2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषः सहकार्यः कस्यचित् अपेक्षां दूरम् अतिक्रमयति ।
एकमासपूर्वमेव वी ब्राण्ड् ब्लू माउण्टन् इत्यस्य पत्रकारसम्मेलने ग्रेट् वालस्य अध्यक्षः वी जियान्जुन् इत्यनेन स्पष्टतया उक्तं यत् "ग्रेट् वाल मोटर्स् स्मार्टड्राइविंग् इत्यस्मिन् प्रथमस्थाने अस्ति" अपि च मौलिकरूपेण अपि दलं विशेषात्मकं "एशेलोन्" दूरीकर्तुं पृष्टवान्
अर्धमासानन्तरं वी जियान्जुन् पुनः एकवारं सीसीटीवी-संस्थायाः "चीन-आर्थिक-गुरुत्वाकर्षणक्षेत्रम्" इत्यनेन सह साक्षात्कारे अवदत् यत् ग्रेट्-वाल-इंटेलिजेण्ट्-ड्राइविंग्-इत्यस्य व्यापकस्तरः उद्योगे प्रथमः अस्ति
वी जियान्जुन् इत्यस्य निरन्तरवक्तव्यस्य सम्मुखे बहवः नेटिजनाः स्पष्टतया आश्वस्ताः न सन्ति - भवन्तः जानन्ति, केवलं स्मार्टड्राइविंग् इत्यस्य व्यापकबलात्, भवेत् सः निर्माता वा उपभोक्ता वा, हुवावे सर्वेषां मनसि प्रथमक्रमाङ्कस्य स्मार्टड्राइविंग् अस्ति - पृच्छन्तु विश्वं लोकप्रियतायाः विस्फोटः, तथा च यत् byd, audi इत्यादीनां पुरातन-नवीनानां बहूनां घरेलु-विदेशीय-कार-कम्पनयः हुवावे-स्मार्ट-ड्राइविंग्-सहकार्यं कर्तुं चयनं कृतवन्तः इति तथ्यं सर्वोत्तमम् अस्ति
वेई जियान्जुन् इत्यनेन अस्मिन् वर्षे एप्रिलमासस्य मध्यभागे जूनमासस्य अन्ते च ग्रेट् वालस्य स्मार्टड्राइविंग् विषये द्वौ लाइव् प्रसारणौ कृतौ, एतयोः लाइव् प्रसारणयोः माध्यमेन वयं ज्ञातुं शक्नुमः यत् ग्रेट् वालस्य स्मार्टड्राइविंग् प्रदर्शनं वास्तवमेव उत्तमम् अस्ति, तथा च is really trying hard.
परन्तु सर्वथा वी जियान्जुन् इत्यस्य वचनं हुवावे इत्यस्य प्रति निर्देशितम् इव आसीत्, यत् स्मार्टड्राइविंग् इत्यनेन सह वाहन-उद्योगे स्थापितं अस्ति सः अवदत् यत् - “ते नूतनाः शक्ति-माडलाः दशवर्षपूर्वं न स्थापिताः आसन् (smart driving ), सः एतानि वचनानि बहुवर्षेभ्यः निरुद्धवान्, यतः ग्रेट् वालः तुल्यकालिकरूपेण निम्न-कुंजी अस्ति, परन्तु ग्रेट् वालः सर्वदा प्रथमः क्रमाङ्कः अस्ति " ।
मूलतः नेटिजनाः अद्यापि चिन्तिताः आसन् यत् एतासां तीक्ष्णटिप्पणीनां अनन्तरं हुवावे-ग्रेट्-वाल-योः परस्परं विवादः भविष्यति वा तथापि २०२४ तमे वर्षे हुवावे-पूर्ण-संपर्क-सम्मेलने बहुकालपूर्वं (२० सितम्बर्, शङ्घाई) ग्रेट्-वाल-आटोमोबाइल-हुवावे-योः हस्ताक्षरं कृतम् डिजिटलविपणनस्य विषये व्यापकसहकार्यसम्झौता।
एतत् सर्वेषां अपेक्षायाः परं आसीत् अनेके नेटिजनाः शोचन्ति स्म यत् हुवावे, ग्रेट् वॉल च खलु बृहत् हृदयस्य राष्ट्रिय उद्यमाः सन्ति, तथा च वाङ्ग चुआन्फु इत्यस्य "एकत्र वयं चीनीयकाराः" इति आह्वानस्य व्यावहारिकक्रियाभिः प्रतिक्रियां दत्तवन्तः।
ग्रेट् वॉल हुवावे पुनः एकत्रीकरणं करोति
अङ्कीकरणस्य नूतन ऊर्जायाः च तरङ्गस्य अन्तर्गतं ग्रेट् वाल इत्यनेन गभीररूपेण अवगतम् यत् अङ्कीकरणस्य तरङ्गः विश्वं व्याप्नोति, परिवर्तनाः अवसराः च वाहन-उद्योगे सह-अस्तित्वं प्राप्नुवन्ति |.
