2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेखकः बेहेमोथः।
लेखकस्य विषये : बेहेमोथः
१९४१ तमे वर्षे डिसेम्बर्-मासस्य २७ दिनाङ्के जर्मनी-कब्जायाः अधीनं वाग्सो (नॉर्वे)वागसो) द्वीपः, सम्पूर्णः द्वीपः क्रिसमस-उत्सवस्य पश्चात् मग्नः अस्ति, द्वीपे जर्मन-रक्षकाः अपि अपवादाः न सन्ति । अस्मिन् क्षणे सम्पूर्णं नॉर्वेदेशं जर्मनीदेशेन एकवर्षात् अधिकं कालात् कब्जितम् अस्ति यद्यपि ब्रिटिशगुप्तचरसंस्था "विशेषसञ्चालनशाखा" (special operations branch) इति ।विशेष संचालन कार्यपालिका), नॉर्वेदेशस्य प्रतिरोधसङ्गठनं वर्धमानं वर्धमानं च अस्ति, परन्तु, न्यूनातिन्यूनम् अत्र, तेषां सुरक्षिताः इति विश्वासस्य कारणम् अद्यापि अस्ति ।
सहसा दूरस्थे आकाशे यथा यथा विमानस्य रूपरेखा अधिकाधिकं स्पष्टा जाता तथा तथा केचन अनुभविनो दिग्गजाः तस्य परिचयं कृतवन्तः यत् एतत् जर्मनवायुसेनायाः विमानं न आसीत् अचिरेण एव वायुरक्षासायरनस्य खरखरः शब्दः बम्बविस्फोटः च परस्परं सम्बद्धः अभवत्, मृत्युस्य सिम्फोनी-गीतस्य प्रथमं गतिं वादयति स्म...
"गोमाण्डे" जन्म ।
यथा अन्तिमः मित्रराष्ट्रस्य जहाजः फ्रांसदेशस्य डङ्कर्क-बन्दरगाहात् (डंकर्क), यूरोपीयमहाद्वीपे मित्रराष्ट्रसैनिकानाम् पराजयः निर्धारितः, एकदा प्रबलं ब्रिटिश-अभियानसेना (ब्रिटिश अभियान बल,bef) अपि लज्जाजनकपरिस्थितौ अन्तम् अभवत् यत्र सः सर्वाणि कवचानि कवचानि च नष्टवान् । यद्यपि ब्रिटिश-फ्रांसीसी-नौसेनायाः, नागरिक-नौका-उद्योगस्य च परिश्रमेण प्रायः ३,००,००० मित्रराष्ट्रानां सैनिकाः ब्रिटिश-मुख्यभूमिं प्रति सफलतया निर्गताः, तथापि बहूनां कर्मचारिणां, तान्त्रिक-उपकरणानाम् च हानिः अद्यापि आश्चर्यजनकः अस्ति अतः अपि महत्त्वपूर्णं यत्, ये मित्रराष्ट्रसैनिकाः सद्यः एव पराजिताः भूत्वा ब्रिटेनदेशं प्रत्यागतवन्तः तेषां मनोबलं न्यूनम् आसीत्, शक्तिशालिनः नाजीजर्मनसेनायाः आक्रमणं च आसन्नम् आसीत्
युद्धमन्त्रिमण्डलस्य प्रमुखत्वेन सर्वेषां ब्रिटिशजनानाम् नेता च प्रधानमन्त्री विन्स्टन् चर्चिलः (विन्स्टन् चर्चिल) अतीव सम्यक् जानाति स्म यत् अस्मिन् समये सर्वोच्चप्राथमिकता सैन्यस्य अपि च सम्पूर्णस्य ब्रिटिशजनतायाः अपि नाजीजर्मनीदेशस्य आक्रमणविरुद्धे स्वदेशस्य युद्धे विश्वासं वर्धयितुं वर्तते डङ्कर्क-निष्कासनस्य अनन्तरमेव आङ्ग्लाः अवगतवन्तः यत् तेषां साम्राज्यं एकान्तवासं कृत्वा सम्पूर्णस्य अक्षसेनायाः एव प्रतिरोधस्य कठिनं कार्यं वहितुं प्रवृत्तम् आसीत् समग्रसेना निर्मूलितं भवति वा स्थितिः निवृत्ता वा इति केवलं तेषां दृढनिश्चयस्य विश्वासस्य च उपरि निर्भरं भवति । यावत् अन्ते विजेता न निर्णीतः तावत् ब्रिटेन-जर्मनी-देशयोः मध्ये वास्तविकः "शान्तिः" न भविष्यति । अचिरेण एव डङ्कर्क-निष्कासनस्य जन्मनः "डङ्कर्क-आत्मा" यूके-देशे प्रसृतः, "सिट्-इन्-युद्धम्" च (नकली युद्धम्) अवधिकाले नकारात्मकभावनाः बहुकालात् अन्तर्धानं कृतवन्तः। आङ्ग्लाः देशे परिचालनस्य श्रृङ्खलां आरब्धवन्तः, स्वदेशरक्षणार्थं कठिनयुद्धस्य सज्जतां कर्तुं च आरब्धवन्तः ।
परन्तु चर्चिलस्य दृष्ट्या केवलं रक्षा एव पर्याप्तं नासीत् आक्रामकमुद्रां स्वीकृतवान्, परन्तु चर्चिलः अद्यापि न पश्चात्तापं कृतवान् तद्विपरीतम् सः तृतीयराईखस्य कब्जितक्षेत्रेषु युद्धस्य नेतृत्वं कर्तुं आक्रामककार्यक्रमानाम् एकां श्रृङ्खलां प्रारभयितुं प्रयतते
