2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इमामुरा जून के संस्मरण - रुचिकर अध्याय
इमामुरा जूनस्य पूर्ववृत्तम् - दशमः प्रकरणः : प्रसिद्धः दृश्यः, अज्ञातकारणात् समुद्रे पतन्
इमामुरा त्सुयोशी का पूर्वालोकन--प्रकरण
इमामुरा जुन का पूर्वालोकन--प्रकरण
इमामुरा त्सुयोशी इत्यस्य पश्चात्तापः--प्रकरण x+3: डच् सेना युद्धं न कृतवती
इमामुरा जूनस्य पूर्ववृत्तम् - प्रकरणं x+4: फ्रेंचभाषायाः अपेक्षया शीघ्रं हस्तं उत्थापयन्तु
इमामुरा जूनस्य पूर्ववृत्तः--प्रकरण x+5: मारं गृहीत्वा प्रसन्नः
इमामुरा जूनस्य पूर्ववृत्तम् - प्रकरणं x+6: समाचारपत्राणि सर्वदा चापलूसीं कुर्वन्ति
इमामुरा जूनस्य पूर्ववृत्तम् - प्रकरणं x+7: आक्रमणं निरन्तरं कर्तुं शक्नोति वा?
इमामुरा जून का पूर्वालोकन - प्रकरण x+8: बोधिसत्व-हृदय इमामुरा जून
इमामुरा त्सुयोशी इत्यस्य पूर्ववृत्तम्--प्रकरण x+9: जावा-देशस्य जनानां कृते तेलस्य मूल्यं न्यूनम्
इमामुरा जून--प्रकरण x+10: जावा-देशस्य जनाः मां प्रेम्णा पश्यन्ति
इमामुरा जून--प्रकरण x+11: सुकार्नो अहं च इति पूर्ववृत्तम्
अस्मात् प्रकरणात् आरभ्य रबौल्-प्रदर्शने प्रवेशस्य समयः अस्ति, अतः अहं y इत्यनेन आरभेयम्, परन्तु अस्तु, बहवः रोमाञ्चकारीः भागाः न सन्ति इति भाति ।
रबौलस्य स्थितिः
नवम्बर् ८ दिनाङ्के शोवा १७ दिनाङ्के मया सहसा मुख्याधिकारी सुगियामा इत्यस्य तारपत्रं प्राप्तम् यत् -
[उदात्तः अधिकारी वर्तमानपदात् निष्कासितः अष्टममोर्चासेनायाः सेनापतिः नियुक्तः । उत्तराधिकारिणः लेफ्टिनेंट जनरल् हरदा कुमाकिचि इत्यस्मै कर्तव्यस्य हस्तान्तरणं टोक्योनगरे करणीयम्। 】 २.
अष्टममोर्चा सेना कस्मिन् दिशि स्थिता, केषु युद्धकार्यं करोति, तस्याः वर्तमानस्थितिः का अस्ति इति मम कोऽपि सूचकः नास्ति । परदिने सिङ्गापुरे दक्षिणसेनामुख्यालयः आहूतवान् यत् -
[विशिष्टाधिकारिणः आधारशिबिरं प्रति प्रतिवेदनं दातुं १० दिनाङ्के जकार्तानगरं विशेषविमानं प्रेषितं, ११ दिनाङ्के प्रस्थितम् 】 २.
मम कृते जावा-देशे तैल-शुद्धि-पुनर्स्थापनस्य, अपतटीय-टग-नौकानां उद्धारस्य च विषये मम पूर्वमेव रूक्षः विचारः अस्ति अग्रिमः कार्यान्वयनपदः एव कुञ्जी अस्ति . राजनीतिविषये यद्यपि केन्द्रसर्वकारस्य अनुमोदनं अस्ति तथापि पुनः उच्चदबावनीतिं प्रति परिवर्तनस्य आवश्यकता भवेत् इति चिन्ता अपि वर्तते। अत्र अद्यापि बहु कार्यं वर्तते इति अहं अनुभवामि...
