विपण्यं स्थिरीकर्तुं बाहौ एकः शॉट्
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
(अस्य लेखस्य लेखकः boci securities इत्यस्य मुख्यः अर्थशास्त्री xu gao अस्ति)
गतसप्ताहे ए-शेयर-विपण्यं वर्धितम्, यत् घरेलु-अप्रत्याशित-शिथिलीकरण-नीतिभिः चालितम् अस्ति । शेयर-बजारे उदयस्य पृष्ठे द्वे कारणे स्तः - प्रथमं, गतसप्ताहे प्रवर्तितायाः अप्रत्याशित-शिथिलीकरण-नीत्या नीति-प्रतिक्रिया-कार्यस्य विषये मार्केट्-अपेक्षासु महत्त्वपूर्णं परिवर्तनं कृतम्, येन अस्माकं देशस्य मध्यम-दीर्घकालीन-वृद्धि-संभावनानां विषये चिन्ता प्रभावीरूपेण न्यूनीकृता | अर्थव्यवस्था, एवं विपण्यविश्वासे महत्त्वपूर्णः सुधारः भवति। द्वितीयं, केन्द्रीयबैङ्केन निर्मितयोः संरचनात्मकमौद्रिकनीतिसाधनयोः "प्रतिभूतिनिधिबीमास्वैपसुविधा" तथा "स्टॉकपुनर्क्रयण, वृद्धिः पुनः ऋणदानं च" ए-शेयरबाजारस्य संचालनस्य तर्कं किञ्चित्पर्यन्तं परिवर्तयति , तथा ए-शेयरस्य प्रवृत्तिः अधिकं प्रभाविता भविष्यति।गतसप्ताहे प्रवर्तितायाः शिथिलीकरणनीतेः शीघ्रमेव अल्पकालीन-आर्थिक-वृद्धेः स्थिरीकरणे एतादृशः महत्त्वपूर्णः प्रभावः न भवेत् | इदानीं चतुर्थत्रिमासे समीपं गच्छति, अस्मिन् वर्षे आर्थिकदत्तांशेषु शिथिलनीतीनां प्रभावः प्रतिबिम्बितुं कठिनम् अस्ति । किं महत्त्वपूर्णं यत् वर्तमानकाले घोषिताः शिथिलीकरणनीतयः मौद्रिकनीतीनां प्रति अधिकं पक्षपातपूर्णाः सन्ति, शिथिलीकरणवित्तनीतीनां विवरणं च अद्यापि न घोषितम्। आर्थिकवृद्धेः स्थिरीकरणस्य दृष्ट्या मौद्रिकनीतेः शिथिलीकरणात् वर्तमानवित्तनीतेः शिथिलीकरणं अधिकं महत्त्वपूर्णम् अस्ति । वित्तनीतिः कियत्पर्यन्तं शिथिलः भविष्यति, विशेषतः केन्द्रसर्वकारः कियत् अतिरिक्तं बन्धकं निर्गमिष्यति इति अग्रिमनीतेः प्रमुखः अवलोकनबिन्दुः अस्तिराजकोषीय शिथिलतायाः तीव्रता आन्तरिकव्याजदराणां तदनन्तरं प्रवृत्तिम् अपि निर्धारयिष्यति: यदि राजकोषीयशिथिलतायाः तीव्रता अधिका भवति तर्हि अर्थव्यवस्थायां सुधारः भविष्यति तथा च व्याजदरेषु वृद्धिः भविष्यति यदि राजकोषीयशिथिलतायाः तीव्रता अपर्याप्तं भवति तर्हि आर्थिकदुर्बलता निरन्तरं भविष्यति तथा च व्याजदरेषु अधोगतिप्रवृत्तिः विपर्ययः कठिना भविष्यति।गतसप्ताहे (23 सितम्बर् तः 27 सितम्बर् यावत्) ए-शेयर-विपण्यं घरेलु-अप्रत्याशित-शिथिलीकरण-नीतिभिः चालितं तीव्ररूपेण वर्धितम्।गतसप्ताहे पञ्चव्यापारदिनेषु शङ्घाई-समष्टिसूचकाङ्कस्य वृद्धिः १२.८% अभवत्, यत् २००८ तमस्य वर्षस्य डिसेम्बरमासात् परं सर्वाधिकं साप्ताहिकवृद्धिः अभवत् । एतेन प्रभावितः हाङ्गकाङ्गस्य हैङ्ग सेङ्ग् सूचकाङ्कः अपि गतसप्ताहे १३% वर्धितः, यत् विगत २० वर्षेषु सर्वाधिकं साप्ताहिकवृद्धिः अभवत् ।
प्रथमं यत् मार्केट्-उत्साहं प्रज्वलितवान् तत् राज्यपरिषदः सूचनाकार्यालयेन २४ सितम्बर् दिनाङ्के आयोजितं पत्रकारसम्मेलनं[१] ।सभायां चीनस्य जनबैङ्कस्य, वित्तीयपर्यवेक्षणस्य राज्यप्रशासनस्य, चीनप्रतिभूतिनियामकआयोगस्य च नेतारः व्याजदरे कटौतीं रिजर्व-आवश्यकता-अनुपातं च घोषितवन्तः, विद्यमान-आवास-ऋण-व्याज-दराः न्यूनीकृतवन्तः, षट्-प्रमुख-बैङ्कानां कृते कोर-स्तर-वन-पूञ्जीम् अपि पुनः पूरितवन्तः , तथा ५०० अरब युआन् "प्रतिभूतिनिधिबीमास्वैपसुविधा" तथा च ३०० अरब युआन् "स्टॉकबैकबैक्स्, होल्डिङ्ग्स्, तथा रि-लोन्स्" इत्यादीनां शिथिलानां नीतीनां निर्माणं कृतवान् यदा पत्रकारसम्मेलनं प्रचलति स्म तदा एव विपण्यस्य महती वृद्धिः आरब्धा आसीत् । अन्ते तस्मिन् दिने शाङ्घाई-समष्टिसूचकाङ्कस्य वृद्धिः ४.१५% अभवत् ।