यदा चर्चिलः जर्मनसेनायाः उपरि आक्रमणं कर्तुं प्रवृत्तः आसीत् तदा ब्रिटिशसेनायाः बहवः जनाः एतदेव चिन्तयन्ति स्म । तस्मिन् समये साम्राज्यस्य सर्वोच्चदण्डस्य सामान्यदण्डस्य प्रमुखत्वेन (शाही महासेना प्रमुख,cigs) सर जॉन डीरे ( .सर जॉन डिल्डड्ले क्लार्क, सैन्य सहायकःडड्ले क्लार्कः) लेफ्टिनेंट कर्णेलः इतिहासे केषाञ्चन अनियमितयुद्धानां विषये बहु शोधं कृतवान् अस्ति अस्मिन् समये तस्य मनसि एकः विचारः आसीत् यत् ब्रिटिशसेनायाः अपि एतानि अनियमितयुद्धोदाहरणानि अनुसृत्य प्रत्येकं अनुकूलं अवसरं गृहीत्वा आश्चर्यचकितं कर्तुं आवश्यकम् जर्मन सेना आश्चर्यजनक आक्रमणम्। सः उदाहरणरूपेण दर्शितवान् यत् बोयर-युद्धकाले (बोअर युद्ध), "कमाण्डो दल" (केओमण्डोस्) एकदा प्रचण्डा आङ्ग्लसेना क्षीणा आसीत्, ते प्रायः ब्रिटिशसेनायाः उपरि अप्रत्यक्षतया आक्रमणं कुर्वन्ति स्म, ततः आङ्ग्लसेनायाः उपरि घातकप्रहारं कृत्वा शीघ्रमेव पश्चात्तापं कुर्वन्ति स्म यतो हि एतादृशानि रणनीत्यानि आङ्ग्लैः एव साक्षात्कर्तुं शक्यन्ते, तस्मात् ब्रिटिशसेना अपि तस्य अनुसरणं कृत्वा जर्मनसेनायाः उपरि आकस्मिकं आक्रमणं कर्तुं स्वस्य "कमाण्डो-दलम्" निर्मातुं किमर्थं न शक्नोति ? अतः क्लार्कः प्रस्तावितवान् यत् यूरोपीयमहाद्वीपे जर्मन-लक्ष्याणां विरुद्धं आक्रमणानां श्रृङ्खलां आरभ्य उभयचर-आक्रमण-बलस्य निर्माणं कर्तुं शक्यते इति चर्चिलः एतत् तस्य अतीव रुचिकरम् इति मन्यते स्म, अतः सः क्लार्कं तत्क्षणमेव एकं बलं निर्मातुम् आज्ञापितवान् यत् यथाशीघ्रं आक्रमणकार्यं कर्तुं शक्नोति । यद्यपि एषः आदेशः अतीव तात्कालिकः अस्ति तथापि नॉर्वेदेशे कार्यस्य सज्जतायै ब्रिटिशसेना स्वतन्त्रकम्पनीस्तरीयानाम् एकां श्रृङ्खलां निर्मितवती अस्ति एताः यूनिट्-समूहाः सेनायाः स्वयंसेवकैः निर्मिताः सन्ति ३ सप्ताहेषु एव एतादृशं बलं निर्मितम् । यतः चर्चिलः जर्मनी-कब्जितक्षेत्रेषु आक्रमणानि यथाशीघ्रं आरभ्यताम् इति आग्रहं कृतवान्, तस्मात् विभागः शीघ्रतायाः समीपे एव युद्धे स्थापितः ।
१९४० तमे वर्षे जूनमासस्य २४ दिनाङ्के डङ्कर्क-नगरस्य निष्कासनस्य सप्ताहत्रयानन्तरं सेनायाः ११ तमे स्वतन्त्रकम्पनी (सं.11 स्वतन्त्र कम्पनी) प्रायः २०० अधिकारिणः सैनिकाः च ब्रिटिश-राजकीय-वायुसेनायाः अनेकाः उद्धार-वेग-नौकाः गृहीत्वा बौलोन्-नगरस्य बन्दरगाहं प्राप्तवन्तः (बौलोन्), कोडनाम "ऑपरेशन कोहलर" (संचालन कालर) सशस्त्र टोही कार्याणि। योजनानुसारं टोही-कार्यस्य अतिरिक्तं केचन बन्दिनः गृहीतुं अपि प्रयतन्ते येन ते पुनः ब्रिटिश-मुख्यभूमिं प्रति प्रश्नोत्तराय आनयितुं शक्यन्ते, तेषां मुखात् जर्मन-सैन्यदलस्य स्थितिं ज्ञातुं च शक्नुवन्ति सज्जतायाः अभावात् अयं आक्रमणः लूपहोल्-पूर्णः आसीत् only had 1 जनाः आहताः भवन्ति। यद्यपि तदनन्तरं आङ्ग्लसैनिकाः पश्चात्तापं कर्तुं बाध्यन्ते स्म तथापि एतत् कार्यं सफलाक्रमणम् इति गण्यते स्म, आङ्ग्लैः च बहुप्रचारः कृतः
यद्यपि ते बौलोन्-नगरे भित्तिं प्रहारं कृतवन्तः तथापि दृढाः आङ्ग्लाः केवलं २० दिवसेभ्यः अनन्तरं जुलै-मासस्य १४ दिनाङ्के आङ्ग्लसेना "ऑपरेशन एम्बेस्डर" (operation ambassador" इति प्रक्षेपणं कृतवती ।परिचालन राजदूत), अस्मिन् समये च, लक्ष्यं ब्रिटिशचैनलद्वीपाः सन्ति ये जर्मनसेनायाः कब्जां कृतवन्तः आसन् (चैनलद्वीपाःगुर्न्सी ( ) inगुर्न्सी). परन्तु पूर्वं बौलोन्-नगरे आक्रमणस्य तुलने अयं आक्रमणः अधिकं अराजकः आसीत् । दुर्घटनानां, दुर्भाग्यस्य च श्रृङ्खलायाः कारणात् १४० जनानां आक्रमणबलस्य केवलं ४० जनाः एव अन्ततः गवर्न्स्-नगरे अवतरन्ति स्म । द्वीपे केवलं एकां दूरभाषरेखां छिनत्ति स्म, परन्तु तेषां कृते एकस्य व्यक्तिस्य वधस्य, त्रयः जनाः गृहीतस्य च मूल्यं दत्तवन्तः अन्ते तेषां युद्धक्षेत्रात् त्वरितरूपेण निवृत्तव्यम् आसीत् the entire operation पूर्णतया असफलतायां समाप्तम्।
बौलोन्-गर्न्सी-नगरयोः आक्रमणानि अनेकानि समस्यानि उजागरितवन्तः यत् ब्रिटिश-सेनायाः अद्यापि कार्मिक-प्रशिक्षणे, संगठने च बहवः लूप-होल्स्, अभावाः च आसन् मौनबोधस्य अभावः । एतादृशेषु परिस्थितिषु शत्रुरेखायाः पृष्ठतः आश्चर्यजनककार्यक्रमं कर्तुं समर्पितं बलं निर्मातुं आवश्यकता विशेषतया प्रमुखा भवति क्लार्केन प्रस्तावितः "कमाण्डो" अन्ततः आङ्ग्लशब्दः "कमाण्डो" इति रूपेण विकसितः, यः नूतनस्य एककस्य नाम अभवत् ततः परं आधुनिकविशेषबलानाम् उत्पत्तिकर्ता "कमाण्ड"-एककः आधिकारिकतया मञ्चे प्रादुर्भूतः .
