2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तैलवाहनानां स्मार्टत्वस्य अपि आवश्यकता वर्तते
लेखकलियू याजीए
सम्पादक:qin zhangyong
कदाचित् कारकम्पनयः अपेक्षाभिः परिपूर्णं राष्ट्रियदिवसस्य अवकाशं प्राप्तुम् इच्छन्ति।
चाओडियन प्रयोगशालायाः अपूर्णाङ्कानां अनुसारं सितम्बरमासे १०० यावत् नवीनकाराः प्रक्षेपणं वा पूर्वविक्रयणं वा भविष्यति।54"शुभदिनम्" गृहीतुं एकस्मिन् दिने सप्त वा अष्ट वा नूतनानि काराः प्रक्षेपितुं शक्यन्ते ।
विभिन्नाः पत्रकारसम्मेलनानि स्वस्य प्रौद्योगिकी-लाभानां प्रबलतया प्रचारस्य अतिरिक्तं केचन प्रसिद्धानां समर्थनानां नियुक्तिं कुर्वन्ति, केचन च पत्रकारसम्मेलने सर्वं कुर्वन्ति अस्पष्टतायां योजिताः भवन्ति।
सेप्टेम्बरमासे प्रक्षेपितानां नूतनानां कारानाम् आधारेण नूतनानां ऊर्जावाहनानां, इन्धनवाहनानां च अनुपातः प्रायः अस्ति3:2, नूतनानां ऊर्जायानानां विस्फोटः आरब्धः इति स्पष्टम्।
यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् नूतनानां ऊर्जावाहनानां घरेलुखुदराप्रवेशस्य दरः क्रमशः मासद्वयं यावत् ५०% अतिक्रान्तः अस्ति।
परन्तु असाधारणलोकप्रियतायाः पृष्ठतः वाहनविपण्यं शयनं कृत्वा धनं प्राप्तुं युगं चिरकालात् व्यतीतवान् अस्ति । प्रत्युत मूल्ययुद्धानां विनाशेन आपूर्तिकर्ताः, व्यापारिणः, कारकम्पनयः च स्वयमेव कृशहिमस्य उपरि गच्छन्ति ।
अधिकाधिकं संतृप्तं ईंधनवाहनविपण्यं अत्यन्तं संलग्नं नूतनं ऊर्जावाहनपट्टिका च एतेषां प्रतियोगिनां सर्वदा कठिनपाशं स्थापयितुं आवश्यकं भवति यदि ते उपक्रमं न कुर्वन्ति तर्हि ते अधिकतया प्रवर्तने नष्टाः भविष्यन्ति।
01
संकरशुद्धविद्युत्पादद्वये गमनम्
यद्यपि नूतन ऊर्जाविपणनं उष्णं भवति तथापि संकरवाहनानां वृद्धिः अपि अतीव स्पष्टा अस्ति स्थिरतां स्थापयितुं केचनतृतीयाधिकं भवतियद्यपि मॉडल् शुद्धविद्युत् मॉडल् प्रक्षेपणं चयनं कृतवन्तः तथापि तेषां विस्तारित-परिधि मॉडल् अथवा प्लग-इन् हाइब्रिड् मॉडल् अपि प्रक्षेपितम् अस्ति ।
शुद्धविद्युत्-एसयूवी-वाहनानि सम्प्रति सर्वाधिकं विभाजित-विपण्यं सन्ति, एते उत्पादाः सर्वे एकमेव प्रतिद्वन्द्विनं लक्ष्यं कुर्वन्ति, यत्...टेस्ला मॉडल वाई, परन्तु एतेषां शुद्धविद्युत्वाहनानां गुणात् न्याय्यं चेत् लाभाः सर्वथा स्पष्टाः सन्ति ।
उदाहरणरूपेण ledo l60 इत्यस्य द्वितीयस्य ब्राण्डस्य प्रथमस्य मॉडलस्य रूपेण ledo l60 इत्यस्य बृहत्तमः लाभः अस्ति यत् एतत् बैटरी प्रतिस्थापयितुं शक्नोति तथा च baas बैटरी लीजिंग् इत्यस्य माध्यमेन क्रयणस्य सीमां न्यूनीकर्तुं शक्नोति।
अस्य वाहनस्य मूलं न्यूनतमं मूल्यं २०६,९०० युआन्, दीर्घदूरपर्यन्तं संस्करणं च २३५,९०० युआन् आसीत् । यदि भवान् baas बैटरी-भाडा-सेवायाः उपयोगं करोति तर्हि आरम्भ-मूल्यं प्रत्यक्षतया १४९,९०० यावत् भवति ।
मध्यम-आकारस्य शुद्ध-विद्युत्-एसयूवी-विपण्ये स्प्रिन्ट्-करणीयस्य टेस्ला-मॉडेल्-वाई-इत्यस्य जिक्रिप्टन्-७एक्स्-इत्यस्य च विरुद्धं अपि बेन्चमार्कं करोति, तस्य लक्षणम् अपि स्पष्टम् अस्ति अस्य "नॉन-स्लिप् बैक्" डिजाइनस्य माध्यमेन अस्य कारस्य ८३% अधिकं "काकपिट्-अधिग्रहण-दरः" प्राप्तः, तस्य स्थानं च पोर्शे-केयन्-इत्यस्य तुलनीयम् अस्ति
यद्यपि मुख्यतया गृहप्रयोगाय अस्ति तथापि नगरेषु वन्यस्थानेषु च अस्य उपयोगः कर्तुं शक्यते, अस्य गमनक्षमता कठोर-अफ-रोड्-वाहनानां तुलनीया अस्ति, मरुभूमिस्थे एवरेस्ट्-पर्वते अपि आरोहणं कर्तुं शक्यते
जिक्रिप्टन 7x इत्यस्य स्मार्टड्राइविंग् क्षमता अपि उल्लेखनीयाः सन्ति उदाहरणार्थं, सम्पूर्णा श्रृङ्खला लिडार् तथा ड्यूल ओरिन्-एक्स स्मार्ट ड्राइविंग चिप्स् इत्यनेन सह मानकरूपेण आगच्छति, तथा च सम्पूर्णा श्रृङ्खला हाओहान स्मार्ट इत्यस्य नवीनतमपीढीयाः सह सुसज्जिता अस्ति वाहनचालनम् २.०.
