2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
《लीग आफ् लेजेण्ड्स्》२०२४ तमस्य वर्षस्य वैश्विक-अन्तिम-क्रीडायाः स्विस-परिक्रमः अक्टोबर्-मासस्य ३ दिनाङ्के प्रथम-परिक्रमस्य आरम्भं करिष्यति ।यस्य क्रीडायाः विषये सर्वेषां सर्वाधिकं चिन्ता वर्तते सः निश्चितरूपेण t1 वर्सेस् tes अस्ति एकस्मिन् पार्श्वे एलसीके-क्वालिफाइंग्-परिक्रमे प्रायः पतितः रक्षक-विजेता अस्ति, अपरस्मिन् पार्श्वे च एलपीएल-द्वितीय-बीजः अस्ति यः विश्वचैम्पियनशिप-पर्यन्तं गन्तुं बिन्दुषु अवलम्बितवान् ग्रीष्मकालीनविभाजनस्य समग्रप्रदर्शनात् न्याय्यं चेत् विशेषतः सऊदीविश्वकपस्य अनन्तरं द्वयोः पक्षयोः उत्तमं क्रीडनं नासीत् । यद्यपि t1 इत्यनेन tes इत्येतत् पराजयित्वा चॅम्पियनशिपं जित्वा नोसुके इत्यस्य स्थितिः तीव्रगत्या न्यूनीभूता, faker ad mid lane version इत्यस्य अनुकूलतां प्राप्तुं असमर्थः अभवत् । टीईएस इत्यस्य लज्जाजनकं स्थितिः अस्ति यत् सः प्रतिद्वन्द्विनं त्रिमार्गेषु दमनं कर्तुं असमर्थः भवति, मध्यकालीनसञ्चालने च प्रतिद्वन्द्विना सह स्पर्धां कर्तुं न शक्नोति
यदि t1 वैश्विक-अन्तिम-क्रीडायाः नकआउट-पदे tes इत्यनेन सह मिलति तर्हि अहं निश्चितरूपेण निराशावादीरूपेण चिन्तयिष्यामि यत् क्रीडायाः परिणामः 8-2 भविष्यति, t1 च अधिकं लाभप्रदः पक्षः भविष्यति। यतो हि विश्वचैम्पियनशिपसंस्करणेन एडी मिड् लेनरस्य एपी वाइल्डकोरस्य च प्रभावः दुर्बलः जातः, तथा च लेनपरिवर्तनस्य जोखिमः अपि वर्धितः, रिफ्ट हेराल्ड् इत्यस्य भूमिका अद्यापि अतीव महत्त्वपूर्णा अस्ति एते परिवर्तनाः टी 1 समर स्प्लिट् इत्यस्य वेदनाबिन्दून् बहुधा समाधानं कर्तुं शक्नुवन्ति , faker and oner इत्यस्य अनुमतिं दत्त्वा पुनः तस्मिन् संस्करणे गच्छति यस्मिन् ते उत्तमाः सन्ति । ज़ीउस-गुमायुसि-योः नायक-विकल्पाः अपि अधिकं प्रचुराः सन्ति, तथा च टी-१ वसन्त-विभाजनस्य प्रतिस्पर्धात्मक-स्थितौ पुनः आगमिष्यति इति अपेक्षा अस्ति । तेषां कृते अस्य मेटा इत्यस्य एकमात्रं दुष्परिणामः अस्ति यत् अजीरः वास्तवतः दुर्बलः अस्ति।
तद्विपरीतम्, विश्वचैम्पियनशिपसंस्करणं टीईएस-सङ्घस्य कृते एतावत् मैत्रीपूर्णं नास्ति, यद्यपि सः वसन्त-प्रतियोगितायां पारम्परिक-माग-शिक्षणार्थं बहु परिश्रमं कृतवान्, तथापि तस्य समग्रं प्रदर्शनं सः बहुधा अवलम्बितवान् मध्ये तालं चालयितुं तियानः, समस्यायाः समाधानार्थं च मेइको इत्यस्य आवश्यकता अपि आसीत् । वसन्तविभाजने सः क्रीम-कर्म-योः मध्ये उत्तमं क्रीडितवान्, परन्तु अस्मिन् संस्करणे क्रीडितुं सुलभं नास्ति