चित्र 1. "गोमाण्डे" सैनिकस्य बिल्लां बिल्लायां उपमशीनगन, समुद्री लंगर, गरुडप्रतिमानं च क्रमशः सेना, नौसेना, वायुसेना च प्रतिनिधियति, यत् विशेषकार्यक्रमस्य विशेषस्वभावं अपि प्रतिबिम्बयति।
युद्धकाले मन्त्रिमण्डलस्य ध्यानस्य कारणात् "गोमाण्डे"-एककस्य कृते कर्मचारिणां नियुक्तिः अतीव सुचारुतया प्रचलति स्म वर्षे गोमाण्डे-बलस्य आधिकारिकरूपेण विशेष-कार्यक्रम-ब्रिगेड्-रूपेण संगठितः आसीत्, यस्य नेतृत्वे युद्धस्य पूर्वसहायकसचिवः ब्रिगेडियरः जोसेफ् चार्ल्स हेडन् (ब्रिगेडियर जोसेफ चार्ल्स हेडन्) ब्रिगेडियर जनरल् इत्यनेन आज्ञापितः । पूर्व आयरिश-रक्षकत्वेन (आयरिश गार्ड्स), डच्-राजपरिवारस्य सदस्यानां इङ्ग्लैण्ड्-देशं प्रति निष्कासनस्य आयोजने हेडन्-महोदयस्य प्रमुखा भूमिका आसीत् । तस्य उत्तमसङ्गठननेतृत्वकौशलस्य उपरि अवलम्ब्य "गोमाण्डे"-बलस्य अन्तर्गतं ११ कमाण्डोदलानि (युद्धस्थितेः विकासेन अन्ये अपि कतिपयानि कमाण्डोदलानि पश्चात् स्थापितानि) शीघ्रमेव निर्मिताः प्रत्येकस्मिन् कमाण्डो-दले सावधानीपूर्वकं चयनिताः कनिष्ठाधिकारिणः, उत्तम-रणनीतिकगुणयुक्ताः गैर-आयुक्त-अधिकारिणः च नियुक्ताः भूत्वा युद्ध-कार्यक्रमानाम् मेरुदण्डः अभवन् विशेषसञ्चालनानां आवश्यकतानुसारं प्रशिक्षणयोजनायाः संकलनं कृत्वा प्रासंगिकप्रशिक्षणकार्यं आधिकारिकतया आरब्धम् अस्ति।
अस्मिन् काले यूरोपीयमहाद्वीपे पूर्वकार्यक्रमेषु तथा बौलोन्-गर्न्से-नगरेषु आक्रमणेषु भागं गृहीतवन्तः सैनिकाः पूर्वकार्यक्रमेषु सम्मुखीकृतानां केषाञ्चन समस्यानां विषये स्वकीयानि कानिचन मताः सुझावानि च प्रस्तौति स्म यथा, अवरोहणकार्यक्रमेषु विशेषाणि अवतरणनौकाः आवश्यकाः सन्ति, पूर्वं तेषां प्रयुक्तानां लघुशस्त्राणां विषये अपि काश्चन समस्याः सन्ति तदतिरिक्तं सैनिकानाम् आवश्यकं युद्धकौशलं प्राप्तुं अधिकं व्यावहारिकं प्रशिक्षणमपि आवश्यकम् संक्षेपेण, शत्रुरेखायाः पृष्ठतः कार्याणि कुर्वन्तं बलं इति नाम्ना "गोमाण्ड्"-बलं आत्मनिर्भरं स्वतन्त्रतया युद्धं च भवितुमर्हति, दीर्घकालं यावत् दीर्घकालं यावत् गन्तुं शक्नोति, मुक्तक्षेत्रेषु प्रच्छन्नं भवेत्, केवलं तस्य उपरि अवलम्बितुं च शक्नोति स्वस्य कार्यं पूर्णं कर्तुं स्वस्य उपकरणानि। अन्वेषणस्य अवधिः अनन्तरं "गोमाण्डे"-एककस्य प्रशिक्षणं मार्गं प्राप्तुं आरब्धम् अस्ति, सा सामान्य-ब्रिटिश-सैनिकानाम् अपेक्षया दूरम् अतिक्रान्तम् अस्ति प्रातःकाले . एतादृशे कठोरप्रशिक्षणेन एव एते प्रशिक्षुणः साधारणसैनिकात् अभिजातवर्गस्य अभिजातवर्गस्य परिवर्तनं सम्पन्नवन्तः, "गोमाण्डे"-एककं च यथार्थतया ब्रिटिशसेनायाः ट्रम्पकार्डं जातम्
महाद्वीपीययुरोपं प्रति प्रत्यागच्छन्तु
प्रायः अर्धवर्षस्य प्रशिक्षणस्य अनन्तरं १९४१ तमे वर्षे आरम्भपर्यन्तं "गोमाण्डे"-एकके केचन कमाण्डोः युद्ध-सक्षमाः अभवन् अस्मिन् परिस्थितौ युद्धमन्त्रालयस्य अधीनस्थः "संयुक्त-सञ्चालन-कमाण्डः" (संयुक्त परिचालन मुख्यालय,cohq) तस्य कृते उपयुक्तं लक्ष्यं अन्वेष्टुं आरभन्ते। बौलोन्-गर्न्सी-नगरयोः पूर्वविफलतायाः कारणात् चर्चिलः विशेषतया अनुरोधं कृतवान् यत् अस्मिन् कार्ये जर्मनसेनायाः पर्याप्तं क्षतिः भवितुमर्हति, न तु केवलं केचन आक्रमणकारीणि आक्रमणानि
किञ्चित् चयनं कृत्वा लोफोटेन् द्वीपाः (उत्तरे नॉर्वेदेशे स्थिताः)लोफोटेन् द्वीपाः) प्रारम्भिकलक्ष्येषु अन्यतमः अभवत् । अयं क्षेत्रः मत्स्यसंसाधनैः समृद्धः अस्ति, द्वीपस्य परितः विकीर्णाः असंख्याकाः मत्स्यतैलप्रक्रियासंस्थानानि सन्ति तत्रत्याः जर्मनसैनिकाः तुल्यकालिकरूपेण दुर्बलाः सन्ति । सावधानीपूर्वकं योजनां कृत्वा मार्चमासे "operation broad sword" (ऑपरेशन क्लेमोर)。
१९४१ तमे वर्षे मार्चमासस्य ४ दिनाङ्के "राज्ञी एम्मा" (अवरोहण-अधिकारिभिः सैनिकैः च परिपूर्णा) (एच एम एस राज्ञी एम्मा) तथा "राजकुमारी बीट्रिक्स" (एच एम एस राजकुमारी बीट्रिक्स) राजनौसेनायाः ६ विध्वंसकदलस्य (षष्ठ विध्वंसक फ्लोटिला) विधानसभाक्षेत्रं त्यक्तवान् scapa flow (स्कापा प्रवाह), लोफोटेन् द्वीपं प्रति नौकायानेन गच्छन् । अवरोहणबलस्य कमानः हेडन् इत्यनेन व्यक्तिगतरूपेण कृतः, तृतीयचतुर्थकमाण्डो समूहेभ्यः कुलम् ५०० अधिकारिणः पुरुषाः च (प्रत्येकदलस्य २५० जनाः) अतिरिक्तं, अस्मिन् रॉयल इन्जिनियर्स् इत्यस्य ५५ तमे फील्ड इन्जिनियर् कम्पनी (no 55 क्षेत्र कम्पनी) तथा "स्वतन्त्र नार्वेसेना" (मुक्त नार्वे बल) ५२ अधिकारिणां सैनिकानाञ्च ।
चित्र 2. "स्वतन्त्र नॉर्वेबलस्य" एकः सैनिकः यः आक्रमणे भागं गृहीतवान् सः अवतरणयानस्य उपरि नार्वेदेशस्य ध्वजं प्रदर्शितवान्, तस्य मुखस्य उपरि विजयस्य आनन्दः आसीत्