सैन्यसेनापतिस्य युद्धक्षेत्रात् प्रस्थानं गोपनीयं भवति अतः स्वाभाविकतया विदाईसमारोहः नास्ति । ११ दिनाङ्के मध्याह्नानन्तरं अहं जकार्ता-विमानस्थानकं गत्वा दृष्टवान् यत् पार्श्वे "कुरोहिमे" इति चिह्नितं यात्रीविमानं मम सहायकविमानं कप्तान मिनोरु तनाका च अहं च मिलित्वा विमानं गृहीतवन्तौ
अपराह्णे त्रयः वादने विमानं सिङ्गापुरे अवतरत् अहं पूर्वनिर्धारितसमयानुसारं, यत् अपराह्णे षड्वादने आसीत्, अहं आधिकारिकनिवासस्थानं गतः तेरौचीसेनायाः मुख्यसेनापतिः मम स्थानान्तरणं तस्मै निवेदितवान् ।
सेनापतिः अवदत् यत् - "जावादेशे तत् वस्तुतः कठिनम् आसीत्, अग्रिमकार्यं च कठिनतरं भवेत्" इति ।
अहं: "किं भवन्तः जानन्ति यत् अष्टममोर्चा सेना कस्याः दिशि लक्ष्यं करोति?"
तेरौची - "अद्यापि आधिकारिकसंस्करणं न जानामि। तथापि कतिपयदिनानि पूर्वं अस्माभिः सह सम्पर्कं कर्तुं आधारशिबिरं गतः सः स्टाफ-अधिकारी पुनः आगतः। तस्य वक्तव्यस्य अनुसारं सम्भवतः रबौलद्वीपस्य दिशि अस्ति न्यूगिनीदेशस्य पूर्वदिशि एतत् मानचित्रे न दृश्यते । military than nomonhan अस्थायीरूपेण आधारशिबिरस्य प्रत्यक्षनियन्त्रणे)।
अहं : "ग्वाडाल्कनाल् कियत् महत्त्वपूर्णम् अस्ति?"
तेरौची - "विवरणं न जानामि, परन्तु नौसेनायाः कृते अतीव महत्त्वपूर्णं दृश्यते।"
अहं: "अहं सेनायां सम्मिलितः सन् सेण्डाई-विभागात् आगतः (इमामुरा मियागी-नगरस्य निवासी, सेण्डाई-नगरे जन्म प्राप्य द्वितीय-विभागस्य अस्ति) । पञ्चत्रिंशत् वर्षपूर्वं मया शिक्षिताः भर्तयः अधुना सर्वे द्वितीयविभागे सन्ति .रेजिमेण्ट्-मध्ये वयं सप्तमासाः पूर्वं एकत्र युद्धं कृतवन्तः श्वापद-दिनानां तप्ततापेन एतावत् कष्टप्रदम् आसीत् बुभुक्षित।"
तेरौचिः - "तत् महत् यदि भवान् एवम् मन्यते। युद्धकलानां भविष्याय टोस्ट् उत्थापयामः।"
वयं भोजनालयम् आगत्य रात्रिभोजनानन्तरं go together इति क्रीडितवन्तः सायं दशवादनस्य समीपे यदा वयं गन्तुं प्रवृत्ताः आसन् तदा अहं मन्दिरस्य सेनापतिं प्रति मम इच्छां प्रकटितवान्।
"जावा-देशस्य सैन्यकार्याणां विषये यद्यपि मया निर्मितं नीतिं मन्त्रिणः मुख्यसेनापतिः च अङ्गीकृतवन्तः तथापि केन्द्रीयकर्मचारिणां सामान्यसेनायाः च मध्ये अद्यापि बहवः जनाः सन्ति ये उच्चदबावनीतीनां वकालतम् कुर्वन्ति इव दृश्यन्ते। अहं चिन्तितः अस्मि यत् ते नीतिं परिवर्तयितुं मम स्थानान्तरणस्य लाभं गृह्णीयात् , कृपया समग्रस्थितिं विचार्य अनावश्यकदोषान् परिहरन्तु।"
तेरौचिः - "अहम् एतत् अवगच्छामि। भविष्यस्य चिन्ता मा कुरुत, केवलं स्वस्य नूतनं मिशनं प्रति एकाग्रतां कुरु।"
प्रसन्नमुत्तरं श्रुत्वा अहं विदां कृत्वा होटेलम् अगच्छम्।
परदिने नवम्बर्-मासस्य १२ दिनाङ्के अर्धरात्रे आरभ्य लघुवृष्टिः अभवत् यद्यपि अहं प्रातः नववादने विमानस्थानकं गतः जनरल आर्मी, एडजुटन्ट् तनाका च अहं च तौ "ब्लैक् प्रिन्सेस" इति जहाजे आरुह्य । लघुवृष्टिः अद्यापि न स्थगितवती।
विमानं टैक्सीयानं कर्तुं आरब्धम् । यदा मम शरीरं उड्डीयमानं अनुभवति स्म तदा एव अहं सहसा तीक्ष्णं भ्रमणं अनुभवन् उच्चैः ध्वनिं श्रुतवान् ।
मम पादयोः तीव्रवेदना अभवत्, अहं किञ्चित्कालं यावत् जागरितः, परन्तु किञ्चित् कालानन्तरं पुनः अहं मूर्च्छितः इव अभवम् ।
अहं न जानामि यत् मम पादौ कोऽपि कर्षति स्म, परन्तु मम शरीरं नियन्त्रणकक्षस्य केबिनस्य च विभाजने निपीडितम् आसीत्, सामानस्य स्थापनं च तस्मिन् निपीडितम् आसीत् अतः अहं कियत् अपि संघर्षं कृतवान् तथापि अहं बहिः गन्तुं न शक्तवान् .