२६ सितम्बर् दिनाङ्के केन्द्रीयसमित्याः राजनैतिकब्यूरो आर्थिककार्यविषये चर्चां कर्तुं असाधारणसमागमं कृतवान् ।पूर्वाभ्यासानुसारं केन्द्रीयसमितेः राजनैतिकब्यूरो प्रायः प्रतिवर्षं एप्रिल-जुलाई-डिसेम्बर-मासेषु आर्थिककार्यस्य चर्चायै समर्पितानि सभाः आयोजयति । सभायाः समयात् द्रष्टुं शक्यते यत् एषा पोलिट्ब्यूरो-समागमः असामान्यः अस्ति । सभायाः अनन्तरं निर्गतस्य विज्ञप्तेः आधारेणदलस्य केन्द्रीयसमितिः आर्थिकवृद्धेः अधोगतिदबावस्य विषये अत्यन्तं चिन्तिता अस्ति तथा च "कठिनतानां सामना कर्तुं, आत्मविश्वासं सुदृढं कर्तुं" "वर्षं यावत् आर्थिकसामाजिकविकासलक्ष्याणि कार्याणि च पूर्णं कर्तुं प्रयत्नः करणीयः" इति आवश्यकता वर्तते। सभायां दलस्य केन्द्रीयसमित्या विविधाः शिथिलीकरणनीतीः नियोजिताः, येषु राजकोषीय-मौद्रिक-नीतियोः शिथिलीकरणस्य आवश्यकता आसीत्, अचल-सम्पत्त्याः-विपण्यस्य पतनं त्यक्तुं स्थिरतां च प्रवर्धयितुं, पूंजी-विपण्यं वर्धयितुं च प्रयत्नः कृतः अस्याः पोलिट्ब्यूरो-समागमस्य कृते पूंजीबाजारः पुनः उष्णतालीभिः प्रतिक्रियाम् अददात्, तस्मिन् दिने शाङ्घाई-समष्टिसूचकाङ्कः ३.६१% वर्धितः ।
२७ सितम्बर् दिनाङ्के चीनस्य जनबैङ्केन निक्षेपभण्डारानुपातस्य ०.५ प्रतिशताङ्कस्य न्यूनीकरणस्य घोषणा कृता । यद्यपि राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने एषा नीतिः त्रयः दिवसाः पूर्वं घोषिता आसीत् तथापि उपायानां कार्यान्वयनेन तस्मिन् दिने शङ्घाई-समष्टिसूचकाङ्के २.८९% वृद्धिः अभवत्
कारणद्वयेन गतसप्ताहे शिथिलीकरणनीतीनां गहनविमोचनेन पूंजीविपण्ये महत्त्वपूर्णं प्रवर्धनं जातम्।
प्रथमं, गतसप्ताहे प्रवर्तितायाः अपेक्षितापेक्षया बृहत्तरस्य शिथिलीकरणनीत्या नीतिप्रतिसादकार्यस्य विपण्यस्य अपेक्षासु महत्त्वपूर्णं परिवर्तनं जातम्, येन चीनीय-अर्थव्यवस्थायाः मध्यम-दीर्घकालीन-वृद्धि-संभावनानां विषये चिन्ता प्रभावीरूपेण न्यूनीकृता, अतः विपण्य-विश्वासस्य महत्त्वपूर्णः सुधारः अभवत् |.स्थूल-आर्थिक-पूर्वसूचनाः स्थूल-आर्थिक-नीति-प्रतिक्रिया-कार्यस्य विषये कतिपयेषु धारणासु आधारिताः भवितुमर्हन्ति । अन्येषु शब्देषु, स्थूल-आर्थिक-नीति-नियन्त्रणे आर्थिक-प्रवृत्तीनां पूर्वानुमानं कर्तुं, आर्थिक-स्थितेः परिवर्तनेन स्थूल-आर्थिक-नीतयः कथं समायोजयिष्यन्ति इति अस्माभिः अवश्यमेव ज्ञातव्यम् |. अस्माकं देशे विशेषतया एतत् सत्यं यत्र आर्थिकसञ्चालने सर्वकारस्य पर्याप्तः प्रभावः अस्ति । गतसप्ताहस्य शिथिलीकरणनीतेः प्रवर्तनेन मम देशस्य नीतिप्रतिसादकार्यस्य विषये विपण्यस्य अपेक्षाः महत्त्वपूर्णपक्षद्वये परिवर्तिताः।