यद्यपि क्रीमः अकाली-लेब्लान्क्-इत्येतयोः क्रीडां अपि कर्तुं शक्नोति तथापि तस्य करियर-विजयस्य दरः अधिकः नास्ति । tes मध्यलेन मध्ये नायकानां कुण्डस्य अनुकूलनं कर्तुम् इच्छति, येन 369 केचन नायकाः चयनं कर्तुं शक्नुवन्ति ये असहजाः सन्ति शीर्षलेनः एकः भङ्गः भवितुं अधिकं सम्भावना भविष्यति, अपि च जङ्गलम् अपि प्रभावितं कर्तुं शक्नोति।
टी१ मुख्यतया तेषां परिचालनक्षमतायाः कारणात् सऊदी कप-क्रीडायां टीईएस-इत्येतत् पराजितवान्, येन सः ओनेर् इत्यनेन सह निरन्तरं भ्रमितुं कार्याणि कर्तुं च सहकार्यं कर्तुं शक्नोति स्म । ३६९ इत्यत्र एव ज़ीउस् इत्यनेन सह युद्धं कर्तुं दबावः अस्ति, येन तत् अधिकं कठिनं भवति । यतः t1 इत्यस्य मध्य-तल-लेनयोः लेन-अधिकारः अस्ति, अतः tes केवलं अतीव हानिकारकं संसाधन-विनिमयं कर्तुं बाध्यः भवितुम् अर्हति । टीईएस ग्रीष्मकालीनविभाजने क्रीडायाः गतिं मन्दं कर्तुं प्रयतितवान् तथा च मध्य-अन्त-क्रीडा-दल-युद्धेषु युद्धं कर्तुं व्यक्तिगत-क्षमतायाः उपरि अवलम्बितवान् तथापि तेषां क्रीडाशैल्याः प्रारम्भिकपदे बहु संसाधनं नष्टम् अभवत्, येन प्रतिद्वन्द्वी अभवत् गोपुराणां लयं धक्कायितुं वा अजगरात्मनाम् अतिशीघ्रं दबावं स्थापयितुं आशासे यत् tes offseason इत्यस्मिन् एतेषां glaring issues इत्यस्य improve कर्तुं शक्नोति।
परन्तु मया अपि उक्तं यत् टीईएस कृते नकआउट्-पदे टी१-इत्येतत् पराजयितुं कठिनं भवति तथापि अस्मिन् क्रीडने विजयस्य सम्भावना अतीव अधिका अस्ति, ५-५ इत्यस्य अतीव समीपे अस्ति । प्रथमं यत् टीईएस एकमासाधिकं यावत् विश्रामं कृतवान् तेषां कृते पर्याप्तः समयः अस्ति यत् ते स्वयमेव समायोजितुं विश्वचैम्पियनशिप-संस्करणे क्रीडनस्य सर्वोत्तममार्गं अन्वेष्टुं शक्नुवन्ति ततः परं तेषां दलस्य दोषाः अवश्यमेव अवगताः सन्ति continue to यदि एताः समस्याः सुधारयितुम् न शक्यन्ते तर्हि तेषां कार्यप्रदर्शनस्य महती अपेक्षायाः आवश्यकता नास्ति । द्वितीयं, टी१ मन्दं दलं पूर्वं ते प्रायः समूहपदे अनेकानि क्रीडाः हारितवन्तः ।
टी१ केवलं सितम्बरमासस्य १४ दिनाङ्के एव एलसीके-क्वालिफाइंग-परिक्रमं समाप्तवान्, ततः विविधव्यापार-आदेशान् प्राप्तुं कतिपयान् दिनानि अवकाशं गृहीतवान्, चलच्चित्रनिर्माणं, साक्षात्कारः च प्रायः अविरामः आसीत् २६ सितम्बर् दिनाङ्के एलसीके अभियानसम्मेलने ते पुष्टिं कृतवन्तः यत् दलेन प्रशिक्षणं न आरब्धम् अथवा विश्वचैम्पियनशिपसंस्करणस्य अध्ययनमपि न कृतम् । ३० सेप्टेम्बर्-मासस्य प्रातःकाले यावत् t1 इत्यनेन यूरोपीयसर्वर-सुपर-खातेः कृते स्थितिनिर्धारण-मेलनानि अपि न आरब्धानि, यतः अस्मिन् वर्षे riot-इत्यनेन नियमाः परिवर्तिताः, नूतनानां खातानां योग्यता-क्रीडासु प्रतिस्पर्धां कर्तुं पूर्वं १० मेलनानि क्रीडितव्यानि t1 प्रायः केवलं प्लेअफ्-क्रीडायाः आँकडान् सन्दर्भयितुं g2 इत्यनेन सह प्रशिक्षणक्रीडां कर्तुं शक्नोति ।
