकडानुसारं "द्वितीय-चैनल-प्रवाहाः" २०२४msi-रेटिंग्-मध्ये प्रायः आर्धं भागं कृतवन्तः । विशेषतः ब्राजीलस्य विभागे, यः प्रथमवारं "द्वितीयधारा" उद्घाटितवान्, तस्य आशीर्वादप्रभावः अपि अधिकः महत्त्वपूर्णः अस्ति, ब्राजीलस्य पूर्वव्यावसायिकक्रीडकः बैयानो एकः एव ब्राजीलस्य विभागे आर्धं रेटिंग् धारयति
तस्मिन् एव काले रियट् २०२५ तमे वर्षे केचन विभागाः अपि एकीकृत्य स्थापयिष्यति, अनेके वाइल्ड् कार्ड् विभागाः च विलीनाः भविष्यन्ति । अस्य अर्थः अस्ति यत् वाइल्ड् कार्ड् विभागे वैश्विक-अन्तिम-पर्यन्तं गन्तुं कठिनता अधिका भवितुम् अर्हति, अनेकेषां वाइल्ड्-कार्ड-दलानां कृते एषः एस-क्रीडा तेषां "अन्तिम-नृत्यः" भवितुम् अर्हति, येन वाइल्ड्-कार्ड्-क्रीडायां प्रेक्षकाणां उत्साहः उत्तेजितः अस्ति विभागः ।
तदतिरिक्तं सम्पूर्णस्य लीग् आफ् लेजेण्ड्स् ई-क्रीडायाः दृष्ट्या गतवर्षे फेकरस्य स्वस्य करियरस्य चतुर्थं चॅम्पियनशिपं जित्वा प्रतिस्पर्धात्मककथायाः कारणात् "बृहत् शैतानः" इति उपाधिः पुनः ई-क्रीडावृत्ते प्रतिध्वनितुं शक्नोति, येन users outside the circle can know faker लीग आफ् लेजेण्ड्स् इति नामेन लीग् आफ् लेजेण्ड्स् ई-क्रीडायाः प्रभावः अस्याः प्रतिस्पर्धात्मककथायाः संचयेन अधिकं प्रवर्धितः अस्ति

02

s14 अन्तिमपक्षस्य आँकडानां वृद्धौ “द्वितीय-पास्-प्रवाहः” महत्त्वपूर्णां भूमिकां निर्वहति स्म ।पूर्वसम्बद्धेषु विश्लेषणलेखेषु “द्वितीयकप्रवाहः” प्रायः आयोजनस्य विकासस्तरेन सह सम्बद्धः भवति इति भासते यत् ई-क्रीडा-कार्यक्रमस्य निश्चितपदे विकासानन्तरं “द्वितीयकप्रवाहः” “अनलॉक्” कर्तव्यः