प्रथमं, गतसप्ताहस्य नीत्या आर्थिकवृद्धेः तलरेखां निर्वाहयिष्यति इति अपेक्षाः सुदृढाः अभवन् ।गतसप्ताहे शिथिलीकरणनीतीनां प्रवर्तनात् पूर्वं विपण्यां बहवः जनाः मन्यन्ते स्म यत् आर्थिकवृद्धेः अधोगतिदबावस्य प्रतिक्रियायै स्थूल-आर्थिकनीतयः मन्दाः इव दृश्यन्ते, विकासस्य स्थिरीकरणाय नीतयः पर्याप्तं दृढाः न सन्ति इति एतेन केचन विपण्यभागिनः वृद्धेः तलरेखां निर्वाहयितुम् स्थूल-आर्थिक-नीतीनां दृढनिश्चयस्य क्षमतायाश्च विषये शङ्किताः अभवन्, अपि च मम देशः आर्थिक-वृद्धौ दीर्घकालीन-मन्दतां प्रविष्टवान् स्यात् इति अपि शङ्किताः |. २६ सितम्बर् दिनाङ्के पोलिट्ब्यूरो-समित्या ज्ञातं यत् दलस्य केन्द्रीयसमितिः अर्थव्यवस्थायां अधोगतिदबावस्य विषये अत्यन्तं चिन्तिता अस्ति तथा च आर्थिकवृद्धेः मन्दतायाः विषये सन्तुष्टा नास्ति तथा च अस्मिन् वर्षे आर्थिकवृद्धिः निर्धारितं ५% वृद्धिलक्ष्यं न प्राप्नुयात् इति तथ्यं च संवत्सरस्य आरम्भः । एतेन विपण्यं वृद्धेः तलरेखां निर्वाहयितुम् वरिष्ठनेतृणां दृढनिश्चयस्य स्पष्टतया अवगतिः प्राप्ता, अतः मध्यमतः दीर्घकालं यावत् आर्थिकवृद्धिः निरन्तरं न्यूनीभवति इति अपेक्षाः महत्त्वपूर्णतया न्यूनीकृताः।
द्वितीयं, गतसप्ताहस्य नीत्या अपि मन्दनीतिप्रतिक्रियायाः अपेक्षाः परिवर्तिताः।गतवर्षात् अस्मिन् वर्षे यावत् दीर्घकालं यावत् मम देशस्य स्थूल-आर्थिक-स्थिरीकरण-वृद्धि-नीतीनां प्रवर्तनं "दन्त-पेस्ट्-निपीडनम्" इव अधिकं आसीत्, आर्थिक-मन्दतायाः दबावेन सर्वदा बहिः बाध्यः भवति स्म |. देशे विदेशे च अनुभवेन चिरकालात् ज्ञातं यत् "दन्तधावन-निपीडयन्तः" नीतिविमोचनाः अतीव प्रभाविणः भवितुम् असम्भाव्यम्, तथा च नीतयः आर्थिकस्थितौ परिवर्तनात् (वक्रस्य पृष्ठतः) सर्वदा पश्चात्तापं करिष्यन्ति। नीतयः विमोचयितुं अधिकः प्रभावी उपायः अस्ति यत् "आघातं विस्मयश्च" इति रणनीतिं स्वीकुर्वन्तु, यत्र विपण्यं आघातं कर्तुं अप्रत्याशितनीतिविमोचनं प्रति केन्द्रितं भवति । नीतिसामग्री समाना अस्ति चेदपि "आघात-रणनीतिः" "दन्तधावनं निपीडयितुं" अपेक्षया बहु अधिका प्रभावी भविष्यति । स्पष्टतया, गतसप्ताहे शिथिलीकरणनीतीनां विमोचनं "दन्तधावनस्य निपीडनं" नासीत्, अपितु बहुविधनीतीनां एकाग्रः परिचयः आसीत्, यत् विपण्यं आश्चर्यचकितं कृतवान् एतादृशी नीतिविमोचनपद्धतिः स्पष्टतया अधिका प्रभावी भविष्यति।
ज्ञातव्यं यत् स्थूलनीतिप्रतिसादकार्यस्य परिवर्तनस्य प्रभावः अस्मिन् वर्षे आर्थिकदत्तांशेषु प्रतिबिम्बितः भवितुं असम्भाव्यम् । वयं सम्प्रति तृतीयत्रिमासिकस्य अन्ते समीपं गच्छामः, चतुर्थे त्रैमासिके केवलं एकः चतुर्थांशः अवशिष्टः अस्ति यत् वास्तविक-अर्थव्यवस्थायां शिथिल-नीतीनां प्रभावं प्रतिबिम्बयितुं शक्नोति |. अपि च अस्माकं देशे शिशिरः प्रवेशं कर्तुं प्रवृत्तः अस्ति, उत्तरप्रदेशे निवेशक्रियाकलापाः अपि शिशिरेण प्रभाविताः भविष्यन्ति । अतः गतसप्ताहे शिथिलनीतीनां विमोचनेन अस्मिन् वर्षे आर्थिकवृद्धेः विपण्यस्य पूर्वानुमानं महत्त्वपूर्णं परिवर्तनं न भविष्यति। परन्तु अतः वयं नीतिप्रतिसादकार्यस्य परिवर्तनस्य प्रभावं पूंजीविपण्ये उपेक्षितुं न शक्नुमः।पूंजीविपण्यस्य कार्यप्रदर्शनं यत् निर्धारयति तत् न केवलं वर्तमानस्य आर्थिकस्थितिः, अपितु दीर्घकालीन-आर्थिक-प्रवृत्तीनां अपेक्षाः अपि सन्ति । मम देशस्य मध्यम-दीर्घकालीन-आर्थिक-वृद्धिः निरन्तरं न्यूनीभवति इति विपण्यस्य अपेक्षायाः अनन्तरं महतीं दुर्बलतां प्राप्तवन्तः, यद्यपि अस्मिन् वर्षे सकलराष्ट्रीयउत्पाद-वृद्धेः पूर्वानुमाने बहु परिवर्तनं न भवति तथापि पूंजी-बाजारः अपि महत्त्वपूर्णतया सुदृढः भवितुम् अर्हति |.