"यदि वयं शीघ्रं न बहिः आगमिष्यामः तर्हि पेट्रोलस्य अग्निः गृह्णाति चेत् वयं विपत्तौ भविष्यामः।"
कप्तान तनाकस्य उच्चैः उद्घोषः श्रूयते स्म । अहं हस्तद्वयेन बहिः क्रन्दितुं यथाशक्ति प्रयतितवान्, परन्तु अद्यापि अहं चलितुं न शक्तवान् ।
सम्भवतः यतः तस्य जीवनं न छिन्नम् आसीत् । कप्तान तनाका पञ्चमस्तरीयकेण्डो-तृतीयस्तरीयजूडो-क्रीडायाः प्रबलः योद्धा अस्ति सः एतावत् बलं प्रयुज्यते स्म यत् मम पादौ विदारयितुं प्रवृत्ताः इति अहं अनुभवामि स्म ।
सः अन्ते मां भग्नावशेषात् बहिः आकृष्य केबिनस्य छिद्रेण विमानात् बहिः आकर्षितवान् ।
विमानस्य इञ्जिनं, प्रोपेलरं च सप्त-अष्ट-मीटर् दूरं उड्डीयत, एकः पक्षः विदीर्णः, अन्यः पक्षः अपि भग्नः आसीत् । सानुं वा वृक्षं वा आहतं इव आसीत् ।
"किं त्वं कुत्रचित् आहतः असि?"
सहायकस्य प्रश्नस्य अन्तर्गतं अहं बाहून् पादौ च परितः कृत्वा कण्ठं परिवर्तयामि, परन्तु मम किमपि वेदना न अभवत् ।
"विचित्रम्, कुत्रापि न व्यथते।"
प्रथमदृष्ट्या मया दृष्टं यत् विमानस्थानकस्य पारम् एतावत् गच्छन्तः अनेकाः यात्रीकाराः । किञ्चित्कालानन्तरं जनरल् सेनायाः प्रमुखः लेफ्टिनेंट जनरल् शिगेनोरी कुरोडा कारात् अवतीर्य मां दृष्ट्वा एव अवदत् यत् -
"आह! एतत् निष्पद्यते यत् त्वं अद्यापि जीवसि। किं आशीर्वादः! त्वं समुद्रे पतित्वा तारितः अभवः, परन्तु आकाशात् पतित्वा न मृतः। यदि त्वं म्रियसे तर्हि अहं त्वां सेनापतित्वेन उत्तराधिकारी भवितुम् अर्हति अग्रसेना। एतेन मम किञ्चित् खेदः भवति "(एषः हास्यः किञ्चित् सस्तो अस्ति।"
)
अयं पुरुषः सेनायाः अन्तः विनोदी इति प्रसिद्धः आसीत् । मम कृते, यः एतावत् स्तब्धः आसीत्, एषः एकः मजेदारः हास्यः आसीत् यः मम संयमं पुनः प्राप्तुं साहाय्यं कृतवान् ।
"अहं तावत् हठिः अस्मि!"