लोफोटेन् द्वीपस्य समीपं गच्छन् अवरोहणसैनिकाः आक्रमणावतरणयानेषु स्थानान्तरिताः भूत्वा चतुर्दिक्षु द्वीपेषु अवतरन्ति स्म । अवरोहण-कार्यक्रमः सर्वथा आकस्मिकः आसीत् । द्वीपे मत्स्यतैलप्रक्रियासंस्थानानि अन्यसुविधानि च ब्रिटिशसैनिकैः नष्टस्य प्रक्रियायां द्वीपस्य नॉर्वेदेशिनः आक्रमणकारिणां विरुद्धं युद्धं कर्तुं स्वकारखानानां सुविधानां च नाशं कर्तुं एतेषां कार्याणां न्याय्यं अवगच्छन् यदा अवरोहणबलं निवृत्त्यर्थं सज्जं भवति स्म तदा एव द्वीपे ३१५ नॉर्वेदेशीयाः निवासिनः स्वेच्छया स्वस्य निवृत्तौ ब्रिटिशसेनायाः अनुसरणं कृतवन्तः (एकतः ते नाजीजर्मनीविरुद्धं युद्धं निरन्तरं कर्तुं ब्रिटेनदेशं गन्तुं आशां कुर्वन्ति स्म, अपरतः ते पुनरुत्थानस्य जर्मनसेनायाः प्रतिकारं परिहरितुं इच्छति स्म) । सम्पूर्णं कार्यं नियोजितं युद्धमिशनं पूर्णतया प्राप्तवान्, महती विजयः च अभवत् ।
चित्र 3. ब्रिटिशसेनायाः सह पश्चात्तापस्य सज्जतां कुर्वन्तः नॉर्वेदेशस्य निवासिनः
"ऑपरेशन ब्रॉडस्वार्ड" इत्यस्य चतुर्मासानां अनन्तरं १९४१ तमे वर्षे जूनमासस्य २२ दिनाङ्के अक्षसैनिकाः सोवियतसङ्घस्य "बार्बरोसा" (बर्बरोस्सा) योजना तदा आरब्धा यदा सोवियतसङ्घः अप्रमत्तः अभवत्, सोवियतसेना अल्पकाले एव बहूनां प्रभावीबलानाम् हानिम् अकरोत् । प्रतिकूलयुद्धस्थितेः सम्मुखीभूय सोवियतसङ्घः ब्रिटिशपक्षाय प्रस्तावम् अयच्छत् यत् जर्मनसैनिकानाम् नियन्त्रणार्थं ब्रिटिशसेना पश्चिममोर्चायां युद्धकार्यक्रमानाम् एकां श्रृङ्खलां प्रारभ्यते, पूर्वमोर्चायां सोवियतसैनिकानाम् उपरि दबावं न्यूनीकर्तुं च आशास्ति परन्तु अस्मिन् काले पश्चिमयुरोपे अक्षशक्तयः बलं प्राप्नुवन्ति स्म आङ्ग्लसेनायाः केवलं भूमध्यसागरे मध्यपूर्वे च किञ्चित् बलं आसीत् ।माल्टा) जर्मनी-इटालियन-गठबन्धनसैनिकैः समुद्रेण वायुमार्गेण च आक्रमणं क्रियते, कदापि च संकटस्य अवस्थायां वर्तते । ग्रीसदेशे क्रेते च (क्रेते), मित्रराष्ट्रयुद्धं पराजितम् अस्ति, परन्तु उत्तराफ्रिकादेशे अद्यापि ब्रिटिशसेना रोम्मेलेन सह युद्धं कुर्वती अस्ति (रोम्मेल) आफ्रिकाकोर्-सङ्घस्य नेतृत्वं कृतवान् (जर्मन: deutsches afrikakorps ) कठिनं युद्धं कुर्वन्ति। ब्रिटिशसेनायाः युद्धस्य स्थितिः अतीव कठिना अस्ति, परन्तु पूर्वीयमोर्चातः आगच्छन्ती दुर्वार्ता ब्रिटिशयुद्धमन्त्रिमण्डलं स्मारयति यत् यदि अक्षसैनिकानाम् आकर्षणार्थं केचन कार्याणि न क्रियन्ते तर्हि एकदा सोवियतसङ्घः प्रतिरोधं कर्तुं न शक्नोति with the अग्रस्थाने अक्षसैनिकाः, ब्रिटेनस्य स्थितिः केवलं अधिका खतरनाका भविष्यति। एतादृशेषु परिस्थितिषु विशेषक्रियाः प्रायः एकमात्रः विकल्पः अभवत् ।
चर्चिलः "संयुक्तसञ्चालनकमाण्डस्य" मुख्यसेनापतिं रोजर् केन्येस् (रोजर् कीज) जनरल्, पूर्वमोर्चे जर्मनसेनायाः सह युद्धं कुर्वत्याः सोवियतसेनायाः सहकार्यं कर्तुं पश्चिममोर्चे अधिकानि उत्पीडनकार्यक्रमाः कर्तुं स्वपुरुषान् प्रेषयितुं पृष्टवान् युद्धक्षेत्रस्य स्थितिः, शत्रुस्य अस्माकं च बलस्य किञ्चित् विश्लेषणं कृत्वा केन्येस् यूरोपीयमहाद्वीपे अवतरितुं कमाण्डो-समूहस्य लघुसमूहं प्रेषयितुं, जर्मन-सेनायाः दुर्बल-कडिः अन्वेष्टुं अवसरान् प्रतीक्षितुं, "हिट् एण्ड्" इति आचरणं कर्तुं च निश्चयं कृतवान् run" उत्पीडनकार्यक्रमाः। १९४१ तमे वर्षे जुलैमासात् १९४१ तमे वर्षे सेप्टेम्बरमासपर्यन्तं "गोमाण्डे"सैनिकाः आङ्ग्लचैनलम् (english channel) तथा बेइहाई ( .उत्तरसागर), तथा नॉर्वे-फ्रांस्-देशयोः बहुविध-आक्रमणानि प्रारब्धवान् । एतेषु अधिकांशेषु कार्येषु मुख्यं उद्देश्यं बन्दीनां नाशः, ग्रहणं च आसीत् परन्तु एतेन जर्मन-सेनायाः कृते उल्लेखनीयं किमपि हानिः न भविष्यति, किं पुनः जर्मन-सेनायाः उपरि दबावः सृज्यते, पूर्व-मोर्चायां युद्धस्य स्थितिः शमनं च भविष्यति इति स्पष्टम् अतः जर्मनसेनायाः एकस्मिन् झटके पराजयार्थं बृहत्तरपरिमाणस्य विशेषकार्यक्रमस्य संचालनं कृत्वा बर्लिननगरं पश्चिममोर्चातः खतरान् यथार्थतया अनुभवितुं च संयुक्तकार्यक्रमकमाण्डस्य चिन्तनस्य अग्रिमः सोपानः अभवत्