द्वितीयं, केन्द्रीयबैङ्केन निर्मितयोः संरचनात्मकमौद्रिकनीतिसाधनयोः "प्रतिभूतिनिधिबीमास्वैपसुविधा" तथा "स्टॉकपुनर्क्रयण, वृद्धिः पुनः ऋणदानं च" ए-शेयरबाजारस्य संचालनस्य तर्कं किञ्चित्पर्यन्तं परिवर्तयति . पूर्वं ए-शेयर-विपण्यं आर्थिकसञ्चालनस्य परिणामः आसीत्, न तु आर्थिकसञ्चालनस्य कारणम् ।मम देशस्य कुलसामाजिकवित्तपोषणस्य मध्ये स्टॉकवित्तपोषणस्य अनुपातः सर्वदा अतीव न्यूनः एव आसीत् । २०१६ तः २०२३ पर्यन्तं मम देशस्य अवित्तीय-उद्यमानां घरेलु-स्टॉक-वित्तपोषणं कुलसामाजिक-वित्तपोषणस्य केवलं ३% भागं भवति स्म । २०२४ तमस्य वर्षस्य प्रथमाष्टमासेषु एतत् अनुपातं ०.७% इत्येव अधिकं न्यूनीकृतम् अस्ति । यतो हि स्टॉक-वित्तपोषणस्य राशिः अतीव न्यूना अस्ति, अतः शेयर-बजारस्य उदय-पतनयोः मम देशस्य स्थूल-अर्थशास्त्रे अल्पः प्रभावः भवति । परन्तु क्रमेण स्थूल-आर्थिक-परिवर्तनस्य शेयर-बजारे महत्त्वपूर्णः प्रभावः भवति । विगतदशवर्षेषु २०१४ तमे वर्षे २०१५ तमे वर्षे च शेयरबजारस्य बुदबुदां "स्टॉक मार्केट् क्रैश" इति अवधिं विहाय शङ्घाई कम्पोजिट् सूचकाङ्कस्य वृद्धिदरः विनिर्माणपीएमआई इत्यनेन सह अत्यन्तं सकारात्मकरूपेण सहसंबद्धा अस्ति यत् दीर्घकालं यावत् मम देशस्य आर्थिकसमृद्धिं प्रतिबिम्बयति term - अर्थव्यवस्थायाः गुणवत्ता स्पष्टतया ए-शेयर सूचकाङ्कस्य प्रवृत्तिं प्रभावितं करोति। अतः अस्मिन् वर्षे प्रथमार्धे मम देशस्य आर्थिकवृद्धेः मन्दता स्वाभाविकतया ए-शेयर-स्टॉक-सूचकाङ्कस्य न्यूनतां जनयिष्यति |. (चार्ट १) २.
