दक्षिणकोरियासर्वकारः शाकस्य मूल्यं स्थिरीकर्तुं चीनदेशात् ११०० टन चीनीयगोभी आयातं कर्तुं योजनां करोति
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, सियोल, ३० सितम्बर (रिपोर्टरः लियू जू) दक्षिणकोरियादेशस्य कृषि, वानिकी, पशुपालन, खाद्यमन्त्रालयेन ३० सितम्बर दिनाङ्के घोषितं यत् दक्षिणकोरियासर्वकारेण चीनदेशात् ११०० टन चीनीयगोभी आयातयितुं योजना अस्ति the price and supply of korean आगामिमासे गोभीः स्निग्धरूपेण पुनः स्वस्थतां प्राप्नुयुः इति अपेक्षा अस्ति।
योन्हाप् न्यूज एजेन्सी इत्यनेन ज्ञापितं यत् निरन्तरं उच्चतापमानस्य, अनावृष्टेः च प्रभावस्य कारणात् दक्षिणकोरियादेशस्य गोभीयाः फलानि अस्मिन् वर्षे दुर्बलाः अभवन्, यस्य परिणामेण अपर्याप्तं आपूर्तिः अभवत्। कठिनआपूर्तिं माङ्गं च सुलभं कर्तुं गोभीमूल्यानि स्थिरीकर्तुं च कोरियासर्वकारेण चीनदेशात् चीनीयगोभीं तत्कालं आयातं कर्तुं निर्णयः कृतः । गतसप्ताहे दक्षिणकोरियादेशे १६ टन चीनीयगोभीयाः प्रथमः समूहः आगतः। अस्मिन् सप्ताहे यावत् कुलम् १०० टन आयातितम् अस्ति । भविष्ये प्रतिसप्ताहं २०० टन आयातं कर्तुं सर्वकारस्य योजना अस्ति, अक्टोबर् मासपर्यन्तं कुलम् ११०० टन आयातं भविष्यति । विशिष्टा आयातमात्रा दक्षिणकोरियादेशे घरेलुआपूर्तिमागधयोः सन्तुलनस्य आवश्यकतायाः उपरि निर्भरं भवति ।
दक्षिणकोरियादेशस्य कृषिवनपशुपालनखाद्यमन्त्रालयेन उक्तं यत् यदि आपूर्तिमाङ्गस्य स्थितिः सुधरति तर्हि आयातः स्थगितुं शक्यते। आयातितेषु ताजासु चीनीयगोभीषु नियमानुसारं वनस्पतिस्वच्छतानिरीक्षणं सर्वकारः करोति । चीनदेशात् कोरियासर्वकारेण आयातिता गोभी मुख्यतया खाद्यप्रसंस्करणं, भोजनं, अन्येषु उद्यमानाम् आपूर्तिः भवति इति कथ्यते । (उपरि)