2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२९ सेप्टेम्बर् दिनाङ्कस्य सायंकाले "लीग आफ् लेजेण्ड्स्》२०२४ तमे वर्षे ग्लोबल फाइनल-क्रीडायाः आरम्भः अभवत् यत् लैटिन-अमेरिकातः आर७, ब्राजील्-देशस्य पीएनजी च हारितसमूहे मिलितवन्तौ । एतयोः दलयोः कृते एतत् जीवनस्य मृत्युस्य च युद्धम् अस्ति २०२५ तमे वर्षे उत्तर-अमेरिका-दक्षिण-अमेरिका-विभागयोः विलयानन्तरं आर७ अमेरिकनलीग्-क्रीडायां आसनं प्राप्तुं निश्चितरूपेण न शक्नोति माध्यमिकलीगेषु, अतः अस्य विश्वचैम्पियनशिपस्य अनन्तरं just disband. यद्यपि ब्राजीलस्य विशालकायः पीएनजी-संस्था १२ वर्षाणि यावत् स्थापिता अस्ति तथापि अन्तिमवारं २०१५ तमे वर्षे वैश्विक-अन्तिम-क्रीडायां प्रवेशः अभवत् ।
अतः दक्षिण अमेरिकादेशे अयं गृहयुद्धः विश्वस्य "लीग आफ् लेजेण्ड्स्" दर्शकानां ध्यानं आकर्षितवान् अन्ते पीएनजी आर७ इत्येतत् पराजयित्वा स्विस-परिक्रमे ब्राजील-विभागस्य गौरवस्य रक्षणं कृतवान् । विदेशेषु लाइव प्रसारणमञ्चेषु अस्य क्रीडायाः शिखरदर्शकः १४३ लक्षं आसीत् year. एतेन ज्ञायते यत् "लीग आफ् लेजेण्ड्स्" अद्यापि विदेशेषु सर्वाधिकं लोकप्रियः ई-क्रीडा-क्रीडा अस्ति, ब्राजील्-देशस्य विशालः प्रशंसकवर्गः अस्ति, तथा च पीएनजी-प्रचारः ट्विट्टर्-माध्यमेन अपि प्रचलति स्म ।
ब्राजीलस्य बहवः एंकराः उत्सवस्य कृते लाइव्-शिरः मुण्डितवन्तः । ब्राजीलस्य cblol लीगस्य अनुसरणं कुर्वन्तः प्रेक्षकाः सर्वे ब्राजीलस्य "league of legends" प्रशंसकानां उत्साहं ज्ञातव्यं वार्षिक cblol अन्तिमपक्षस्य उद्घाटनसमारोहः lpl अन्तिमपक्षस्य अपेक्षया अपि उत्तमः अस्ति। ब्राजील् स्वस्य विशालस्य आकारस्य समुदायस्य च सहभागितायाः कारणात् ई-क्रीडायां शक्तिकेन्द्रं जातम् अस्ति । १९९० तमे दशके २००० तमे वर्षे च ब्राजीलदेशिनः क्रीडायाः विषये अत्यन्तं रुचिं सिद्धवन्तः, यतः समुद्री-चोरी, तस्करी च ब्राजील्-देशे क्रीडां आनयत् ।
२००६ तमे वर्षे स्थापिता riot games इति संस्था अपि एतत् अवगतवती अस्ति तथा च तेषां आधिकारिकं उत्पादनं अस्मिन् क्षेत्रे उपलब्धं कर्तुं अस्मिन् क्षेत्रे निवेशः वर्धितः अस्ति "लीग् आफ् लेजेण्ड्स्" इति उत्तर-अमेरिकादेशे अक्टोबर् २००९ तमे वर्षे प्रदर्शितम् ।चीनी-सर्वर् २०११ तमे वर्षे, ब्राजील-देशस्य सर्वरः २०१२ तमे वर्षे प्रारब्धः, लैटिन-अमेरिका-देशस्य सर्वरः २०१३ तमे वर्षे च प्रारब्धः तदनन्तरं रियट् गेम्स् इत्यनेन साओ पाउलोनगरे कार्यालयं उद्घाटितं तथा च उत्पादस्य पुर्तगालीसंस्करणस्य उत्पादनार्थं ब्राजील्देशे स्वसेवासुधारार्थं च संसाधनानाम् निवेशः कृतः एतावता ब्राजीलस्य सर्वरे अद्यापि महती संख्या अस्ति, खिलाडयः अद्यापि अस्य पुरातनस्य क्रीडायाः कृते विशालः उत्साहः अस्ति the cblol रेटिंग् lcs इत्यस्मात् अपि अधिकम् अस्ति ।
ब्राजील्देशे "league of legends" इत्यस्य लोकप्रियता अपि हार्डवेयर इत्यस्य कारणेन अस्ति यत् भवन्तः १० वर्षपूर्वस्य सङ्गणके "league of legends" इति क्रीडितुं शक्नुवन्ति, यत् विकासशीलदेशस्य ब्राजीलस्य कृते अतीव महत्त्वपूर्णम् अस्ति । ब्राजील्-देशः आयातित-इलेक्ट्रॉनिक-उत्पादानाम् उपरि अतीव महत्-शुल्कं आरोपयति, अतः उच्च-मूल्यक-सङ्गणकेषु एएए-अथवा प्रसिद्ध-विशेष-प्रभावयुक्तानि क्रीडाः क्रीडितुं अतीव महत् व्ययः भवति riot games’ “league of legends” तथा “fearless contract” निम्नविन्यासैः सह सुचारुतया चालयितुं शक्नुवन्ति, येन “league of legends” ब्राजीलदेशे गेमप्लेसमयस्य मुख्याधारः भवति एतावत् यत् २०२२ तमे वर्षे रियट् गेम्स् इत्यनेन ब्राजील्-देशस्य कृते विशेषतया "लीग् आफ् लेजेण्ड्स्" इति दशम-वार्षिकोत्सवः आयोजितः, प्रशंसकानां समर्थनार्थं पुनः दातुं बहु संसाधनं निवेशितम्