गतसप्ताहात् पूर्वं आर्थिकवृद्धेः न्यूनतायाः, मध्यमदीर्घकालीन-आर्थिक-संभावनानां अपेक्षाणां दुर्बलतायाः च कारणेन ए-शेयर-विपण्यं पूर्वमेव असामान्यरूपेण दुर्बल-स्थितौ आसीत्अस्मिन् वर्षे आरम्भात् एव अचलसम्पत्-उद्योगस्य स्थानीय-सरकारस्य च दुर्बल-वित्त-आवश्यकतानां कारणात् मम देशस्य वित्तीय-विपण्यतः अचल-अर्थव्यवस्थां प्रति तरलता-सञ्चार-मार्गः अवरुद्धः अस्ति, वित्तीय-क्षेत्रे च महती धनराशिः सञ्चितः अस्ति | market, forming an obvious "asset shortage" phenomenon, resulting in domestic bond income दरः विगतदशके नूतनं न्यूनतमं स्तरं प्राप्तवान्। परन्तु प्रचुरतरलतायुक्ते वित्तीयविपण्ये ए-शेयर-बजारे दुर्बल-अपेक्षाणां कारणेन पूंजी-बहिःप्रवाहः अभवत्, तस्य स्थाने निधि-समुद्रस्य "समुद्रे" असामान्यतया दुर्बल-तरलतायुक्तः "पृथक्-द्वीपः" अभवत्
अस्य एकं प्रमाणं अस्मिन् वर्षे शाङ्घाई-समष्टिसूचकाङ्कस्य घरेलुऋणप्रसारस्य च विचलनम् अस्ति । सैद्धान्तिकरूपेण, स्टॉकसूचकाङ्कानां ऋणबन्धानां च ऋणप्रसाराः वित्तीयबाजारनिवेशकानां जोखिमपूर्णसम्पत्त्याः प्राधान्यं प्रतिबिम्बयन्ति । यदा निवेशकाः जोखिमपूर्णानि सम्पत्तिः प्राधान्यं ददति तदा एकतः ते बन्धकविपण्ये अधिकानि ऋणबन्धनानि क्रेतुं प्रवृत्ताः भविष्यन्ति, अतः ते ऋणप्रसारं संपीडयन्ति, अपरतः ते अधिकानि स्टॉकानि अपि क्रीणन्ति, येन स्टॉकसूचकाङ्कः उपरि धक्कायते; अतएव,ऋणप्रसारः, स्टॉकसूचकाङ्कः च विपरीतदिशि गन्तव्यः यदा ऋणप्रसारः संकीर्णः भवति तदा स्टॉकसूचकाङ्काः वर्धन्ते । परन्तु अस्मिन् वर्षे मम देशस्य ऋणप्रसारः "सम्पत्त्याः अभावस्य" कारणेन विगत-दशवर्षेषु नूतन-निम्न-स्तरं यावत् संकुचितः अस्ति, यत् सूचयति यत् निवेशकाः बृहत्-परिमाणेन जोखिमपूर्ण-ऋण-बन्धनानि क्रियन्ते |. परन्तु अन्यतरे शङ्घाई-समष्टिसूचकाङ्कस्य महती पतनं जातम्, यत् शेयर-बजारात् धनस्य बहिर्वाहं प्रतिबिम्बयति । (चार्ट २) २.
अस्याः पृष्ठभूमितः .केन्द्रीयबैङ्कस्य नवस्थापितौ साधनौ "प्रतिभूतिनिधिबीमास्वैपसुविधा" तथा "स्टॉकपुनर्क्रयण, वृद्धिः पुनः ऋणदानं च" ए-शेयरविपण्ये तरलतां प्रवर्तयितुं द्वौ मार्गौ इव सन्ति ते स्वयमेव... ए-शेयर-बाजारे केन्द्रीय-बैङ्कस्य प्रभावः तरलता-आपूर्तिः अपि ए-शेयर-विपण्यं प्रति मार्केट-निधि-प्रवाहं चालयिष्यति ।२४ सितम्बर् दिनाङ्के राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः अपि अवदत् यत् – “अस्माकं योजना अस्ति यत् स्वैपसुविधायाः कृते ५०० अरब युआन् इत्यस्य प्रारम्भिकसञ्चालनपरिमाणं भवतु, तस्य स्केलस्य विस्तारः भविष्यति भविष्ये स्थितेः आधारेण अध्यक्षः वु किङ्ग् अहं च यस्य विषये वदन् यावत् एतत् कार्यं सम्यक् क्रियते तावत् ५०० अरब युआनस्य प्रथमचरणस्य, अन्यस्य ५०० अरब युआनस्य, तृतीयस्य ५०० अरब युआनस्य अपि संग्रहणं कर्तुं शक्यते। अहं मन्ये यत् एतत् सर्वं सम्भवम् अस्ति अस्माकं मनोवृत्तिः अस्य कृते उद्घाटिता अस्ति is similar: कोटास्य प्रथमस्य भागस्य उपयोगानन्तरं द्वितीयः भागः तृतीयः च expect इति भागः भवितुम् अर्हति। भवन्तः जानन्ति, केन्द्रीयबैङ्कस्य नाममात्रं धनसृजनक्षमता असीमितं वर्तते। केन्द्रीयबैङ्कस्य राज्यपालस्य एतादृशेन वक्तव्येन विपण्यां कल्पनायाः बहु स्थानं प्राप्तम् ।