वर्तमान समये वाहन-उद्योगः विद्यमान-विपण्ये प्रविष्टः अस्ति
एतत् अवगत्य ग्रेट् वाल इत्यनेन हुवावे इत्यस्य चयनं कृतम् । परन्तु अन्येषां कारकम्पनीनां विपरीतम् ये हुवावे इत्यस्य स्मार्टड्राइविंग् चयनं कुर्वन्ति, ग्रेट् वाल मोटर्स् स्पष्टतया स्वस्य स्मार्ट इलेक्ट्रिक् प्रौद्योगिक्यां विश्वासेन परिपूर्णः अस्ति तथा च स्वस्य "आत्मा" हुवावे इत्यस्मै समर्पयितुं न चयनं कृतवान् तस्य स्थाने हुवावे इत्यस्य मेघसेवासु एआइ इत्यत्र अवलम्बितुं इच्छति , बुद्धिमान् संयोजनं तथा अन्तरक्रिया अन्यपक्षेषु अग्रणीप्रौद्योगिकीः, in"विपणनबाजारस्य अन्वेषणं, सार्वजनिकक्षेत्रविज्ञापनं, उपयोक्तृपरस्परक्रियाः संचारः च, विक्रयपश्चात्सेवाः, कारसेवाः, बाजारपारिस्थितिकीसेवाः च" इत्यादिषु प्रमुखक्षेत्रेषु गहनसहकार्यं कुर्वन्तु
तस्मिन् एव काले ग्रेट् वाल मोटर्स् इत्यस्य पञ्च ब्राण्ड् मॉडल् हवल, वी, टङ्क, यूलर, ग्रेट् वाल पिकअप च एकीकृत्य नूतनं "ग्रेट् वाल मोटर्स् एप्" अपि आधिकारिकतया होङ्गमेङ्ग एप् मार्केट् इत्यत्र प्रारब्धम्, ग्रेट् वाल इत्यस्य चिह्नं कृत्वा हाङ्गमेङ्ग-पारिस्थितिकीतन्त्रं आलिंगयन् प्रथमेषु oem-कम्पनीषु अन्यतमः इति रूपेण मोटर्स् ।
यद्यपि अधिकारी अस्मिन् समये उत्पादप्रौद्योगिक्याः आरम्भं न निर्दिष्टवान् तथापि अस्मिन् सहकार्ये बहिः जगति द्वौ संकेतौ प्रकाशितौ - १.
1. huawei’s hongmeng cockpit and huawei ads high-end smart driving इति केवलं कारकम्पनीनां आकर्षणं न भवति यत् बृहत् आँकडा, ai एल्गोरिदम् इत्यादिषु क्षेत्रेषु तस्य उपलब्धयः उद्योगे अत्यन्तं आश्वस्ताः सन्ति।
2. हुवावे इत्यनेन हाङ्गमेङ्ग-प्रणाल्याः सर्वोच्च-रणनीतिक-प्राथमिकता दत्ता अस्ति, अस्मिन् सहकारे हाङ्गमेङ्ग-प्रणालीं आलिंगयन्तः कार-कम्पनी-एपीपी-इत्येतत् कार-कम्पनी-क्लाउड्-सेवासु, ए.आइ.