यतः टी१ अस्मिन् समये अभ्यासार्थं जी२ इत्यस्य आधारं ऋणं गृहीतवान्, जी२ च अतीव पूर्वमेव विश्वचैम्पियनशिपस्य सज्जतां आरब्धवान् । अस्य विश्वचैम्पियनशिपस्य कृते डिजाइनरस्य परिवर्तनं बृहत् नास्ति अपि च, लेन-परिवर्तन-रणनीतिः अद्यापि विद्यते यत् टी-1-विरुद्धं सर्वाधिकं संयमितं क्रीडाशैली अस्ति यत् टी-1 केटी-इत्येतत् पराजय्य विश्वचैम्पियनशिप-क्रीडायाः टिकटं पूर्णतया प्राप्तुं समर्थः अभवत् यतोहि ज़ीउस्-इत्यनेन केटी-इत्यस्य नवयुवकस्य शीर्ष-लेनरस्य दमनं कृतम् शीर्ष लेन। परन्तु लेन् परिवर्तनेन ज़ीउसस्य लेनिंग् क्षमता महत्त्वपूर्णतया न्यूनीकर्तुं शक्यते, तस्य विकासः च सीमितः भवितुम् अर्हति ।
सऊदी कप-क्रीडायां ज़ीउस्-विरुद्धं ३६९ इत्यस्य दुर्बलं प्रदर्शनं विचार्य, टीईएस ज़ीउस्-निर्माणं मन्दं कर्तुं रेखा-परिवर्तन-रणनीतिं प्रयोक्तुं विचारयितुं शक्नोति, यत् जैकीलव् इत्यस्य उत्तमं विकासं कर्तुं शक्नोति, तथा च मेइको इत्यस्य क्रीम-सहायार्थं मध्यं गन्तुं ददाति टी१ सम्पूर्णे ग्रीष्मकालीनविभाजने लेनस्विचिंग्-रणनीतिभिः सह निबद्धुं न शक्तवान् । यद्यपि रेम्बो दुर्बलीकरणानन्तरं प्रकटितुं शक्नोति तथापि tes इत्यस्य वर्तमानसंस्करणं विचारयितुं न शक्यते किन्तु रेम्बो नित्यं गङ्कानां माध्यमेन लक्ष्यं कर्तुं शक्यते । ज़ीउसस्य ग्नारस्य आदरः अवश्यं करणीयः, प्रतिबन्धस्य स्थाने योङ्गेन् क्रीम इत्यस्मै दातुं शक्यते ।
ज़ीउसस्य केनेन्, जैक्सः च बहु सम्यक् न क्रीडन्ति सः क्षेत्रे प्रवेशस्य समयं ग्रहीतुं किञ्चित् दरिद्रः अस्ति सः प्रायः टी१ कृते फलानां कटनीबिन्दुरूपेण उपयुज्यते। टीईएस ग्रीष्मकालीनविभाजने तलमार्गं लक्ष्यं कर्तुं रोचते तियानः जैकीलव् इत्यस्य हिमगोलस्य लाभं प्राप्तुं साहाय्यं कृतवान्, ततः प्रतिद्वन्द्वस्य जङ्गलरं दमनार्थं जङ्गले आक्रमणं कृतवान् । परन्तु एषा क्रीडाशैली मध्य-अधः-खण्डेषु रेखा-अधिकारः भवति इति आधारेण भवति । अतः tes इत्यस्य अद्यापि लेन् मध्ये सशक्ताः नायकाः प्राप्तुं आवश्यकता वर्तते। वारियर्-जङ्गलस्य एतत् संस्करणं उद्धर्तुं आरब्धम् अस्ति, यत् तियानस्य कृते साधु वस्तु अस्ति, ओनेर् च योग्यता-परिक्रमेषु दुर्बलं प्रदर्शनं कृतवान्, तस्य पुनर्प्राप्तेः विस्तारः च अज्ञातः