नूतनस्थितौ यत्र केन्द्रीयबैङ्कस्य तरलता ए-शेयर-विपण्येन सह सम्बद्धा अस्ति, तत्र तरलतायाः ए-शेयर-सञ्चालने अधिकं प्रभावः भवितुम् अर्हति "ए-शेयर-विपण्यं आर्थिकसञ्चालनस्य परिणामः" इति पूर्वतर्कात् एतत् सर्वथा भिन्नम् अस्ति । यदा ए-शेयर-स्टॉक-सूचकाङ्कस्य प्रवृत्तौ वास्तविक-अर्थव्यवस्थायाः संयमः न्यूनीभवति तदा स्टॉक-सूचकाङ्कस्य वर्धनं सुकरं भविष्यति ।
किन्तु,यद्यपि गतसप्ताहे प्रवर्तितायाः शिथिलीकरणनीत्या पूंजीविपण्यं महत्त्वपूर्णतया वर्धितम् अस्ति तथापि अल्पकालीनआर्थिकवृद्धिं स्थिरीकर्तुं शीघ्रमेव एतादृशः स्पष्टः प्रभावः न भवितुमर्हति।एकतः यथा पूर्वं उक्तं तथा चतुर्थः त्रैमासिकः समीपं गच्छति, उत्तरे मम देशे शिशिरस्य आरम्भः भविष्यति अपरपक्षे, अधिकं महत्त्वपूर्णः पक्षः अस्ति यत् वर्तमानकाले घोषिताः शिथिलीकरणनीतयः मौद्रिकनीतीनां प्रति अधिकं पक्षपातपूर्णाः सन्ति, शिथिलीकरणवित्तनीतीनां विवरणं च अद्यापि न घोषितम् आर्थिकवृद्धेः स्थिरीकरणस्य दृष्ट्या मौद्रिकनीतेः शिथिलीकरणात् वर्तमानवित्तनीतेः शिथिलीकरणं अधिकं महत्त्वपूर्णम् अस्ति । अतः वित्तनीतिः कियत्पर्यन्तं शिथिलतां प्राप्स्यति, विशेषतः केन्द्रसर्वकारः कियत् अतिरिक्तं बन्धकं निर्गमिष्यति इति अग्रिमनीतेः प्रमुखः अवलोकनबिन्दुः अस्ति
अस्मिन् वर्षे आरम्भात् एव मम देशस्य वास्तविक-अर्थव्यवस्थायाः वित्तपोषण-आवश्यकता स्पष्टतया व्याज-दर-संवेदनशीलतां नष्टवती |एकतः दशकाधिके व्याजदराणि न्यूनतमस्तरं यावत् पतितानि सन्ति । अपरं तु वास्तविक अर्थव्यवस्थायाः वित्तपोषणमागधा तदनुसारं न विस्तारिता । एतत् पूर्वचक्रेषु प्रवृत्तेः तीक्ष्णविपरीतम् अस्ति यत्र व्याजदराणां पतनेन सामाजिकवित्तपोषणवृद्धिः विस्तारिता अस्ति । एतेन ज्ञायते यत् मम देशस्य वर्तमानवित्तपोषणसञ्चारः वित्तीयविपण्यतः वास्तविक अर्थव्यवस्थां प्रति अवरुद्धः अस्ति। अस्मिन् सन्दर्भे यद्यपि शिथिला मौद्रिकनीतिः वित्तीयविपण्ये तरलतां वर्धयितुं शक्नोति तथापि वास्तविक अर्थव्यवस्थायां माङ्गल्याः विस्तारं चालयितुं कठिनम् अस्ति सम्प्रति आर्थिकवृद्धिं स्थिरीकर्तुं यत् अधिकं आवश्यकं तत् अस्ति यत् वास्तविक अर्थव्यवस्थायां आर्थिकसंस्थाः अन्वेष्टव्याः ये प्रतिचक्रीयरूपेण व्ययम् (धनं ऋणं ग्रहीतुं) वर्धयितुं शक्नुवन्ति। (चार्ट ३) २.
सम्प्रति मम देशस्य स्थावरजङ्गम-उद्योगः विक्रय-आवास-मूल्यानां विषये गभीरं अवनति-दबावं प्राप्नोति । २६ सितम्बर् दिनाङ्के पोलिट्ब्यूरो-समागमे यद्यपि दलस्य केन्द्रीयसमित्या स्पष्टतया अनुरोधः कृतः यत् “अचल-सम्पत्-विपण्यस्य पतनं त्यक्त्वा स्थिरं कर्तुं प्रवर्धनं करणीयम्” तथापि “वाणिज्यिक-आवास-निर्माणस्य वृद्धेः सख्यं नियन्त्रणं करणीयम्” इति अपि अनुरोधः कृतः वृद्धिं सख्यं नियन्त्रयन्ति इति नीतीनां मार्गदर्शनेन वाणिज्यिकगृहेषु निवेशः न सुधरति, अचलसम्पत्विकासकानाम् वित्तपोषणस्य माङ्गं च महतीं वृद्धिं न प्राप्नुयात् एतस्याः शिथिलीकरणनीतेः आरम्भानन्तरं आवासीयक्षेत्रं उत्तोलनं वर्धयितुं कियत् इच्छुकः इति अपि अवलोकनीयम्। तदतिरिक्तं स्थानीयसरकाराः सम्प्रति प्रबल "ऋण"बाधानां, सीमितवित्तपोषणस्य च सामनां कुर्वन्ति । एवं प्रकारेण .