समाचारं

फिलिपिन्स्-माध्यमाः : यदा गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-बृहत्तर-खाड़ी-क्षेत्रं गच्छन्ति स्म तदा फिलिपिन्स्-देशस्य पर्यटकाः शोकं कृतवन्तः यत् एतत् “टोक्यो-देशं, सैन्फ्रांसिस्को-खाते-क्षेत्रं च अतिक्रान्तवान्” इति ।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"फिलिपिन् डेली इन्क्वायरी" इत्यस्य जालपुटे २९ सितम्बर् दिनाङ्के एकः लेखः, मूलशीर्षकः : चीनस्य पर्ल् रिवर डेल्टा टोक्यो तथा सैन्फ्रांसिस्को खाड़ीक्षेत्रं अतिक्रम्य धुन्धले अधिकतया फिलिपिन्स् चीनी पर्यटकाः केचन फिलिपिन्स् संवाददातारः च वहन्तः भ्रमणबसः आसीत् पर्ल्-नद्याः मुहाने नवीनतया उद्घाटितेन सेतुना १० किलोमीटर्-अधिकं यावत् गतः । यथा यथा कुहरः प्रसृतः भवति स्म तथा तथा पुरतः जलस्य मध्ये हीरकरूपः कृत्रिमः द्वीपः प्रकाशितः । द्वीपः "पश्चिमी कृत्रिमद्वीपः" इति उच्यते तथा च ६.८ किलोमीटर् दीर्घस्य समुद्रान्तरस्य सुरङ्गस्य प्रवेशद्वारः अस्ति सुरङ्गस्य अन्यः अन्तः शेन्झेन् -नगरं प्रति गच्छति - ते मिलित्वा निर्माणस्थलं निर्मान्ति यत् आधिकारिकतया ३० जून दिनाङ्के यातायातस्य कृते उद्घाटितम् आसीत् वर्षं यावत् गभीरं चैनलं व्ययितवान्। एषः शुल्कमार्गः चीनस्य गुआङ्गडोङ्ग-प्रान्तस्य शेन्झेन्-झोङ्गशान्-नगरयोः संयोजनं करोति, एषः हाङ्गकाङ्ग-झुहाई-मकाओ-सेतुस्य पूरकः अस्ति, यः २०१८ तमे वर्षे आधिकारिकतया यातायातस्य कृते उद्घाटितः सदृशः सेतु-सुरङ्ग-सङ्कुलः अस्ति ।उत्तरस्य दीर्घता, कुलनिवेशः च अधिकः अस्ति पूर्वस्य द्विगुणाधिकं दीर्घतायाः कुलनिवेशस्य च क्रमशः २.५ गुणाधिकम्।
एकं शक्तिशाली आर्थिकइञ्जिनं इति नाम्ना गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तरबे-क्षेत्रं गर्जति । अयं प्रदेशः न केवलं प्रशान्तसागरस्य परे पार्श्वे अमेरिकादेशस्य सिलिकन-उपत्यकायाः ​​प्रतिद्वन्द्वी इति मन्यते, अपितु समीपस्थेन टोक्यो-खाड़ीक्षेत्रेण सह स्पर्धां कर्तुं समर्थः इति अपि मन्यते विश्वबैङ्कस्य आँकडानुसारं चीनस्य कुलजीडीपी इत्यस्य प्रायः ११% भागं ग्रेटरबे एरिया इत्यस्य आर्थिकं उत्पादनं भवति, यस्य अर्थः अस्ति यत् अस्य क्षेत्रस्य आर्थिकं उत्पादनं आस्ट्रेलिया-दक्षिणकोरिया-देशयोः बराबरम् अस्ति, येषां मूल्यं १.७ खरब अमेरिकी-डॉलर् अस्ति
सिङ्गापुरस्य डीबीएस-बैङ्केन एकस्मिन् टिप्पण्यां दर्शितं यत् ग्रेटर-बे-क्षेत्रस्य कुल-आर्थिक-उत्पादनं २०२३ तमे वर्षे २ खरब-अमेरिकीय-डॉलर्-पर्यन्तं भविष्यति । इदं "विश्वस्य शीर्षखातक्षेत्रेषु अन्यतमम्" अस्ति, टोक्यो खाड़ीक्षेत्रं (१.८ खरब अमेरिकीडॉलर्) अतिक्रम्य स्पष्टतया सैन्फ्रांसिस्को खाड़ीक्षेत्रं (१.३ खरब अमेरिकीडॉलर्) पृष्ठतः त्यक्तवान् यथा उत्तर-कैलिफोर्निया-देशस्य सिलिकन-उपत्यकायाः ​​टेक्-नवाचार-“एन्क्लेव्”-इत्यनेन विगत-कतिपय-दशकेषु तरङ्गाः निर्मिताः, तथैव ग्रेटर-बे-क्षेत्रं यथा वयं जानीमः तथा विश्वस्य आकारं ददाति स्म, निरन्तरं च ददाति |.