एतादृशं कार्यं निश्चितरूपेण सेना-नौसेना-वायुसेनायोः समन्वयस्य उपरि अवलम्बितम् आसीत् तथापि तस्मिन् समये सम्पूर्णं यूनाइटेड् किङ्ग्डम्-देशः ब्रिटेन-युद्धस्य वेदनातः एव पुनः स्वस्थः अभवत् अद्यापि सुधारः करणीयः आसीत्, एतादृशी युद्धक्षमता अद्यापि यथार्थतया निर्मितवती आसीत् । तदतिरिक्तं तत्कालीनस्य ब्रिटिशसेनायाः सर्वेषां शाखानां प्रमुखानां मतं आसीत् यत् यावत् बृहत्युद्धे जर्मनसैनिकानाम् अत्यधिकसंख्या न नष्टा भवति, अन्ते च जर्मनसेना न निर्मूलिता भवति तावत् नाजीजर्मनीदेशस्य पराजयः असम्भवः भविष्यति इति अतः ते सामान्यतया एतादृशीम् "लघुयुद्ध"शैलीं मन्यन्ते स्म छापेषु रुचिः नास्ति तथा च तेषु बहु संसाधनं निवेशयितुम् न इच्छति, यद्यपि एतादृशानां कार्याणां मनोबलं वर्धयितुं अतीव उत्तमः प्रभावः भवति तथा च समग्रप्रशिक्षणस्य उन्नतिं कर्तुं शक्यते स्तरं निश्चितपर्यन्तं भवति । सेना एतादृशान् जोखिमपूर्णान् कार्यान् कर्तुं स्वस्य अभिजाततमान् सैनिकान् प्रेषयितुम् इच्छति स्म, तथा च नौसेना अपि अन्येषां महत्त्वपूर्णकार्यं कर्तुं अन्यत्र प्रेषयितुं शक्यमाणानां अनुरक्षणमिशनानाम् कृते जहाजान् प्रेषयितुं अल्पं रुचिं प्रकटितवती with एतादृशस्य आक्रमणस्य कृते ते जर्मनयुद्धयन्त्रस्य युद्धक्षमतां दुर्बलीकर्तुं प्रत्यक्षतया बमप्रहारं कर्तुं रोचन्ते स्म । यद्यपि केनियर्स् स्वस्य करिश्मायाः पूर्णं उपयोगं कृतवान् तथापि तस्य योजनायाः समर्थनार्थं कर्मचारिणां प्रमुखान् अनुनयितुं न समर्थः अभवत् ।
१९४१ तमे वर्षे अक्टोबर्-मासपर्यन्तं केन्येस्-सङ्घस्य प्रमुखानां च सम्बन्धः तनावस्य स्तरं प्राप्तवान् आसीत् दण्डप्रमुखैः सह सुसम्बन्धं स्थापयितुं शक्नोति। अन्ते सः राजपरिवारस्य सदस्यं युवा अधिकारी लॉर्ड लुईस् माउण्ट्बेटन् इत्येतम् अचिनोत् ।लॉर्ड लुईस माउंटबेटन) संयुक्तसञ्चालनकमाण्डस्य नूतनसेनापतित्वेन ।
चित्र 4. १९४२ तमे वर्षे जूनमासस्य ८ दिनाङ्के माउण्टबेटनः टाइम्स् पत्रिकायाः आवरणपत्रे दृश्यते स्म यतोहि सः "गोमाण्ड्" सैनिकानाम् आज्ञां दत्तवान् यत् ते कठिनकार्यं सम्पन्नं कुर्वन्तु पृष्ठभूमितः "गोमाण्ड्" इत्यस्य आक्रमणमिशनं कुर्वन् आसीत् जर्मनसैनिकाः
तस्मिन् समये सम्पूर्णे ब्रिटिश-राजनौसेनायाः प्रसिद्धतमः अधिकारी इति नाम्ना लॉर्ड माउण्टबेटन् प्रथमवारं विध्वंसक-नौकायाः एच् एम एस केली (एच एम एस केली)।एच एम एस इलस्ट्रियस) कप्तानः । यदा सः चर्चिलस्य नियुक्तिं प्राप्तवान् तदा सः अमेरिकादेशे "ग्लोरियस्" इत्यस्य परिपालनकार्य्ये भागं गृह्णाति स्म । तदनन्तरं सः तत्क्षणमेव अमेरिकादेशात् पुनः यूके-देशं प्रति उड्डीय कार्यभारं स्वीकृतवान् ।
यद्यपि तस्य राजरक्तं वर्तते तथापि पूर्वयुद्धेषु सः दर्शितस्य लापरवाहशैल्याः कारणात् यदा सः संयुक्तसञ्चालनकमाण्डस्य नूतनसेनापतित्वेन नियुक्तः अभवत् तदा एतादृशेन निर्णयेन बहु आलोचना आकृष्टा इदमपि उल्लेखनीयं यत् कर्णेल-अधिकारी इति नाम्ना तस्य योग्यतायाः युद्ध-अनुभवस्य च दृष्ट्या अपि अभावः अस्ति । . एतस्याः समस्यायाः समाधानार्थं माउण्टबेटनस्य सैन्यपङ्क्तौ शीघ्रमेव पदोन्नतिः अभवत् न केवलं सः शीघ्रमेव कमोडोरः अभवत्, अपितु ततः सः रॉकेटवेगेन वाइस एड्मिरल् इति पदवी अपि प्राप्तवान् वायुसेनायाः लेफ्टिनेंट जनरल् आसीत् । अनेके जनाः अस्य नियुक्तेः आलोचनां कृतवन्तः, विशेषतः डड्ले पाउण्ड्, तदानीन्तनस्य प्रथमसागरस्य प्रभुः ।डड्ले पाउण्ड्) इत्यनेन अस्य नियुक्तेः घोरविरोधः कृतः, यत् एतत् राजनौसेनायाः परम्परायाः मुक्त उपहासः इति मन्यते । राजपरिवारस्य सदस्यत्वेन स्वस्य स्थितिं अवलम्ब्य वा यथार्थक्षमतायां वा अवलम्ब्य माउण्टबेटन् तादृशानि उत्तरदायित्वं स्वीकृत्य गम्भीरं परिचालननियोजनं कार्यान्वयनञ्च आरब्धवान्
गन्तव्यस्थानम् : वाग्सो द्वीप
१९४१ तमे वर्षे अक्टोबर्-मासस्य २७ दिनाङ्के माउण्ट्बेटनः स्वस्य पदं ग्रहीतुं लण्डन्-नगरस्य संयुक्त-कार्यक्रम-कमाण्डे आगतः यत् चर्चिल-महोदयस्य, राज्ञः पुरतः "लालपुरुषस्य" च योजनेन विशेष-कार्यक्रमाः गम्भीरतापूर्वकं ग्रहीतुं आरब्धाः,... प्राप्तम् । महत्त्वाकांक्षी माउण्ट्बेटेन् इत्यनेन अपि उक्तं यत् सः प्रतिद्वितीयसप्ताहे लघु-आक्रमणार्थं कमाण्डो-प्रेषणं कर्तुं आशास्ति । अवश्यं सः अपि सम्यक् जानाति स्म यत् एतादृशं मिशनं केवलं सैन्यप्रशिक्षणरूपेण एव गणयितुं शक्यते, किं च महत्त्वपूर्णं तानि प्रमुखाणि आक्रमणानि आसन् । तस्य कार्यभारग्रहणात् पूर्वमपि जेओसी-अधिकारिणः महाद्वीपस्य तटरेखायाः उपरि छापेषु उपयुक्तानां लक्ष्याणां श्रृङ्खलां चिह्नितवन्तः आसन् । अस्य आधारेण माउण्ट्बेटेन् इत्यनेन अपि प्रस्तावः कृतः यत् सः बृहत्-परिमाणस्य यांत्रिक-सञ्चालनार्थं उपयुक्तं क्षेत्रं प्राप्नुयात् इति आशास्ति । अस्मिन् क्षेत्रे अवरोहणार्थं उपयुक्ताः अनेकाः समुद्रतटाः भवितुमर्हन्ति, स्थानीयसैन्यदलस्य बलं रक्षणं च ज्ञातव्यं, शत्रुस्य एकाग्रताक्षेत्राणां नक्शा अपि अवश्यं करणीयम्