मम देशस्य वास्तविक-अर्थव्यवस्थायां सम्भवतः केन्द्रसर्वकारः एव एकमात्रः आर्थिकः सत्ता अस्ति यः बृहत्-प्रमाणेन प्रतिचक्रीय-उत्तोलनं कर्तुं समर्थः अस्ति, अतः स्वाभाविकतया आर्थिक-वृद्धेः स्थिरीकरणाय एकमात्रः विकल्पः अस्ति |. नीतिशिथिलतायाः वर्तमानचक्रस्य वास्तविक अर्थव्यवस्थायां महत्त्वपूर्णः प्रभावः भवितुं केन्द्रसर्वकारेण बन्धकनिर्गमनस्य व्ययस्य च परिमाणं महत्त्वपूर्णतया वर्धयितुं आवश्यकता वर्तते।२६ सितम्बर् दिनाङ्के पोलिट्ब्यूरो-समित्याम्, दलस्य केन्द्रीयसमित्या अनुरोधः कृतः यत् “अतिदीर्घकालीनविशेषकोषबन्धनानि स्थानीयसर्वकारविशेषबन्धनानि च निर्गताः भवेयुः, चालने सर्वकारीयनिवेशस्य भूमिकां उत्तमरीत्या निर्वहणार्थं च उपयुज्यन्ते”, इति विपण्यस्य अपेक्षाः दत्ताः वित्तविस्तारः ।
चीनस्य रेन्मिन् विश्वविद्यालये २१ सितम्बर् दिनाङ्के आयोजिते आर्थिकमञ्चे राज्यपरिषदः विकाससंशोधनकेन्द्रस्य पूर्वउपनिदेशकः लियू शिजिन् १० खरब युआन् इत्यस्य द्विवर्षीयवित्तप्रोत्साहनस्य विचारं प्रस्तावितवान् [३ यदि अग्रिमः वित्त-शिथिलः अस्य परिमाणस्य समीपे भवितुम् अर्हति तर्हि वास्तविक-आर्थिक-वृद्धेः स्थिरीकरणं, पुनर्प्राप्तिः च कोणे एव भविष्यति |. परन्तु यदि वित्तशिथिलीकरणस्य परिमाणं अस्मात् स्तरात् महत्त्वपूर्णतया न्यूनं भवति तर्हि आर्थिकवृद्धेः अधोगतिदबावः महत्त्वपूर्णतया न शान्तः भवितुम् अर्हति अतः वर्तमान शिथिलनीतिः कियत्पर्यन्तं वास्तविक-आर्थिक-वृद्धेः स्थिरीकरणं कर्तुं शक्नोति इति भविष्ये वित्त-शिथिलतायाः तीव्रता द्रष्टव्या अस्तिराजकोषीय-शिथिलतायाः तीव्रता आन्तरिकव्याजदराणां अनन्तरं प्रवृत्तिम् अपि निर्धारयिष्यति यत् यदि राजकोषीय-शिथिलतायाः तीव्रता अधिका भवति तर्हि अर्थव्यवस्थायां सुधारः भविष्यति, व्याजदराणां च वृद्धिः भविष्यति अपरपक्षे यदि वित्तशिथिलीकरणं अपर्याप्तं भवति तर्हि दुर्बल अर्थव्यवस्था निरन्तरं भविष्यति तथा च व्याजदरेषु अवनतिप्रवृत्तिः विपर्ययः कठिना भविष्यति।
सारांशेन वक्तुं शक्यते यत् गतसप्ताहे अपेक्षितापेक्षया अधिका शिथिलीकरणनीतिः पूंजीबाजारस्य भावनां महत्त्वपूर्णतया वर्धयिष्यति, परन्तु सा वास्तविक अर्थव्यवस्थायाः विकासं स्थिरीकर्तुं चालयितुं शक्नोति वा इति वित्तनीतेः अग्रिमप्रवृत्त्या द्रष्टव्यम् अस्ति। केन्द्रीयबैङ्कस्य नूतनाः संरचनात्मकाः मौद्रिकनीतिसाधनाः ए-शेयर-विपण्ये यत् तरलतां आनयिष्यन्ति तत् विचार्य ए-शेयर-विपण्यं वास्तविक-अर्थव्यवस्थायाः परिस्थितिभ्यः स्वतन्त्रतया किञ्चित्पर्यन्तं वर्धयितुं शक्नोति यद्यपि अस्मिन् वृद्धिः सम्पत्तिमूल्यबुद्बुदस्य तत्त्वानि सन्ति इति गण्यते तथापि कारणद्वयेन एषा वृद्धिः युक्तियुक्तः स्थायित्वं च भवितुमर्हति