वस्तुतः ग्रेट् वाल इत्यनेन अस्मिन् वर्षे जूनमासस्य आरम्भे एव हुवावे इत्यनेन सह "huawei hicar integrated development cooperation agreement" इति हस्ताक्षरं कृतम्, यत् huawei hicar (people-car-home full-scenario smart interconnection solution) स्रोत कोडं प्राप्तुं प्रथमेषु बैचषु अन्यतमः अभवत्, विकाससाधनं अन्ये च गहनविकाससंसाधनाः।
ग्रेट् वालः huawei hicar स्रोतसङ्केतस्य आधारेण गभीररूपेण अनुकूलितः अस्ति तथा च सॉफ्टवेयरं हार्डवेयरं च अधिकं गभीरं एकीकृत्य उदाहरणार्थं ग्रेट् वालस्य टङ्कब्राण्डस्य उच्चस्तरीयं मॉडलं tank 700 hi-4t इति गहनतया एकीकृतेन hicar इत्यनेन सुसज्जितम् अस्ति .अस्मिन् न केवलं अनुकूलितं ui अन्तरफलकं अस्ति, अपितु इदं hicar इत्यस्य वाहनसंयोजनक्षमतां धारयन् प्रत्यक्षतया वाहनस्य नियन्त्रणं कर्तुं शक्नोति।
द्रष्टुं शक्यते यत् ग्रेट् वाल मोटर्स् तथा हुवावे इत्येतयोः स्मार्ट-काकपिट्-क्षेत्रे पूर्वमेव तुल्यकालिकः गहनः सहकार्यस्य अनुभवः अस्ति हुवावे सह सम्बन्धः।
परन्तु इदानीं कृते, अत्र उच्चसंभावना अस्ति यत् ग्रेट् वालः हुवावे इत्यस्य स्मार्टड्राइविंग् समाधानं पूर्णतया न आलिंगयिष्यति यथा नेटिजनाः अपेक्षन्ते - वेई झीजुन् इत्यनेन पूर्वं द्विवारं दावितं यत् "ग्रेट् वाल मोटर्स् स्मार्ट ड्राइविंग् इत्यस्मिन् प्रथमस्थाने अस्ति तस्य महत्त्वं वयं बुद्धौ निवेशं कृतवन्तः, तस्मिन् विश्वासेन च परिपूर्णाः स्मः।
वी जियान्जुन् इत्यस्य साहसं यत् ददाति तत् स्वाभाविकतया ग्रेट् वाल इत्यस्य अन्तिमेषु वर्षेषु अनुसन्धानविकासयोः निवेशः एव । अस्मिन् वर्षे प्रथमार्धे ग्रेट् वालस्य अनुसंधानविकासनिवेशः ४.१८४ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १९.२४% वृद्धिः अभवत् । २०२२ तमे वर्षे २०२३ तमे वर्षे च ग्रेट् वालस्य वार्षिकं अनुसंधानविकासनिवेशः क्रमशः १० अरब, १२ अरब युआन्, ११ अरब युआन् च अधिकः भविष्यति ।
ग्रेट् वाल इत्यनेन गतमासे विमोचितं स्मार्टड्राइविंग् संस्करणं सर्वाधिकं नवीनं ब्लू माउण्टेन् ग्रेट् वाल इत्यस्य प्रथमं कारं यत् अन्ततः अन्तः स्वायत्तं चालनं प्राप्तुं शक्नोति तथा च तृतीयपीढीयाः कॉफी पायलट् अल्ट्रा स्मार्ट ड्राइविंग् प्रणाल्याः सुसज्जितम् अस्ति।