स्वअधिकारिभिः किञ्चित् परिश्रमं कृत्वा अन्ततः नॉर्वेतः स्पेनपर्यन्तं तटरेखायाः समीपे एतादृशकार्यार्थं उपयुक्तानि शतशः क्षेत्राणि प्राप्तवन्तः । तेषु वाग्सो (नॉर्वे) २.वागसो) इति अपि चयनं भवति । ततः पूर्वमेव आर्थिकयुद्धमन्त्रालयः (आर्थिकयुद्धमन्त्रालयः) वाग्सो-नगरस्य मत्स्यतैल-उद्योगे ध्यानं दत्तवन्तः सन्ति, अत्र संसाधितं मत्स्य-तैलं निरन्तरं जर्मनी-देशं प्रति निर्यातितं भवति, अतः ते एकदा विशेष-सञ्चालन-विभागं (विशेष संचालन कार्यकारी,एसओई), द्वीपस्य कारखानानां विध्वंसस्य उपायान् अन्विष्य तान् निरर्थकान् कर्तुं च आशां कुर्वन् । परन्तु किञ्चित् तौलनानन्तरं विशेषसञ्चालनकार्यालयस्य मतं आसीत् यत् यद्यपि नॉर्वेदेशे स्थानीयप्रतिरोधसङ्गठनानां बलेन एतादृशं कार्यं सम्पन्नं कर्तुं शक्यते तथापि तदनन्तरं जर्मनसेनायाः स्थानीयजनानाम् विरुद्धं प्रतिकारात्मककार्याणि अधिकगम्भीरपरिणामान् जनयिष्यन्ति अतः ते निर्णयं न कृतवन्तः एतादृशं कार्यं कर्तुं । आर्थिकयुद्धविभागेन विशेषसञ्चालनविभागेन सह भित्तिं मारितस्य अनन्तरमेव तेषां निर्धारितयोजनां पूर्णं कर्तुं "गोमाण्ड्" इत्यस्य शक्तिं प्रयोक्तुं आशां कुर्वन्तः संयुक्तसञ्चालनकमाण्डं प्राप्तवन्तः
यद्यपि अगोचरमिव दृश्यते तथापि तृतीयराईखस्य युद्धयन्त्रे मत्स्यतैलस्य अकल्पनीयभूमिका आसीत् । विटामिन-ए-निष्कासनार्थं महत्त्वपूर्णं कच्चा मालम् इति नाम्ना मत्स्यतैलस्य उत्पादनं विटामिन-ए-उत्पादनेन सह प्रत्यक्षतया सम्बद्धम् अस्ति, यत् जर्मन-नौसेनायाः पनडुब्बीनां कृते महत्त्वपूर्णं यतः ते प्रायः जलान्तरे, कदाचित् बन्द-अन्धकारे अपि, साधनरूपेण, नौकायानं कुर्वन्ति पनडुब्ब्याः केबिनस्य अन्तः सप्ताहान् व्यतीतस्य क्षतिपूर्तिं कर्तुं, यत् तेषां सूर्यप्रकाशस्य संपर्कात् वंचितं भवति, तेषां स्वस्थतायै नियमितरूपेण मत्स्यतैलं सेवनीयम् तदतिरिक्तं यतः मत्स्यतैलस्य उपयोगेन ग्लिसरीनस्य परिष्कारः कर्तुं शक्यते, तथा च ग्लिसरीनस्य उपयोगः नाइट्रोग्लिसरीनस्य कच्चा मालरूपेण विविधविस्फोटकानाम् उत्पादनार्थं कर्तुं शक्यते, मत्स्यतैलं वस्तुतः सामरिकं संसाधनं जातम्, जर्मनीदेशे मत्स्यतैलस्य आक्रमणस्य नाशं कृत्वा आपूर्तिः क अतीव महत्त्वपूर्णं कार्यम्।
वाग्सोनगरस्य मत्स्यतैलप्रक्रियासंस्थाने आर्थिकयुद्धमन्त्रालयस्य "विशेषरुचिः" इति कारणतः वैकल्पिकलक्ष्येषु एतत् स्थानं सर्वोच्चप्राथमिकता अभवत् यथा यथा वाग्सो इत्यस्य अन्वेषणं गभीरं भवति स्म तथा तथा संयुक्तसञ्चालनकमाण्डस्य कर्मचारिणः अधिकाधिकं अनुभवन्ति स्म यत् एतत् एव स्थानम् अस्ति यत् ते अन्विषन्ति स्म । ततः ते माउण्ट्बेटेन् इत्यस्मै वाग्सो इत्यस्य विषये प्रतिवेदनं प्रदत्तवन्तः, यः पश्चात् स्वकर्मचारिभिः सह वार्तालापं कृत्वा तेषां योजनायाः महतीं प्रशंसाम् अकरोत् । स्वयं संयुक्तसञ्चालन-कमाण्डस्य सेनापतिस्य सहमतिः स्वीकृत्य अग्रिमः कार्यं राजनौसेनायाः, रॉयल-वायुसेनायाः च समर्थनं प्राप्तुं भवति
अत्र वयं वाग्सोद्वीपस्य, तत्कालीनस्य नॉर्वेदेशस्य स्थितिः च संक्षिप्तं परिचयं दातुं शक्नुमः । नक्शेन न्याय्यं चेत्, वाग्सो द्वीपः नॉर्वेदेशस्य पश्चिमतटस्य समीपे, ट्रोन्डेम् (ट्रोन्डेम्) तथा बर्गेन् (बर्गेन्) एतयोः बन्दरगाहयोः मध्ये नॉर्वेदेशस्य राजधानी ओस्लोतः प्रायः १०० मीटर् दूरे (ओस्लो) वायव्यदिशि प्रायः २२० मीलदूरे । अयं द्वीपः उत्तरसागरस्य सम्मुखः अस्ति, लघु-बृहत्-बृहत्-जलमार्गैः परितः अस्ति । १९४१ तमे वर्षे अस्मिन् द्वीपे प्रायः २५०० निवासिनः आसन्, यत्र अधिकांशः मत्स्यतैलप्रक्रियासंस्थाः मलोयद्वीपात् पूर्वदिशि कतिपयेषु किलोमीटर्-दूरे स्थिताः आसन् मीटर् दूरम् । जर्मन-रक्षाबलानाम् दृष्ट्या सम्पूर्णतटस्य रक्षणस्य उत्तरदायी जर्मन-सैनिकाः वेर्माक्ट्-नौकायाः १८१ तमे पदाति-विभागात् आगताः आसन् । विभागस्य सेनापतिः कर्ट वोज्टेक (कर्ट वोयटास्च) मेजर जनरल्, यः नॉर्वे-अभियानस्य आरम्भे युद्धे प्रविष्टवान्, सः विमानयानेन युद्धक्षेत्रं प्राप्तवान्, नॉर्वे-देशस्य कब्जां कर्तुं युद्धानां श्रृङ्खलासु भागं गृहीतवान् च ततः परं मध्यपश्चिमे च नॉर्वेदेशे अयं विभागः स्थितः अस्ति । जर्मनसेना वाग्सोद्वीपं समीपस्थद्वीपान् च कब्जां कृत्वा एव जर्मनसेना मलोयद्वीपस्य दक्षिणतमस्य अग्रभागे तटीयरक्षातोपबैटरीं नियोजितवती यत् मलोयद्वीपं वाग्सोद्वीपं च समीपस्थेषु द्वीपेषु च प्रवहन्तीनां जलमार्गाणां रक्षणं कृतवती वाग्सोद्वीपात् दक्षिणदिशि प्रायः ६ मीलदूरे अन्यः तटीयरक्षातोपबैटरी नियोजितः । एतेषां तटीयरक्षाबलानाम् मुख्या भूमिका मित्रराष्ट्रसैनिकानाम् अवरोहणसमये अवरुद्ध्य अवरोहणप्रयासान् विफलं कर्तुं भवति । परन्तु युद्धकाले एतेषां सैन्यानां नियोजनाय अपि किञ्चित् समयः भवति ।
वाग्सोद्वीपे तस्य परिसरे च जर्मनीदेशस्य रक्षाबलाः अत्यन्तं पर्याप्ताः इति भासते तथापि सावधानीपूर्वकं विश्लेषणं कृत्वा एतादृशाः रक्षाः दुर्गमाः न भवन्ति । मलोयद्वीपे मुख्यस्थाने नियोजिताः चत्वारः १०५ मि.मी.हौवित्जराः अद्यापि प्रथमविश्वयुद्धस्य प्राचीनवस्तूनि सन्ति, यदा तु दक्षिणपूर्वदिशि ४ मीलदूरे अन्यस्मिन् स्थाने १३५ मि.मी.