डीबीएस बैंकेन ग्रेटर बे एरिया इत्यस्य समर्थनं कुर्वन्तः षट् प्रमुखाः कारकाः सूचीबद्धाः: सामरिकं आधारभूतसंरचना, उच्चप्रौद्योगिकीविनिर्माणं, व्यापारः ई-वाणिज्यकेन्द्राणि, वित्तीयकेन्द्राणि, सशक्तनिजी उपभोगः तथा च लचीला अचलसम्पत्बाजारः।
अस्मिन् वर्षे अगस्तमासस्य अन्ते उपर्युक्तेन भ्रमणबसेन शेन्झेन्, गुआङ्गझौ, फोशान्, झोङ्गशान्, झुहाई च इति पञ्चनगराणि भ्रमणार्थं फिलिपिन्स्-देशस्य निरीक्षणदलम् आगतम् शेन्झेन् विमानसेवा, फिलिपिन्स्-नगरस्य यात्रासंस्थायाः च आयोजनं कृतम् । यदा पृष्टं यत् फिलिपिन्स्-देशस्य पर्यटकाः बीजिंग-शङ्घाई-नगरयोः स्थाने शेन्झेन्-नगरेषु अन्येषु च ग्रेटर-बे-क्षेत्रेषु गन्तुं किमर्थं चयनं कुर्वन्ति इति तदा यात्रा-एजेन्सी-निदेशकः रुबेन् के-इत्यनेन उक्तं यत्, एकं चयनं कृत्वा त्यक्तुं विषयः नास्ति इति। अन्यस्य स्थितिः ।
के उक्तवान् - "यदि भवान् ३००० वर्षाणाम् अधिकस्य नगरनिर्माण-इतिहासस्य मध्ये निमग्नः भवितुम् इच्छति तर्हि शीआन्-नगरं गच्छतु । यदि भवान् विगत-५०० वर्षाणां इतिहासं अवगन्तुं इच्छति तर्हि बीजिंग-नगरं गच्छतु; गत-२०० वर्षाणां? गच्छतु।" शाङ्घाईनगरं प्रति गतशतकं यावत्?
नूडल-प्रेमी फिलिपिन्स्-देशवासी कथं पर्ल्-नद्याः डेल्टा-नगरस्य पौराणिकं गुआङ्गझौ-नगरं गन्तुं न इच्छति स्म ? गुआङ्गडोङ्ग-प्रान्तस्य राजधानीनगरस्य अनिर्वचनीयरूपेण आधुनिकं आकाशरेखा अस्ति । उच्छ्रितभवनानां नगरनिवासस्थानानां च विश्वपरिषदः आँकडानुसारं ग्वाङ्गझौ-नगरे विश्वस्य १०० सर्वाधिक-उच्चतमेषु गगनचुंबीभवनेषु ४ सन्ति । इदानीं शेन्झेन्-नगरे एतादृशाः एकदर्जनाधिकाः भवनाः सन्ति, ये विश्वस्य अन्येभ्यः नगरेभ्यः अधिकानि सन्ति । शेन्झेन्-नगरे चीनस्य त्रयाणां बृहत्तमानां स्टॉक-एक्सचेंजानां मध्ये एकस्य गृहम् इति विचार्य एतत् बहु न प्रतीयते ।
अद्यापि अधिकानि गगनचुंबीभवनानि निर्मिताः सन्ति, येन चीनस्य ग्रेटर बे एरिया अद्यापि प्रबलतया वर्धते इति सूचितं भवति । यदा बसयानं अन्तरनगरीयशुल्कराजमार्गेण वेगेन गच्छति स्म तदा यात्रिकाः परितः पश्यन्तः उच्चैः भवनानां पङ्क्तिपङ्क्तिं दृष्टवन्तः । वस्तुतः उच्च-उच्च-आवासीय-भवनानां "वनानि" सम्पूर्णे ग्रेटर-बे-क्षेत्रे तिष्ठन्ति, यत्र प्रायः ९ कोटि-निवासिनः सन्ति, यत् फिलिपिन्स्-देशस्य जनसंख्यायाः ४/५ भागस्य बराबरम् अस्ति
फिलिपिन्स्-चीनदेशीयः यात्री रोबिन् तानः कल्पयितुं न शक्तवान् यत् तस्य पुरतः यत् महानगरम् अस्ति तत् १९८० तमे दशके दृष्टं शेन्झेन् इति । “तदा मया केवलं कृषिभूमिभिः परितः मत्स्यग्रामः एव दृष्टः” इति सः अवदत् बे एरिया विक्रयणं बृहत् परिमाणेन producing सर्वं व्यक्तिः आवश्यकं वा केवलं इच्छति वा।
वस्तुतः ग्वाङ्गझौ-नगरे वर्षे द्विवारं कैण्टन्-मेला, चीन-आयात-निर्यात-मेला भवति । विगतशतकं यावत् (फिलिपिनो) पर्यटकाः अमेरिकादेशं गत्वा जापानदेशस्य आश्चर्यं दृष्ट्वा प्रसन्नाः भवन्ति, यद्यपि द्वयोः देशयोः फिलिपिन्स्-जनानाम् उपरि यत् दुःखं आरोपितम् अस्ति अतः अस्माकं पार्श्वे निवसतां "नव-बृहत्-क्रीडकानां" विषये अपि अधिकं ज्ञातव्यम् इति स्वाभाविकं दृश्यते । (लेखकः रोनेल् डोमिन्गो, अनुवादितः वाङ्ग हुइकोङ्गः)
#百家快播#
प्रतिवेदन/प्रतिक्रिया