अन्ततः अन्ते यावत् बृहत् मॉडल् अस्य उपयोगं करोति तस्य नाम see इति अस्ति तस्य प्रशिक्षणार्थं ग्रेट् वाल इत्यनेन २० कोटि किलोमीटर् माइलेजस्य नमूनानि गृहीताः, प्रभावी आँकडानां २opbs उत्पन्नाः, प्रशिक्षणदत्तांशः च एककोटि क्लिप्स् यावत् प्राप्तवान्
ठोस अनुसंधानविकासनिवेशेन आनयितस्य प्रौद्योगिकीसञ्चयस्य कारणात् एव, विशालस्य डुबितव्ययनिवेशस्य कारणात् च, वेई जियान्जुन् इत्यस्य स्वस्य वाहनप्रणाल्यां पूर्णविश्वासः अस्ति तथा च हुवावे इत्यस्य स्मार्टड्राइविंग् समाधानस्य उपयोगं न करोति।
चोङ्गकिङ्ग्-नगरे ग्रेट्-वाल-ब्लू-माउण्टन्-इत्यस्य स्मार्ट-ड्राइविंग्-इत्यस्य लाइव-प्रसारणे तस्य स्मार्ट-ड्राइविंग्-प्रदर्शनं वास्तवमेव उत्तमम् आसीत्, एकं अपि अधिग्रहणं विना मार्गे सुरङ्गस्य समकोणवक्रता आसीत्, येन स्थानीयरेडियोयातायातकार्यक्रमस्य आयोजकः निःश्वसति स्म ।
wei jianjun, विपणनं ज्ञातुं परिश्रमं कुर्वन्
ग्रेट् वालस्य वर्तमानकाले हुवावे-सहकार्ये "विपणन-अन्तर्दृष्टिः सार्वजनिकक्षेत्रेषु विज्ञापनं च" निःसंदेहं सर्वाधिकं महत्त्वपूर्णा सामग्री अभवत् ।
वस्तुतः वाहनविपण्यस्य वर्तमानगम्भीरप्रवेशे प्रौद्योगिक्याः निरन्तरप्रवेशस्य अतिरिक्तं विपणनकथा अधिकाधिकं वाहनकम्पनीनां केन्द्रबिन्दुः अभवत्
यथा, अस्मिन् वर्षे तुल्यकालिकरूपेण बहिः स्थितेषु अनेकेषु पत्रकारसम्मेलनेषु उपभोक्तारः यत् स्मर्तुं शक्नुवन्ति तत् कारस्य मूलमापदण्डाः न भवेयुः, अपितु प्रकाशकानां केचन सुवर्णवर्णाः उद्धरणाः भवेयुः।
यथा, यू चेङ्गडोङ्गः अवदत् यत् "वेन्जी एम ९ एककोटिमध्ये सर्वोत्तमः विलासिनी एसयूवी अस्ति।"
लेइ जुन् इत्यस्य वचनम् : "२० लक्षं यावत् प्रतिद्वन्द्वी नास्ति, परन्तु ५,००,००० मध्ये अस्ति।"
xiaopeng mona m03 पत्रकारसम्मेलने अवदत् यत् "यावत् जलं नीलवर्णं न भवति तावत् रक्तसमुद्रे तरन्तु।"
आयोजनस्थलात् बहिः ३६० मुख्यकार्यकारी झोउ होङ्गी प्रत्यक्षतया अन्तर्जालप्रसिद्धे परिणतः, स्वदेशीयनिर्मितकारानाम् प्रचारार्थं विडियो शूटिंग् कृतवान्, अपि च बहु यातायातस्य प्राप्तिम् अकरोत्
एतेषां कारकम्पनीनां पुरतः ये नूतनानि बलानि अवगच्छन्ति, पारम्परिककारकम्पनयः अपि एकं वस्तु अवगन्तुं आरब्धवन्तः यत् वर्तमानकारविपण्ये परमं वस्तु उपभोक्तृभिः न विस्मर्तव्यं, तेषां अन्तर्जालस्य यातायातस्य निर्वाहः करणीयः।