यदा अहं जावा-नगरस्य अभियाने आसम्, तदा अहं यत् विमानं गच्छामि स्म, तत् पीत-सागरे भग्नं भूत्वा जेजु-द्वीपे आपत्कालीन-अवरोहणं कृतवान् यदा अहं जावा-देशे अवतरितवान् तदा अहम् अद्य अन्यत् विमान-दुर्घटनाम् अकरोम् . किं दुर्भाग्यपूर्णं वस्तु ! (किं मया वक्तव्यं यत् इमामुरा अत्र भाग्यशाली अस्ति वा अभाग्यवान्? सः सर्वदा दुर्घटनासु गच्छति, परन्तु प्रत्येकं समये सः अक्षतः भवति। अस्मिन् समये दुर्घटनायाः कारणेन केवलं कतिपयानि खरचनानि एव अभवन्। वस्तुतः अन्यः कोऽपि इव नास्ति।) मया श्रुतं यत् नौकासु, रेलयानेषु, तथा काराः, सर्वेषां परिवहनवाहनानां सौभाग्यस्य सद्नाम अस्ति, परन्तु विमानस्य नामकरणं तावत् विशेषं न दृश्यते यत् विमानं प्रायः एकवर्षपूर्वं भग्नं जातम्, तत् "असुरम्मेबल ओइगावा" इत्यस्य बृहत् हैश-चिह्नम् आसीत्, तथा च नाम of "kurohime" एतादृशं विचित्रं नाम जनान् अधिकं वाक्हीनं करोति। तस्य आपत्कालीन-अवरोहणस्य कारणात् दहुआन्हाओ मूलतः चिन्तितवान् यत् सः स्वनाम परिवर्तयिष्यामि, परन्तु सः तस्य विषये न चिन्तितवान् । अर्धवर्षेण अनन्तरं दाहोन्घाओ-नौका ताइपे-नगरस्य समीपे एकस्मिन् पर्वतस्य उपरि पतित्वा जहाजे सप्त-अष्ट-जनाः अपि मृताः । मम वचनं समाप्तं कृत्वा एडजुटन्ट् तनाका अवदत्।
"भवतः वृद्धत्वात् एव, त्वं अधिकं अन्धविश्वासं धारयसि।"
अहं तेन (पुनः) हसितवान्। (एतत् प्रथमवारं न यत् तनाका इमामुरस्य उपहासं कृतवान्। पूर्वलेखं पठितवन्तः मित्राणि जानन्ति यत् अयं वयस्कः एकस्य युवानस्य कप्तानस्य कृते एतावत् साहसिकः अस्ति? सः सम्राट् इत्यस्य बन्धुः अस्ति वा?)
सामान्यसेना मुख्यालये विमानस्य प्रभारी व्यक्तिः अतीव भीतः आसीत् अस्मिन् समये सः मम कृते "मेडिकल किङ्ग्" इति विमानं अनुकूलितवान् सः मध्याह्नभोजनानन्तरं सिङ्गापुरतः प्रस्थितवान् , 13 तमे दिनाङ्के सायं गुआङ्गडोङ्ग-नगरस्य एकस्मिन् होटेले अहं आकस्मिकतया जनरल्-स्टाफ्-मुख्यालयस्य गुप्तचर-विभागस्य सेक्शन्-प्रमुखं कर्णेल-निशी-इत्येतत् मिलितवान्, तस्मिन् दिने वयं मिलित्वा रात्रिभोजनं कृतवन्तः, महतीं वार्तालापं च कृतवन्तः।
यद्यपि भवान् आधारशिबिरे युद्धवर्गे नास्ति तथापि आधारशिबिरः कार्याणां सीमां च कथं विचारयति यदा एप्रिलमासस्य ७ दिनाङ्के मुख्यसेनापतिः सुगियामा आगतः तदा सः स्पष्टं कृतवान् यत् आस्ट्रेलियाविरुद्धं अभियानम् इत्यादयः विषयाः , समुद्रयानक्षमतायाः कारणात्—— अन्येषु शब्देषु आपूर्तिसीमानां सम्बन्धः प्राप्तुं असम्भवः । अस्मिन् सन्दर्भे ते अद्यापि दक्षिणपूर्व एशियायाः द्वीपान् लङ्घयितुम् इच्छन्ति, रबौल्-नगरं प्रति सैनिकानाम् उपयोगं कर्तुम् इच्छन्ति, तेषां प्रयोजनं किम् अस्ति वा?
तस्य विषये अहं न जानामि, केवलं श्रुतवान् यत् नौसेनायाः अनुरोधः उपेक्षितुं न शक्यते। विद्यमानस्य युद्धक्षेत्रस्य व्याप्तिः अतिबृहत् न भवितुम् अर्हति इति खलु विचारणीयम् । " " .
