समाचारं

हरितशिबिरस्य जनाः उच्चगतियुक्तं रेलयानं अनुमोदितवन्तः, काओहसिउङ्ग्-स्थानकस्य कार्यालये न प्रविश्य च अव्यवस्थां त्यक्तवन्तः: मसिः मा क्षिपतु

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य प्रतिनिधिः ली बोयी इत्यनेन अद्यैव दर्शितं यत् उच्चगतिरेलस्य काओहसिउङ्ग-स्थानकस्य प्रवेशे असफलता काओहसिउङ्ग-नगरस्य तत्कालीन-मेयरेन वु दुन्यी इत्यनेन कृतः "गलतनिर्णयः" इति सः अपि अवदत् यत् "मेयर वु इत्यनेन उच्चस्य अनुमोदनं कृतम् -गतिरेलस्थानकं काओहसिउङ्गस्थानकेन गन्तुं।" वु दुन्यी इत्यस्य दक्षिणकार्यालयेन ३० दिनाङ्के अन्यत् वक्तव्यं प्रकाशितं यत् ते प्रतिहत्यां कर्तुं, वु इत्यस्य उपरि मसिक्षेपणं त्यक्तुं, ली बोयी इत्यस्य, ये च रुचिं लभन्ते तेषां पक्षपातपूर्णं स्वार्थं त्यक्त्वा अयुक्तानि आक्रमणानि, मिथ्या आरोपाः च त्यक्तुं च आह्वानं कृतम्।

वु दुन्यी इत्यस्य दक्षिणकार्यालयेन दर्शितं यत् स्पष्टीकरणं जारीकृत्य ली बोयी इत्यनेन अपि उक्तं यत् उच्चगतिरेलः काओहसिउङ्ग् स्टेशनं न प्रविष्टवती "वू दुन्यी इत्यनेन त्यक्तस्य अव्यवस्थायाः कारणात्" इति इदं "पाकशालायाः छूरेण सह पेनी-युद्धम्" इति दृष्टिकोणः अद्यतनस्य मिथ्यादावस्य समानः अस्ति यत् "काओहसिउङ्ग् एम्बेस्डर होटेलस्य १,००० तः अधिकः तलक्षेत्रस्य अनुपातः मेयर वु दुन्यी इत्यनेन अनुमोदितः आसीत्

वु दुन्यी इत्यस्य दक्षिणकार्यालयेन स्पष्टीकृतं यत् ली बोयी इत्यनेन प्रस्तावितायाः तथाकथितसमयरेखायाः अनुसारं उच्चगतिरेलपरियोजनायाः अनुमोदनं १९९३ तमे वर्षे अभवत्, १९९९ तमे वर्षे आरब्धा च यदा अनुमोदनं अनुमोदितं तदा वु दुन्यी काओहसिउङ्गस्य मेयरः आसीत्, परन्तु सः राजीनामा दत्तवान् आसीत् यदा निर्माणं आरब्धम् तदा मेयररूपेण। यतो हि उच्चगतिरेलमार्गः प्रमुखः निर्माणः अस्ति, अतः वाहनचालनमार्गः, स्थगितस्थानानि च ताइवान-अधिकारिभिः अनुमोदिताः सन्ति, काओहसिउङ्ग-नगरस्य मेयरस्य केवलं सुझावस्य अधिकारः अस्ति, न च जनप्रतिनिधित्वेन नेतृत्वं कर्तुं शक्नोति, न च अनुमोदनं कर्तुं शक्नोति मतं, ली बोयी इत्यस्य एतादृशी "मूलभूतसामान्यबुद्धिः" भवितुमर्हति ।

वु दुन्यी इत्यस्य दक्षिणकार्यालयेन बोधितं यत् वु दुन्यी इत्यनेन कतिपयदिनानि पूर्वं स्पष्टं कृतम् यत् यदा उच्चगतिरेलस्य निर्माणस्य निर्णयः कृतः तदा सः "त्रिरेलसहनिर्माणस्य" वकालतम् अकरोत् तथा च उच्चगतिरेलस्य क station with the taiwan railways and the mrt at kaohsiung station तथापि अन्ते ताइवान-अधिकारिभिः तस्य सहमतिः न अभवत् । "मेयर वू" इत्यस्य संघर्षस्य अभिलेखः "गोइंग ऑल-आउट् - एट् इयर्स आफ् काओहसिउङ्ग् म्युनिसिपल गवर्नर्" इत्यस्मिन् जून १९९८ तमे वर्षे काओहसिउङ्ग् नगरसर्वकारस्य दस्तावेजीकरणसङ्घेन प्रकाशितम्

वु दुन्यी इत्यस्य दक्षिणकार्यालयः पृष्टवान् यत्, "मेयर वु" इत्यनेन काओहसिउङ्ग् स्टेशनं प्रविष्टुं उच्चगतिरेलस्य कृते युद्धं कर्तुं यथाशक्ति प्रयत्नः कृतः यद्यपि सः असफलः अभवत् तथापि सः यथाशक्ति प्रयतितवान् यत् तस्य का दायित्वम् अस्ति तथा च सः किं गडबडं त्यक्तवान्।

वु दुन्यी इत्यस्य दक्षिणकार्यालयेन विशेषतया एतत् बोधितं यत् २०२० तमे वर्षे कुओमिन्ताङ्ग् निर्वाचने हारित्वा वु दुन्यी इत्यनेन दलस्य अध्यक्षपदं त्यक्त्वा सः तत्क्षणमेव राजनीतितः निवृत्तः भूत्वा पर्वतं प्रति निवृत्तः अभवत् यद्यपि सः अद्यापि जनानां आजीविकायाः ​​चिन्तां करोति तथापि राजनीतिषु तस्य रुचिः नष्टा अस्ति .इच्छुकाः जनाः तं "काल्पनिकशत्रु" इति न मन्तव्याः ।