अतः वयं द्रष्टुं शक्नुमः यत् गतमासस्य अन्ते चेङ्गडु-वाहनप्रदर्शने saic-कार्यकारीभिः प्रत्यक्षतया xiaomi-byd-इत्येतयोः उपरि आक्रमणं कृतम् ।
वस्तुतः अस्मिन् वर्षे आरभ्य ग्रेट् वाल मोटर्स् इत्यस्य पारम्परिकं प्रतिबिम्बं परिवर्तयितुं यत् सा केवलं कारनिर्माणं जानाति परन्तु विपणनं न जानाति, ग्रेट् वाल मोटर्स् इत्यस्य अध्यक्षः वेई जियान्जुन् स्वस्य मौनं भङ्ग्य मञ्चे आगतः बहुवारं सः बहुधा सामाजिकमाध्यमेषु आविर्भूतः यत् सः यातायातस्य सह क्रीडनं ज्ञातुं गुणवत्तापूर्णतया च कार्याणि कर्तुं शिक्षितुं शक्नोति।
परन्तु एताः पारम्परिकाः कारकम्पनयः स्पष्टतया विपणने शाओमी, हुवावे इत्यादीनां नूतनानां शक्तिनां इव उत्तमाः न सन्ति यथा, saic इत्यस्य कार्यकारीद्वयस्य आलोचनं नेटिजनैः कृतम् अस्ति।
तथैव ग्रेट् वाल-वेई जियान्जुन्-योः मध्ये परिवर्तनम् अपि किञ्चित् हानिम् अभवत् इति भासते स्म: byd इत्यनेन सह अनेकेषु जनमतयुद्धेषु ग्रेट् वालः निःसंदेहं निष्क्रियपक्षः आसीत्, तथा च नेटिजनैः "महिलाकारः" इति उपहासः कृतः
वी जियान्जुन् झोउ होङ्गी इत्यस्मात् प्रेरितः स्यात् - यतः सः विपणनं कर्तुं न जानाति, तस्मात् सः हुवावे-शाओमी-योः सह पार्श्वे पार्श्वे कार्यं कृत्वा विपणनस्य अवसरान् ज्ञातुं लाभं च ग्रहीतुं अर्हति
ततः परं वयं "बाओडिंग् कार गॉड" इत्यनेन सार्वजनिकरूपेण बहुवारं लेइ जुन् इत्यस्य प्रशंसाम् अकुर्वन् दृष्टवन्तः यत् "लेई जुन् इत्यस्य सद् उदाहरणात् शिक्षन्तु।"
स्मरणं च"लेई जुनस्य सूत्रम्": कारकम्पन्योः आत्मा + कारवाक्कारः अन्तर्जालसेलिब्रिटी + नूतनकारस्य चालनस्य लाइवप्रसारणं = कारकम्पन्योः यातायातगुप्तशब्दः, सजीवप्रसारणार्थं कॅमेरा-पुरतः प्रकटितुं आरब्धवान्, साक्षात्कारेषु च केचन विवादास्पदाः "सुवर्णशब्दाः" वक्तुं आरब्धवान् ।
हुवावे इत्यनेन सह सहकार्यं विपणनप्रभावं अपि प्राप्तुं शक्नोति: अनेकाः कारकम्पनयः इच्छया अथवा अनभिप्रेतरूपेण नूतनकारानाम् प्रचारार्थं हुवावे इत्यस्य भूमिकां प्रवर्धयन्ति, अस्मिन् क्षेत्रे स्वस्य विपणनप्रयत्नाः वर्धयन्ति, उपभोक्तृभ्यः "हुवावेकाराः" इत्यस्य संकेतं च ददति - —अन्ततः उपभोक्तारः ज्ञायन्ते हुवावे इत्यस्य लेबलम्।यस्मिन् काले कारकम्पनीनां प्रौद्योगिकी मूल्यानि च उच्छ्रिताः सन्ति, तस्मिन् काले यत्किमपि विपणनं वृत्तात् बहिः भवेत् तत् अनिवार्यं जातम् ।