सः विवरणात् अनभिज्ञः इव आसीत्, परन्तु विषादपूर्णः दृश्यते स्म ।
१३ तमे दिनाङ्के ताइपे-नगरं, १४ दिनाङ्के ताचिकावा-विमानस्थानकं च आगच्छन्तु ।
नवम्बर् १५ दिनाङ्के शोवा १७ दिनाङ्के अहं टोक्यो आधारशिबिरे सेनामुख्यालयं प्रति प्रतिवेदनं दत्तवान् सुगियामा मम कृते निम्नलिखितकार्यं नियुक्तवान् ।
[भवतः अधिकारीणः दक्षिणपश्चिमप्रशान्तसागरात् मित्रराष्ट्रानां प्रतिआक्रमणस्य सामना कर्तव्यः अस्ति।
१ ३८ तमे विभागः मुख्यबलरूपेण), द्वीपे अमेरिकीसैन्यं पराजयितुं उपर्युक्तसैनिकानाम् आज्ञां दत्तवान् ।
2. न्यूगिनीदेशं प्रति निर्यातयितुं प्रवृत्तायाः 18 तमे सेनायाः कमानं गृह्यताम् (सेनापतिः लेफ्टिनेंट जनरल् अदाची, यत्र 20 तमे, 41 तमे च विभागाः मुख्याः सन्ति), तथा च तस्मिन् एव काले होरी मिश्रितब्रिगेड् इत्यस्य आज्ञां गृहाण, यः कठिनतया युद्धं कुर्वन् अस्ति पूर्वी न्यूगिनी-देशः अस्मिन् क्षेत्रे आस्ट्रेलिया-सैनिकानाम् विनाशं कुर्वन्तु । 】 २.
ग्वाडाल्कनाल् इत्यत्र द्वितीयविभागस्य समर्थनार्थं ३८ तमे विभागः चतुर्दश परिवहनजहाजान् आरुह्य कालस्य १४ दिनाङ्के रात्रौ द्वीपस्य समीपं गतः परन्तु ते सर्वे अमेरिकीविमानैः पनडुब्बीभिः च डुबन्ति स्म, येषां सेनापतिना अधः कतिपयानि एव आसन् the sano division.केचन जनाः अवतरन्ति स्म, तेषां प्रायः सर्वाणि वस्तूनि नष्टानि आसन्, ते च विपत्तौ अभवन् । परन्तु केनचित् कारणेन जनरल् स्टाफ मुख्यालयस्य प्रभारी व्यक्तिः मां न सूचितवान् । सम्भवतः मम मनोबलं प्रभावितं करिष्यति इति विचार्य आधारशिबिरे मम परिचिताः मां निजीरूपेण अवदन् यत् तस्मिन् दिशि समुद्रः वायुनियन्त्रणं च अमेरिकीसैन्येन पूर्णतया नियन्त्रितम् अस्ति इति (अत्र किं दृश्यते, यत् त्वं अग्रपङ्क्तिसेनापतिं सत्यं न वदसि?)
कालः लेफ्टिनेंट जनरल् सानो इत्यनेन आज्ञापितः ३८ तमे विभागस्य अधिकांशः डुबकी मारितः सः मम अधीनस्थः आसीत् यदा अहं गुआङ्गडोङ्ग सेनायाः सेनापतिः १६ सेनायाः सेनापतिः च आसम्, सः अपि एकः सहचरः आसीत् यः एकत्र निवसति स्म, मृतः च आसीत् तृतीयवारं वयं पार्श्वे पार्श्वे युद्धं कृतवन्तः, ततः अभावस्य भावः प्रवृत्तः । मम साहसं प्रबुद्धं गम्भीरं दैवं प्रतीक्षते इव ।
१६ दिनाङ्के अहं प्रधानमन्त्रिणा तोजो, परिचरसैन्यअटैचे प्रमुखः हसुनुमा च सह तेन्नो हेइका इत्यस्मै श्रद्धांजलिम् अर्पयितुं प्रासादं आहूतः।
मम कृते एकः आज्ञापत्रः दत्तः यत् "दक्षिणपूर्वप्रशान्तसागरे युद्धं टिड्डीराज्यस्य उदयपतनयोः सह सम्बद्धम् अस्ति। कृपया शीघ्रं क्षयः विपर्ययः कृत्वा शत्रुं प्रतिहन्तु!
अहं दुःखितमुखेन युयान् पश्यन् किमपि न भवतु इति कार्यं सम्पन्नं कर्तुं मम दृढनिश्चयं दृढं कृतवान्।
निरन्तरं भवितुं...