प्रथमं, ए-शेयर-विपण्यस्य प्रारम्भिकः क्षयः न केवलं अल्पकालीन-आर्थिक-वृद्धेः दुर्बलतायाः कारणेन अभवत्, अपितु बहुधा स्थूल-नीति-प्रतिक्रिया-कार्यस्य अपेक्षित-विकारस्य कारणेन अपि अभवत् २६ सितम्बर् दिनाङ्के पोलिट्ब्यूरो-समित्या एतस्याः अपेक्षायाः स्पष्टतया पुनः आकारः कृतः अस्ति तथा च मध्यम-दीर्घकालीन-आर्थिक-वृद्धि-संभावनासु सर्वेषां पक्षानाम् विश्वासः सुदृढः अभवत्, एतत् स्वाभाविकतया ए-शेयर-स्टॉक-सूचकाङ्के प्रतिबिम्बितव्यम् |. द्वितीयं, मूल्यसूचकरूपेण यस्य विषये सर्वे पक्षाः ध्यानं ददति, ए-शेयर-स्टॉक-सूचकाङ्कः अधिकमहत्त्वपूर्णः अपेक्षितः मौसम-फलकः अस्ति । ए-शेयर-स्टॉक-सूचकाङ्कस्य क्षयः सहजतया मार्केटस्य निराशावादी-अपेक्षां वर्धयितुं शक्नोति अपि च एकं दुष्चक्रं निर्मातुम् अर्हति यस्मिन् निराशावादी-अपेक्षाः स्वयमेव पूर्णाः भवन्ति एतादृशान् जोखिमान् विचार्य ए-शेयर-सूचकाङ्कस्य स्थिरीकरणार्थं सर्वकारेण उपायाः करणीयाः इति युक्तम् । एतत् एकं कारकं भवितुमर्हति यत् केन्द्रीयबैङ्कः ए-शेयरस्य कृते लाभप्रदौ संरचनात्मकमौद्रिकनीतिसाधनद्वयं निर्माय विचारयिष्यति।
किन्तु,२०१५ तमे वर्षे शेयरबजारस्य बुदबुदस्य विस्फोटस्य कारणेन “स्टॉक मार्केट्-दुर्घटना” अनुभवित्वा शेयर-बजार-सम्पत्त्याः मूल्यस्य बुदबुदाः एकः जोखिमः भविष्यति यस्य निवारणे वित्तीयनियामकाः ध्यानं दास्यन्ति अतः एषा शिथिलीकरणनीतिः ए-शेयरस्य उदयं चालयति ततः परं नियामकैः शेयर-बजारस्य तरलतां सचेतनतया नियन्त्रितव्यं यत् विपण्यां सम्पत्ति-मूल्य-बुद्बुदानां विस्तारः न भवतिअस्मिन् वर्षे विपण्यदबावेन ए-शेयर-विपण्ये इक्विटी-वित्तपोषणस्य परिमाणं महतीं न्यूनीकृतम् अस्ति । अस्मिन् वर्षे प्रथमाष्टमासेषु मम देशस्य अवित्तीय-उद्यमानां कुल-घरेलु-इक्विटी-वित्तपोषणं केवलं १५७.६ अर्ब-युआन् आसीत् । २०२१, २०२२, २०२३ च प्रथमाष्टमासेषु क्रमशः ७३७ अरब युआन्, ७७१.७ अरब युआन्, ६४१.७ अरब युआन् च स्टॉकवित्तपोषणस्य कुलराशिः अभवत् पूर्वत्रिवर्षेषु समानकालस्य तुलने । अस्मिन् वर्षे प्रथमाष्टमासेषु इक्विटीवित्तपोषणस्य परिमाणं महत्त्वपूर्णतया संकुचितम्। ए-शेयर-बाजारस्य तरलतायां सुधारस्य अनन्तरं ए-शेयर-विपण्ये स्टॉक-वित्तपोषणस्य परिमाणं नियामकानाम् मार्गदर्शनेन क्रमेण विस्तारं कर्तुं बाध्यते एवं प्रकारेण एकतः शेयरबजारनिधिः वास्तविक अर्थव्यवस्थायां प्रविष्टुं शक्यते तथा च वास्तविक अर्थव्यवस्थायाः वृद्धेः समर्थने शेयरबजारस्य भूमिकां उत्तमरीत्या कर्तुं शक्यते अपरतः पूंजीयाः डिग्री अपि न्यूनीकर्तुं शक्यते शेयर-बजारे सञ्चयः भवति तथा च सम्पत्तिमूल्य-बुद्बुदानां जोखिमं न्यूनीकरोति । भविष्ये ए-शेयर-बाजारे एतादृशी स्थितिः भवितुम् अर्हति यत्र नियामकाः पूंजी-प्रवाहस्य (संरचनात्मक-मौद्रिक-नीति-उपकरणानाम् माध्यमेन) तथा बहिर्वाहस्य (स्टॉक-बाजार-वित्तपोषणस्य) नियन्त्रणस्य आधारेण स्टॉक-सूचकाङ्केषु "रेन्ज-प्रबन्धनम्" कुर्वन्ति (उपरि)
[1] चीनस्य जनबैङ्कः, "राज्यपरिषदः सूचनाकार्यालयेन उच्चगुणवत्तायुक्ता आर्थिकविकासाय वित्तीयसमर्थनस्य आरम्भार्थं पत्रकारसम्मेलनं कृतम्", http://www.pbc.gov.cn/goutongjiaoliu/113456/113469/5466659/ index.html इति ।
[2] जू गाओ, 21 जुलाई, 2024, "वृद्धिं स्थिरीकर्तुं नीतिविकल्पाः", https://finance.sina.com.cn/zl/china/2024-07-22/zl-inceyhuf9155160.shtml ।
[3] लियू शिजिन्, 21 सितम्बर, 2024, "10 खरब आर्थिक प्रोत्साहन योजनां प्रारम्भं कर्तुं प्रस्तावः", https://finance.sina.com.cn/zl/china/2024-09-21/zl-incpxnci0015984 .
अयं लेखः केवलं लेखकस्य मतं प्रतिनिधियति ।