s14 योग्यता-परिक्रमस्य परिणामेषु ज्ञातं यत् "द्वितीय-स्तरीय-क्रीडकानां" अपि न्यून-परिपक्व-ई-क्रीडा-लीगेषु पर्याप्तक्षमता वर्तते ।
ईस्पोर्ट्स् चार्ट्स् इत्यस्मात् आँकडानि दर्शयन्ति यत् २०२४ तमे वर्षे चतुर्णां प्रमुखानां प्रतियोगिताक्षेत्राणां रेटिंग् मध्ये केवलं एलपीएलस्य "द्वितीयधारा" एव ५०% अधिकं भागं करिष्यति, परन्तु एतत् बहुधा एलपीएल इवेण्ट् इत्यस्य अद्वितीयस्य लाइव् प्रसारणपारिस्थितिकीयाः कारणेन अस्ति यत् सांख्यिकीयपरिणामान् प्रभावितं करोति। तुलनायै ब्राजीलविभागे ७०.९% रेटिंग् "द्वितीयस्तरीयदर्शकानां" आसीत् ।
कारणं भवितुम् अर्हति यत् अधिकपरिपक्वलीगेषु तेषां आधिकारिकघटनासामग्री अधिका समृद्धा भवति उदाहरणार्थं लीगस्य अतिरिक्तं एलपीएलस्य "कैन्टीन्" इत्यादीनां लीग-व्युत्पन्नसामग्री अपि आधिकारिक-सजीव-प्रसारण-कक्षे प्रसारिता भवति तथा च एंकरस्य तुलने लीग-अधिकारिणां सामग्री-व्यतिरिक्तं स्वप्रभावस्य विस्तारस्य अन्ये उपायाः सन्ति, यथा मीडिया-प्रसारः ।
केषुचित् वाइल्डकार्डप्रतियोगिताक्षेत्रेषु ई-क्रीडा-उद्योगः परिपूर्णः नास्ति, अनेकेषां ई-क्रीडासामग्रीणां प्रसारणं अधः यावत् किण्वनं भवति, अतः लीगस्य आधिकारिकसामग्री तुल्यकालिकरूपेण दुर्लभा अस्ति, अतः प्रेक्षकाः अधिकं प्रवृत्ताः सन्ति सामग्रीं परिचितं कर्तुं एंकरः क्रीडां पश्यति। यथा, ascent group warc इत्यस्य प्रतिवेदने सूचितं यत् वियतनामदेशस्य ४४% ई-क्रीडाप्रशंसकाः केवलं स्वपसन्दस्य kol इत्यस्य अनुसरणं कुर्वन्ति ।
एलपीएलस्य दृष्ट्या "द्वितीयकप्रवाहः" अपि तथैव महत्त्वपूर्णः, परन्तु आन्तरिकरूपेण न, अपितु एलपीएलस्य अन्तर्राष्ट्रीयकरणे ।
परन्तु एलपीएल इत्यनेन एतस्य योजना पूर्वमेव कृता अस्ति । २०२२ तमे वर्षे एलपीएल-आधिकारिकजालस्थले ब्राजीलदेशस्य प्रसिद्धस्य एंकरस्य पुर्तगालीयाः "द्वितीयधारा" इत्यस्य प्रारम्भस्य घोषणा कृता, पूर्वव्यावसायिकक्रीडकः रेवोल्टा च "द्वितीयधारा" इत्यस्य एंकर-मध्ये सन्ति तदतिरिक्तं सुप्रसिद्धः आङ्ग्लभाष्यकारः caedrel एलपीएल "द्वितीयधारा" इत्यस्य लंगरः अपि अस्ति ।
परन्तु एलपीएल वियतनाम-प्रेक्षकाणां प्रति पर्याप्तं ध्यानं न ददाति इति दृश्यते । यथा, एलपीएल-सङ्घस्य वस्तुतः एलसीके-संस्थायाः अपेक्षया वियतनामी-विभागेन सह गहनतरः सम्बन्धः भवितुम् अर्हति, यथा वियतनाम-देशस्य सोफ्म्-क्रीडकाः, अथवा टीईएस-दलस्य वियतनाम-सङ्घस्य च "बन्धनम्" इत्यादि
किन्तुएलपीएल-दलानां विलयः अभवत्विनाकेचन एलसीके-दलानि प्रशंसकसमागमं कर्तुं वियतनामदेशं गतवन्तः,केचन स्युःदलस्य लोकप्रियतायां भेदाः, २.परन्तु अस्मिन् वर्षे एलपीएल-ग्रीष्मकालीन-प्लेअफ्-क्रीडायाः समये वियतनामी-देशस्य एकः संवाददाता लीग-सङ्घं प्रति साक्षात्कार-अनुरोधं प्रेषितवान्, परन्तु अन्ते किमपि न अभवत् ।
अन्ते सम्पूर्णस्य लीग् आफ् लेजेण्ड्स् ई-क्रीडा-पारिस्थितिकीतन्त्रस्य दृष्ट्या वियतनाम-ब्राजील् इत्यादीनां वाइल्ड्-कार्ड-क्षेत्राणां महत्त्वं अपि दिने दिने वर्धमानम् अस्ति
यद्यपि आँकडानि दर्शयन्ति यत् चतुर्णां प्रमुखप्रदेशानां मध्ये केवलं एलसीएसस्य पीवी तथा कुलदर्शनसमयः न्यूनः भवति, परन्तु अन्यत्रिषु प्रमुखप्रदेशेषु ये क्रमेण शिखरं प्राप्नुवन्ति, तेषां कृते निःसंदेहं नूतनदर्शकानां संवर्धनं अधिकाधिकं कठिनं भविष्यति, तथा च newly entered ब्राजील-वियतनाम-विभागाः सम्पूर्णस्य लीग् आफ् लेजेण्ड्स् ई-क्रीडायाः विकासाय महत्त्वपूर्णं चालकशक्तिं भवितुम् अर्हन्ति ।
२०२५ तमे वर्षे विभागसुधारस्य वाइल्डकार्डविभागे किं प्रभावः भविष्यति इति द्रष्टव्यम् अस्ति।