2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कतिपयदिनानि पूर्वं ताइवानदेशस्य एकस्य महलस्य आधिकारिकदस्तावेजः प्राप्तः यस्मिन् "गोलाबारूदपूर्वस्थानकसमर्थनसम्झौते" हस्ताक्षरस्य अनुरोधः कृतः ताइवानस्य अधिकारिणां आन्तरिककार्यविभागस्य प्रमुखेन लियू शिफाङ्ग् इत्यनेन अङ्गीकृतम् । कुओमिन्ताङ्गस्य राष्ट्रियप्रतिनिधिः जू किआओक्सिन् अद्य २०२३ तमे वर्षे ताइवानसैन्येन प्रेषितेन पत्रेण लियू शिफाङ्गस्य मुखं थप्पड़ं मारितवान्, यत्र पूर्वमेव योजना अस्ति इति पुष्टिः कृता, मिथ्यावार्ता इति वक्तुं त्यक्तुं च आह।
लियू शिफाङ्ग अद्य परामर्शार्थं ताइवानस्य जनमतसङ्गठनं गता जू किआओक्सिन् प्रथमं तया पृष्टवती यत् किं सा कदापि उक्तवती यत् महलानि मन्दिराणि च धूपप्रज्वलनार्थं सन्ति न तु शस्त्रप्रक्षेपणार्थम् इति नकलीवार्ता? लियू शिफाङ्गः प्रतिवदति यत् यदा सा कार्यभारं स्वीकृतवती तदा अधुना यावत् एतादृशं वचनं न श्रुतवती अतः सा मन्यते यत् एतत् संज्ञानात्मकयुद्धाधारितं नकलीवार्ता अस्ति।
जू किआओक्सिन् इत्यनेन बोधितं यत् लियू शिफाङ्ग इत्यस्य कार्यभारं स्वीकृत्य तस्याः अभावस्य अर्थः न भवति यत् एषा पूर्वं नासीत्, न च एतस्य अर्थः यत् एषा मिथ्यावार्ता अस्ति। परन्तु ताइवानदेशस्य आन्तरिककार्यविभागस्य पूर्वप्रमुखाः सर्वे प्रासादेषु मन्दिरेषु च शस्त्राणि प्रस्थाप्यन्ते इति कदापि न श्रुतवन्तः इति लियू शिफाङ्गः अद्यापि स्पष्टतया बोधयति स्म
ततः xu qiaoxin इत्यनेन "सेना चतुर्थक्षेत्रीयसमर्थनकमाण्ड गोलाबारूदनिक्षेप zuoying गोलाबारूदशाखा" इत्यस्मात् 30 नवम्बर, 2023 दिनाङ्कस्य पत्रं प्रस्तुतं कृत्वा सूचितं यत् पाठे उल्लिखितः गोलाबारूदस्य विषये भागः मूलतः एकस्य निश्चितस्य co., ltd. companies, कश्चन सर्वकारः, कश्चन प्रासादः, अतः प्रासादाः, सामुदायिककेन्द्राणि, क्रियाकलापकेन्द्राणि च ताइवानस्य रक्षाविभागस्य नीतौ “प्रासादेषु, मन्दिरेषु च गोलाबारूदः संगृह्यते” इति ।
सा अवदत् यत् दस्तावेजे उक्तं यत्, "युद्धकाले गोलाबारूदस्य आपूर्ति-पुनर्पूरण-कार्यक्रमं न्यूनीकर्तुं युद्धक्षेत्रे गोलाबारूद-सैन्य-बिन्दु-चयनस्य योजना । गोलाबारूद-पुनर्पूरण-समागमः प्रथमः बिन्दुः अस्ति । अस्य सम्झौतेः भागः भविष्यति इति आशां कुर्वन् पत्रं प्रेषितवान् प्रासादमन्दिरं समावेशयति” इति ।
पत्रं पठित्वा लियू शिफाङ्गः विवादं त्यक्त्वा अन्ते मनः परिवर्तयति स्म, "धन्यवादः यत् भवन्तः मां स्मारयन्ति। यदि भविष्ये एतत् भवति तर्हि अहं सैन्येन सह संवादं करिष्यामि" इति।
जू किआओक्सिन् अपि पुनः लियू शिफाङ्ग इत्यस्मै अवदत् यत् एषा नकलीवार्ता नास्ति, न च संज्ञानात्मकयुद्धम् इति "भवन्तः वक्तुं न शक्नुवन्ति यत् एतत् सर्वं नकलीवार्ता अस्ति केवलं यतोहि एतत् आन्तरिककार्याणां विभागे न अभवत्" इति
ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः संवाददाता लिन् जिंग्क्सियन्