ग्रेट् वाल मोटर्स् इत्यनेन हुवावे प्रौद्योगिक्याः साहाय्येन विपणनस्य डिजिटलरूपान्तरणं सम्पन्नं कृत्वा तस्य सम्बन्धितमाडलाः अपि होङ्गमेङ्गकाकपिट्, कियान्कुन् ज़िजिया इत्यनेन सुसज्जिताः भवितुम् अर्हन्ति
दीर्घकालीनवादस्य पालनं कुर्वन्तु, सम्यक् मार्गं च गृह्यताम्
अन्तिमविश्लेषणे कारकम्पनीनां विपणनस्य उत्साहः केवलं साधनम् एव, तस्य उद्देश्यं च अतीव यथार्थं क्रूरं च अस्ति - जीवितुं।
वर्तमान विपण्यवातावरणे वाहन-उद्योगः २०२४ तमे वर्षे अपूर्व-प्रतिस्पर्धायाः स्थितिं प्रस्तुतं करिष्यति ।मूल्ययुद्धं निरन्तरं वर्तते, उद्योगस्य समग्रलाभः निरन्तरं संपीडितः अस्ति, तथा च केचन नवीन-ऊर्जा-वाहन-कम्पनयः हानि-दलदलस्य मध्ये पतिताः सन्ति तथा च लाभप्रदतां प्राप्तुं कष्टं भवति। घोरमूल्ययुद्धस्य मध्ये अस्मिन् वर्षे प्रथमार्धे अनेकेषां कारकम्पनीनां लाभः न्यूनः अभवत् ।
उद्योगे स्वीकृतं यत् बुद्धिविस्फोटस्य प्रथमं वर्षं २०२५ वा २०२६ वा भवति।बुद्धिमान् काकपिट् अथवा उच्चस्तरीयबुद्धिमत्सहायकवाहनचालनं विना मॉडल् त्वरितनिर्गमनस्य सामनां करिष्यति इति कथ्यते।
कठोर वर्तमानकाले अपि च कठोरतरभविष्यत्काले सर्वाणि कारकम्पनयः अवगच्छन्ति यत् दीर्घकालीनवादः एकः सिद्धान्तः अस्ति यत् सर्वाणि कारकम्पनयः अवगच्छन्ति, परन्तु सर्वेषां कारकम्पनीनां दीर्घकालीनवादस्य पालनस्य क्षमता नास्ति अद्यत्वे बहवः कारकम्पनयः कृते विशेषतया एव difficult to survive , अनुसन्धानविकासयोः निवेशः वर्धमानः इति न वक्तव्यम्।
अस्मिन् क्षणे कारकम्पन्योः भविष्यस्य मापनस्य एकमात्रं मानदण्डं भवति यत् सा धनं प्राप्तुं शक्नोति वा इति ।
सौभाग्येन ग्रेट् वाल मोटरस्य वर्तमानलाभप्रदता अत्यन्तं भयङ्करम् अस्ति बहुकालपूर्वं ग्रेट् वाल मोटर् इत्यनेन सूचीकरणात् परं १८ वर्षेषु सर्वोत्तमम् अर्धवर्षीयं प्रदर्शनं प्रकाशितम्।
२९ अगस्त दिनाङ्के ग्रेट् वाल मोटर्स् इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकवित्तीयप्रतिवेदनं प्रकाशितम्, यस्मिन् दर्शितं यत् वर्षस्य प्रथमार्धे ग्रेट् वाल मोटर्स् इत्यस्य परिचालन-आयः ९१.४३ अरब युआन् आसीत्, यत् वर्षे वर्षे ३०.७% वृद्धिः अभवत्, तथा च तत् चतुर्वर्षेभ्यः क्रमशः वर्धितः अस्ति । शुद्धलाभः ७.०७९ अरब युआन् आसीत्, यत् वर्षे वर्षे ४२०% वृद्धिः अभवत् । सकललाभमार्जिनं २०.७% आसीत्, यत् वर्षे वर्षे ३.९ प्रतिशताङ्कानां वृद्धिः अभवत्, यत् २०१७ तमस्य वर्षस्य मध्यभागात् सर्वाधिकम् अस्ति ।