यद्यपि अन्तर्राष्ट्रीयस्पर्धासु ब्राजील-दलस्य प्रदर्शनं दुर्बलम् अस्ति तथापि चीन-दक्षिणकोरिया-देशयोः अतिरिक्तं दृष्ट्या "लीग आफ् लेजेण्ड्स्" इति अन्तर्राष्ट्रीयस्पर्धानां परिणामाः कस्यचित् दर्शकस्य कृते प्रायः अप्रासंगिकाः सन्ति यः एलपीएल-एलसीके-क्रीडायाः प्रशंसकः नास्ति यथा बहवः देशाः फुटबॉल-बास्केटबॉल-इत्यादिषु पारम्परिकक्रीडासु दुर्बलं प्रदर्शनं कुर्वन्ति, तथैव एतेन सामान्यजनानाम् एव क्रीडायाः आनन्दः न प्रभावितः भवति । तथापि ब्राजीलस्य cblol लीगस्य संचालनम् अतीव उत्तमम् अस्ति एंकर, एनिमेशन, संगीत, भित्तिचित्र, मीम् इत्यादीनां माध्यमेन एकः पाश्चात्य ब्राण्ड् स्थानीयसांस्कृतिक आरामक्षेत्रे सफलतया एकीकृतः अस्ति, येन खिलाडयः वैकल्पिकं दर्शन-अनुभवं प्राप्नुवन्ति
वैश्विक-अन्तिम-क्रीडायाः मुख्य-इवेण्ट्-मञ्चे प्रवेशस्य लोकप्रियतायाः आधारेण द्रष्टुं शक्यते यत् ब्राजील्-देशे "लीग आफ् लेजेण्ड्स्" अतीव लोकप्रियः अस्ति । सर्वप्रथमं ब्राजील्-देशस्य ई-क्रीडा-संस्कृतिः प्रबलः अस्ति । "league of legends" इति निःशुल्कं क्रीडा, तथा च भवान् सामान्यतया स्किनक्रयणं विना क्रीडितुं शक्नोति । "लीग आफ् लेजेण्ड्स्" इति एकः दलक्रीडा अस्ति यः सहकार्यं सामाजिकपरस्परक्रियाञ्च बलं ददाति, यत् ब्राजीलदेशीयानां मिलनसारसांस्कृतिकलक्षणैः सह सङ्गतम् अस्ति
२०२३ तमे वर्षे "लीग् आफ् लेजेण्ड्स्" इत्यस्य विश्वे प्रायः ११५ मिलियनं सक्रियप्रयोक्तारः सन्ति, ब्राजील्-देशः च तस्य महत्त्वपूर्णः भागः अस्ति । २०१२ तमस्य वर्षस्य सितम्बरमासे रियट् इत्यनेन ब्राजीलस्य सर्वरं उद्घाटयितुं पूर्वं ब्राजीलस्य "लीग आफ् लेजेण्ड्स्" इति ई-क्रीडापारिस्थितिकीतन्त्रं स्थापितं आसीत् यत् २०१२ तमस्य वर्षस्य फरवरीमासे पीएनजी स्थापिता आसीत्, विभिन्नेषु आधिकारिकतृतीयपक्षीयकार्यक्रमेषु भागं ग्रहीतुं आरब्धवान् वर्षेषु "लीग आफ् लेजेण्ड्स्" इत्यस्य ब्राजील्-देशे सक्रियः गेमिङ्ग्-समुदायः परिपक्वः प्रतियोगिता-दृश्यः च अस्ति अपि च ईस्पोर्ट्स्-प्रशंसकानां, इवेण्ट्-स्ट्रीमर्-इत्यस्य च बहूनां संख्यायां सञ्चयं कुर्वन्ति ।
लीग् आफ् लेजेण्ड्स् इत्यस्य ब्राजील्-देशे विस्तृतं मीडिया-कवरेजं वर्तते, यत्र समर्पितानि गेमिङ्ग्-चैनेल्-इत्येतत्, स्ट्रीमिंग्-मञ्चानि च सन्ति, येन क्रीडायाः दृश्यतां, आकर्षणं च वर्धते "लीग आफ् लेजेण्ड्स्" इति आयोजनानां वैश्विकसफलतायाः कारणात् ब्राजील् अपि प्रभावितः अस्ति विश्वचैम्पियनशिप इत्यादीनां अन्तर्राष्ट्रीयकार्यक्रमानाम् आयोजनेन ब्राजीलस्य क्रीडकाः क्रीडेषु भागं ग्रहीतुं, दर्शनार्थं च अधिकं उत्साहिताः अभवन् २०१७ तमे वर्षे तृतीयः एमएसआई-क्रीडायाः आरम्भे एव अस्य नूतन-अन्तर्राष्ट्रीय-कार्यक्रमस्य आयोजनार्थं ब्राजील-देशस्य साओ-पाउलो-नगरं गतः । एतेषां कारकानाम् संयुक्तप्रभावेन "लीग् आफ् लेजेण्ड्स्" इति ब्राजील्-देशे अतीव लोकप्रियः क्रीडा अभवत्, तस्य आयोजनानां लोकप्रियता च कल्पनातः परा अस्ति