चित्र 5. मलोयद्वीपे तटरक्षातोपस्थाने आक्रमणं कृतवन्तः ब्रिटिशकमाण्डो 105mm हॉवित्जरस्य निरीक्षणं कुर्वन्ति रूपेण एतत् बन्दुकं जनाः युद्धक्षेत्रं प्रति कर्षितुं न अपितु संग्रहालये एव स्थापनीयम्
एडोल्फ् हिटलरस्य युद्धयोजनासु नॉर्वेदेशस्य महत्त्वपूर्णा भूमिका आसीत् । नॉर्वेदेशे न केवलं खनिज-मत्स्य-संसाधनानाम् अत्यधिकसंख्या अस्ति, अपितु स्वीडेन्-देशात् लौहधातुः अपि नॉर्वे-देशे रेलमार्गेण जर्मनी-देशं प्रति निरन्तरं परिवहनं भवति विशेषतया महत्त्वपूर्णं यत् नॉर्वेदेशे दीर्घः तटरेखा अस्ति, अनेके द्वीपाः, फ़्जोर्ड् च सन्ति, ये जहाजानां कृते स्टेशनं प्रति अतीव उपयुक्ताः सन्ति । जर्मन-नौसेनायाः जहाजाः तथा च विविधाः मालवाहक-जहाजाः, व्यापारिक-जहाजाः च नॉर्वे-देशे प्रवेशाय निर्गन्तुं च द्वीपानां, फ़्योर्ड्-नगरानां च आवरणस्य उपयोगं कर्तुं शक्नुवन्ति, उत्तरसागरे गस्तं कुर्वन्तः ब्रिटिश-राजनौसेनायाः जहाजाः परिहरन्ति विशेषतः सोवियत-जर्मन-युद्धस्य प्रारम्भानन्तरं सोवियत-सङ्घस्य समर्थनार्थं मित्रराष्ट्राणि आर्कटिक-मार्गं उद्घाटितवन्तः येन सोवियत-सङ्घं प्रति बहूनां शस्त्राणि, उपकरणानि, अन्ये च सामरिकसामग्रीः परिवहनं भवति स्म नॉर्वे-देशस्य समीपे जलं भवति स्म, येन जर्मन-नौसेनायाः वायुसेनायाः च आक्रमणस्य अवसराः अपि प्राप्ताः । विशेषतः प्रसिद्धे "बिस्मार्के" (बिस्मार्क) इत्यस्य भगिनी जहाजः "तिर्पित्ज्" (तिरपित्ज) नॉर्वेदेशं प्रविष्टवान्, सम्पूर्णः आर्कटिकमार्गः अधिकं खतरनाकः अभवत् ।
नॉर्वेदेशस्य पाचनं अवशोषणं च शीघ्रं कर्तुं तृतीयराईखस्य क्षेत्रे पूर्णतया एकीकृत्य नॉर्वेदेशस्य कब्जां कृत्वा एव नाजीजर्मनीदेशेन शीघ्रमेव विडकोन् क्विस्लिंग् (विद्कुन् क्विस्लिंग्)। तथा च नॉर्वेदेशस्य राजा हाकोन् सप्तमः (यः पूर्वस्मिन् नार्वे-देशस्य अभियाने ब्रिटिश-मुख्यभूमिं प्रति निवृत्तः आसीत्) ।हाकोन vii) तथा च सर्वकारीयाधिकारिणः यूके-देशे नूतनं नार्वे-देशस्य निर्वासितसर्वकारं स्थापितवन्तः, ते च सर्वान् नार्वे-देशस्य जनान् नाजी-जर्मन-शासनस्य विरुद्धं उत्तिष्ठन्तु इति आह्वानं कृतवन्तः । राज्ञः आह्वानेन युद्धकाले कुलम् प्रायः ८०,००० नॉर्वेदेशीयाः नॉर्वेदेशात् पलायिताः, तेषु २८,००० तः अधिकाः मित्रराष्ट्रशिबिरे सम्मिलिताः भूत्वा अक्षशक्तयोः विरुद्धं प्रत्यक्षतया युद्धं कृतवन्तः तेषु नॉर्वे-सेना सामान्यतया अल्पसंख्यायाः कारणात् केषाञ्चन तटीयसुरक्षा-चिकित्सा-उद्धारकार्यस्य उत्तरदायी भवति । परन्तु दशमस्य कमाण्डो (नार्वे स्वतन्त्र कम्पनी) युद्धे उत्तमं प्रदर्शनं कृत्वा आङ्ग्लसेनायाः उपरि गहनं प्रभावं त्यक्तवान् । ब्रिटिश-मुख्यभूमिं प्रति निवृत्ताः नॉर्वे-देशस्य विमानचालकाः चतुर्णां स्क्वाड्रन-समूहेषु संगठिताः आसन्, तेषां ब्रिटेन-रक्षण-युद्धे उत्कृष्टानि उपलब्धयः आसन् तेषु ३३१ क्रमाङ्क (नॉर्वे) स्क्वाड्रन् पश्चात् दक्षिणे इङ्ग्लैण्ड्-देशे सर्वोत्तम-अभिलेखं कृत्वा स्क्वाड्रन् अभवत् । तस्मिन् एव काले नॉर्वे-देशस्य नौसेनायाः ११८ विविधाः जहाजाः भग्नाः भूत्वा युनाइटेड् किङ्ग्डम्-देशं प्राप्तवन्तः, तदनन्तरं युद्धे तेषां कृते बहूनां अनुरक्षण-मिशनं कृतम्, युद्धे ६० जहाजाः अपि हारिताः इदमपि उल्लेखनीयं यत् युद्धात् पूर्वं विशालः नॉर्वे-देशस्य व्यापारिक-बेडाः अपि युद्धकाले मित्रराष्ट्र-शिबिरे सम्मिलिताः प्रायः १,००० जहाजाः, प्रायः २७,००० नाविकाः च आसन्, ये अटलाण्टिक-सञ्चालनेषु प्रमुखा भूमिकां निर्वहन्ति स्म
