समाचारं

बिन् एकस्मिन् साक्षात्कारे अवदत् यत् - msi इत्यनेन सिद्धं कृतं यत् अहं विश्वस्य प्रथमक्रमाङ्कस्य शीर्षलेनर् अस्मि! अस्मिन् वर्षे एस स्पर्धायां बीएलजी अवश्यमेव विजयं प्राप्नुयात्

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एस १४ ग्लोबल फाइनल आरम्भः भवितुं प्रवृत्तः अस्ति, अस्मिन् वर्षे एलपीएल विभागे प्रथमक्रमाङ्कस्य बीजत्वेन बीएलजी स्वाभाविकतया अनेकेषां प्रशंसकानां नेटिजनानाञ्च आशां वहति यद्यपि गतवर्षस्य विश्वचैम्पियनशिपतः अधुना यावत् एलपीएलविभागः अन्तर्राष्ट्रीयक्षेत्रे विजयं प्राप्तुं असफलः अस्ति competitions अस्मिन् वर्षे चॅम्पियनशिपः।

प्रथमं विदेशीयमाध्यमेन साक्षात्कारे विदेशीयमाध्यमेन बिन् पृष्टं यत् भवान् विश्वस्य सर्वाधिकसशक्तः शीर्षलेनर् इति मन्यते वा? bin's answer: lpl spring and summer split अथवा msi इति भवतु, अहं विश्वस्य प्रथमक्रमाङ्कस्य शीर्षलेनर् इति स्वशक्तिं दर्शितवान्, अतः अहम् अपि विश्वसिमि यत् अहम् अस्मिन् विश्वचैम्पियनशिपे विश्वस्य प्रथमक्रमाङ्कस्य शीर्षलेनर् अस्मि, अहं च तत् सिद्धं कृतवान् .

तदा विदेशीयमाध्यमेन विश्वचैम्पियनशिपं जितुम् तस्य आत्मविश्वासस्य विषये पृष्टं बिन् उत्तरितवान् यत् वर्तमानकाले सर्वेषां कृते एलसीके सर्वाधिकं सशक्तविभागः इति चिन्तयितुं सामान्यम्, यतः ते विगतवर्षद्वये एस चॅम्पियनशिपं जित्वा अस्मिन् वर्षे एमएसआई चॅम्पियनशिपं जित्वा , परन्तु अस्मिन् वर्षे blg विश्वचैम्पियनशिपं जिगीषति , एतां अवधारणां भङ्गयितुं, एतत् न केवलं दलस्य कृते, अपितु lpl विभागस्य चीनीयदर्शकानां च कृते अस्ति, अतः अस्माभिः चॅम्पियनशिपं जितुम् अर्हति।

प्रथमं विश्वस्य प्रथमक्रमाङ्कस्य शीर्षलेनरस्य विषये पूर्वाभ्यासानां अनुसारं गतवर्षे विश्वस्य प्रथमक्रमाङ्कस्य शीर्षलेनर् द्वितीयवर्षे विश्वस्य प्रथमाङ्कस्य शीर्षलेनरस्य विषये अस्ति, यावत् अस्मिन् वर्षे नूतनः विजेता शीर्षलेनरः न जायते विश्वचैम्पियनशिप। अतः तर्कसंगतं यत् एतत् t1’s top laner zues भवितुम् अर्हति । तदनन्तरं gen इत्यनेन msi मध्यऋतुप्रतियोगितायां विजयः प्राप्तः, अतः किन् सम्प्रति सशक्ततमः शीर्षलेनरः इति वक्तुं अतिशयोक्तिः न भवति । अवश्यं एतेषां सर्वेषां मूल्याङ्कनं सम्मानस्य आधारेण भवति प्रायः स्वयमेव मुक्तः भवति तस्य वन्यवचनं भवन्तं मुखं स्तम्भयति, परन्तु युद्धात् पूर्वं भीरुः भवितुं आत्मविश्वासः श्रेयस्करम्।

अस्मिन् वर्षे बीएलजी-संस्थायाः चॅम्पियनशिप-विजयस्य विषयः अपि बहुधा चर्चा भवति यद्यपि बहवः दर्शकाः बीएलजी-सङ्घस्य चॅम्पियनशिप-विजेता इति आशावादीः न सन्ति तथापि चमत्कारः भविष्यति वा इति वक्तुं कठिनम् विश्वचैम्पियनशिपं जित्वा अपि अभवत् । तदतिरिक्तं अस्मिन् वर्षे एलपीएल-रेटिंग्-मध्ये गम्भीरतापूर्वकं न्यूनता अभवत् यदि अस्मिन् वर्षे वयं चॅम्पियनशिपं जितुम् न शक्नुमः तर्हि आगामिवर्षस्य क्रीडा अपि शीतलतरं भविष्यति अतः घरेलु-प्रेक्षकाणां उत्साहस्य कृते अस्माकं वास्तवमेव आवश्यकता अस्ति चॅम्पियनशिपं जितुम् परिश्रमं कुर्वन्तु, परन्तु अतीव कठिनम् अस्ति इति आशासे अहं वास्तवमेव परिश्रमं कर्तुं शक्नोमि।

अतः, बिन् इत्यस्य साक्षात्कारटिप्पण्याः विषये भवतः किमपि वक्तव्यम् अस्ति वा ? चर्चायै टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्।