ग्रेट् वॉल निःसंदेहं सर्वेषु कारकम्पनीषु मौनेन भाग्यं करोति, यत् सर्वेषां कारकम्पनीनां ईर्ष्यालुं कर्तुं पर्याप्तम् अस्ति अस्य शुद्धलाभः ७.०७९ अरबः byd इत्यस्य शुद्धलाभस्य १३.६३ अरबस्य अपेक्षया केवलं न्यूनः अस्ति - byd इत्यस्य परिचालन आयः ३०१.१ अरबः अस्ति .ग्रेट् वाल इत्यस्य परिचालन आयः केवलं ९१.४ अर्बं भवति ।
शुद्धलाभस्य ४२०% वृद्धिः दर्शयति यत् ग्रेट् वाल मोटरस्य लाभस्य मार्जिनः अतीव भयङ्करः अस्ति: ग्रेट् वाल सायकलस्य सकललाभः ३४,२०० युआन् अस्ति, द्विचक्रिकायाः शुद्धलाभस्य वर्षे वर्षे १२,८०० युआन् अस्ति; a year-on-year increase of 10,100 yuan, exceding अस्मिन् एव काले जीली इत्यस्य ११,१०० युआन्, byd इत्यस्य ८,४०० युआन् च १३ घरेलुसूचीकृतकारकम्पनीषु प्रथमस्थानं प्राप्तवन्तः
२०२४ तमे वर्षे प्रथमार्धे ग्रेट् वाल मोटर्स् इत्यनेन कुलम् ५५९,७०० नवीनकाराः विक्रीताः, यत् वर्षे वर्षे ७.७९% वृद्धिः अभवत् । तेषु १३२,४०० नूतनाः ऊर्जामाडलाः विक्रीताः, वर्षे वर्षे ४१.९९% वृद्धिः अभवत्, विदेशेषु विक्रयः २०१,५०० यूनिट्, वर्षे वर्षे ६२.५९% वृद्धिः अभवत्
नवीनशक्तिकारकम्पनीनां तुलने ग्रेट् वाल मोटर्स् इत्यस्य न केवलं सशक्ततरं वित्तीयपृष्ठभूमिः अस्ति, अपितु लाभस्य पर्याप्तवृद्धिः अपि अस्ति दीर्घकालीनवादः ।
अगस्तमासे ग्रेट् वाल मोटरस्य विक्रये महती न्यूनता अभवत् (अगस्तमासे ९४,५०० यूनिट् विक्रीताः, वर्षे वर्षे १७.२१% न्यूनाः विक्रयसमस्यायाः सम्मुखीभूय सः तत् न परिहरति स्म, परन्तु स्वस्य मनोवृत्तिः दत्तवान्) ।
"शीर्षदशभ्यः बहिः पतन्ति चेदपि तेषां समीचीनमार्गः ग्रहीतव्यः, स्वस्थरूपेण विकासः करणीयः, नियमानाम् अनुपालनं कर्तव्यम्, तलरेखा दीर्घकालीनचिन्तनं च करणीयम्। सर्वेषां उद्यमानाम् पूंजीसेवा न कर्तव्या, न च तेषां निर्माणार्थं पूञ्ज्याः उपरि अवलम्बितव्यम्।" धनं, परन्तु समाजस्य मूल्यं सृजितव्यम्” इति ।
एतेषु टिप्पणीषु वयं दीर्घकालीनवादस्य पालने ग्रेट् वाल मोटर्स् इत्यस्य दृढं मनोवृत्तिं अनुभवितुं शक्नुमः यथा "किं ग्रेट् वाल मोटर्स् स्मार्टड्राइविंग् इत्यस्मिन् नम्बर १ अस्ति?", सम्भवतः भिन्नसमये भिन्नानि उत्तराणि भविष्यन्ति।
*व्यवस्था |