विषये पुनः आगत्य लोफोटेन् द्वीपेषु पूर्वाक्रमणे ३१५ नॉर्वेदेशस्य निवासिनः कमाण्डो-दलस्य अनुसरणं कृत्वा ब्रिटिश-मुख्यभूमिं प्रति पुनः निवृत्ताः अभवन् एतत् दृष्ट्वा वाग्सोद्वीपे अस्मिन् आक्रमणे नॉर्वेदेशस्य निवासिनः अपि भविष्यन्ति ये निवृत्तौ कमाण्डो-दलस्य अनुसरणं कर्तुं शक्नुवन्ति । अस्याः स्थितिः प्रतिक्रियारूपेण जहाजे आरुह्य सज्जतां कुर्वतां नॉर्वेदेशीयानां कृते योजनाप्रक्रियायां विशेषतया सज्जता कृता । यतो हि लोफोटेन् द्वीपेषु आक्रमणेन नार्वेदेशस्य निवासिनः बहुधा आकस्मिकक्षतिः अभवत्, अतः अस्य कार्यस्य योजनायां नार्वेदेशस्य निवासिनः आकस्मिकक्षतिः न्यूनीकर्तुं अपि जानीतेव प्रयत्नः कृतः तदतिरिक्तं माउण्ट्बेटनः स्वयमेव प्रस्तावम् अयच्छत् यत् छापेमारीकारणात् हानिम् अनुभवितानां नार्वे-देशस्य निवासिनः क्षतिपूर्तिं कर्तुं विशेषधनराशिः आवंटितव्या इति ।एलन ब्रूक) जाजस्य आक्षेपः। तस्य मतेन यदि अस्मिन् कार्ये नॉर्वेदेशीयानां कृते क्षतिपूर्तिः क्रियते तर्हि अतीव लज्जाजनकं पूर्वानुमानं स्थापयति, यत् युद्धानन्तरं कष्टानां श्रृङ्खलां अपि सृजति ननु नाजीजर्मनीतः यूरोपीयदेशानां मुक्तियुद्धे तेषां हानिः क्षतिपूर्तिं कर्तुं ब्रिटेनदेशः असम्भवः आसीत् । परन्तु अन्ये अधिकरचनात्मकाः सुझावाः स्वीकृताः, यथा वाग्सोद्वीपे बालकानां कृते क्रिसमस-उपहारस्य वितरणम् ।
पश्चात् विभिन्नसेवानां प्रमुखानां सभायां कश्चन प्रस्तावितवान् यत् आक्रमणकाले धूमपटलानां मुक्तिः आत्मनः गोपनस्य उद्देश्यं साधयितुं शक्नोति इति तस्मिन् एव काले प्रभावस्य उन्नयनार्थं कमाण्डोः आक्रमणकाले नागरिकगैसमास्कम् अपि धारयिष्यन्ति । परन्तु अयं विचारः शीघ्रमेव विरोधं प्राप्नोत् । द्वीपस्य रक्षणं कुर्वन्तः जर्मनसैनिकाः यदि धूमपटलात् गैसमास्कधारिणः ब्रिटिशसैनिकाः निर्गच्छन्ति इति पश्यन्ति तर्हि ते सम्भवतः चिन्तयिष्यन्ति यत् ब्रिटिशसैनिकाः रासायनिकशस्त्राणि प्रयुक्तवन्तः इति, एतस्य प्रचारं च करिष्यन्ति, येन पश्चात् कार्याणि प्रतिकूलप्रभावः भविष्यति . संक्षेपेण एतादृशस्य कार्यस्य कारणात् अस्माभिः एतादृशं महत् जोखिमं न ग्रहीतव्यम्। विरोधस्य मध्ये धूमपटलस्य मुक्तिप्रस्तावः अन्ततः निष्फलः अभवत् ।
पूर्वाभियानानां श्रृङ्खलायां वयं जर्मन-गोपनीयसञ्चिकाः "enig कोड्" (गूढम्) एन्क्रिप्शनयन्त्राणि सर्वदा महत्त्वपूर्णं प्रयोजनं भवन्ति, वाग्सोद्वीपे अयं छापा अपवादः नास्ति । आङ्ग्लदृष्ट्या यदि आक्रमणं सर्वथा आकस्मिकं स्यात् तर्हि त्वरया प्रतिरोधस्य आयोजनं कृतवन्तः जर्मनसैनिकाः दस्तावेजान्, सिफरयन्त्राणि च नष्टुं समयं न प्राप्नुयुः, एतानि दस्तावेजानि सिफरयन्त्राणि च जप्त्वा मित्रराष्ट्रानां गुप्तचरसंस्थायाः उपरि महत् प्रभावः भविष्यति एजेन्सीषु महत्त्वपूर्णा भूमिका अस्ति। विशेषतः यदा आङ्ग्लाः तस्मिन् समये जर्मन-सङ्केतस्य व्याख्यां कर्तुं सक्रियरूपेण प्रयतन्ते स्म, तदा ब्लेच्ले-मनोर् (ब्लेचले पार्क)। can have लक्षितं व्याख्यानकार्यं कुर्वन्तु। पश्चात् युद्धे भागं गृह्णन्तः सैनिकाः प्रेषिते मिशन-वक्तव्ये द्वीपे स्थापितानां जहाजानां ग्रहणस्य एतत् वर्णनं आसीत् ।
"विशेषतः महत्त्वपूर्णं यत् तेषां जहाजानां कृते विशेषतः एस्कॉर्ट-जहाजानां सशस्त्र-टग-यानानां च कृते कोऽपि 'दस्तावेजः' क्षतिग्रस्तः वा परित्यक्तः वा न भवेत्। आरुह-प्रक्रियायाः समये जहाजस्य सर्वेषां भागानां निरीक्षणं करणीयम्, विशेषतः अभिलेखागारस्य, चक्रगृहस्य च। कप्तानस्य जाँचं कुर्वन्तु केबिनं जहाजे अवशिष्टानि 'दस्तावेजानि' अन्वेष्टुं सर्वाणि 'दस्तावेजानि' क्षतिं निवारयितुं सुरक्षितानि भवेयुः, तथा च 'टङ्कणयन्त्रस्य' अथवा 'लघुयन्त्राणां' कुञ्जीनां सह छेदनं न कुर्वन्तु यतः एतेन जप्तस्य मूल्यं भवितुम् अर्हति वस्तूनाम् महती न्यूनता भविष्यति।एकदा उपर्युक्तेषु वस्तुषु कश्चन अपि प्राप्तः चेत्, तत्क्षणमेव 10th cruiser squadron इत्यस्य सेनापतिं प्रति तस्य सूचनां ददातु, तथा च स्मर्यतां यत् प्रतिवेदनस्य सामग्री स्पष्टसङ्केते न भवितुमर्हति।
चित्र 6. ब्लेच्ले मनोर इत्यत्र कोडब्रेकिंग् इत्यत्र कार्यं कुर्वन्तः कर्मचारी
वस्तुतः अस्मिन् मिशन स्टेट्मेण्ट् इत्यत्र बहुधा कोड् शब्दाः सन्ति । कमाण्डो-जनाः यदा सिफर-यन्त्रे कुञ्जीभिः सह क्रीडनं कर्तुं कठोररूपेण निषिद्धाः आसन्, तस्य कारणं यत् ब्लेच्ले-मैनर्-स्थले कर्मचारिभिः आक्रमणदिने सिफर-यन्त्रे कुञ्जीनां व्यवस्थां सम्यक् ग्रहीतुं, आधारितं च on other intercepted cipher texts, they needed to तस्य कार्यसिद्धान्तः गुप्तशब्दसंकलनसिद्धान्तश्च अग्रे अध्ययनं कुर्वन्ति ।