पूर्वविक्रयस्य २० दिवसेषु ५८,००० यूनिट् अतिक्रान्ताः एतत् परिणामं जिक्रिप्टन् ७एक्स् कियत् समर्थम् इति दर्शयितुं पर्याप्तम् ।
तथाडोङ्गफेङ्ग फेङ्गशेन् इत्यस्य l7 मॉडल्, मेमासे प्लग-इन्-संकर-प्रतिरूपं प्रारम्भं कृत्वा सितम्बर-मासे शुद्ध-विद्युत्-संस्करणं प्रारब्धवान् । नूतनकारस्य शुद्धविद्युत्संस्करणं i-talk ध्वनिनियन्त्रणप्रणाल्या सह सुसज्जितम् अस्ति, यत् १० सेकेण्ड् मध्ये ८ आदेशान् पूर्णं कर्तुं शक्नोति, तथा च कारः qualcomm snapdragon 8155 चिप् इत्यनेन सुसज्जितम् अस्ति
शक्तिस्य दृष्ट्या इदं उद्योगस्य प्रथमेन मच् बैटरी इत्यनेन सुसज्जितम् अस्ति यत् "समुद्र, भूमिः वायुः च" उभयचरपरीक्षणं उत्तीर्णं कृतवती अस्ति तथा च डोङ्गफेङ्ग मच् ई id3-160 विद्युत् चालनप्रणाली यस्य प्रौद्योगिकी लण्टु तथा मेङ्गशी इत्येतयोः समाना प्रौद्योगिकी अस्ति
प्रणाली 160kw अधिकतमशक्तियुक्तं, 310n·m शिखरटोर्क्, 62.3kw·h बैटरीपैकेन सह cltc शुद्धविद्युत्परिधिं प्राप्नोति ५१८कि.मी.
प्लग-इन् हाइब्रिड् मॉडल् अवलोकयामः ।
डेन्जा जेड् ९ जीटी इत्यस्य आधिकारिकमूल्यं ३३४,८००-४१४,८०० अस्ति तथापि अस्मिन् मूल्ये अपि डेन्जा जेड् ९ जीटी इत्यस्य प्रथमसंस्करणं तत्क्षणमेव विक्रीतम् ।
यथासुलभं त्रिपक्षीयं मञ्चम्नवीनकारस्य प्रथमः उत्पादः, नवीनकारः त्रि-मोटर-स्वतन्त्र-ड्राइव् तथा पृष्ठ-चक्र-द्वय-मोटर-स्वतन्त्र-स्टीयरिंग-प्रौद्योगिकीम् कार्यान्वितं करोति, यत् चरम-स्टीयरिंग्, कम्पास-यू-टर्न्, सुलभ-त्रि-दिशा-पार्किंग्, न्यून- adhesion road stability system तथा intelligent crab walking इत्यादि, अनेके जनान् आकर्षयन् bba कारस्वामिनः बिलम् अदास्यन्ति।
एतत् घरेलु-उत्पादानाम् कृते सत्यम्, संयुक्त-उद्यम-ब्राण्ड्-संस्थाः अपि दूरं न पृष्ठतः सन्ति ।
माजदा ईजेड-6एकं उत्पादं यस्य विषये चंगन-माजदा-योः महती आशा अस्ति, एतत् चङ्गनस्य त्रि-विद्युत्-प्रौद्योगिक्याः वास्तुकलायां च पूर्णतया उपयोगं करोति
वाहनविद्युत्करणस्य बुद्धिमत्ता च विकासं स्थगयितुं "तैल-विद्युत्" इति दृष्टिकोणस्य उपयोगं कुर्वन्तः केचन संयुक्त-उद्यम-ब्राण्ड्-विपरीतम्, ईजेड्-६ शून्य-गुरुत्वाकर्षण-आसनैः, विद्युत्-पुच्छ-पक्षैः, विद्युत्-सूर्य-छायाभिः इत्यादिभिः सुसज्जितम् अस्ति यत् कदापि न प्रादुर्भूतम् माज्दा इत्यस्य कारनिर्माणप्रक्रियायां ।
02
इन्धनवाहनानां बुद्धिमान् भवितुम् अपि आवश्यकम्
ईंधनवाहनविपण्ये अपि बहवः परिवर्तनाः अभवन् यद्यपि बहवः नवप्रक्षेपिताः मॉडलाः अद्यापि तस्य...संयुक्त उद्यमब्राण्ड्, परन्तु तत् खलु बुद्धेः समीपं गन्तुं आरब्धम् अस्ति।
यथा, saic volkswagen इतिनई पासट प्रो, इदं नवीनं कारं न केवलं iq इत्यनेन सुसज्जितम् अस्ति यत् zhuoyu technology (पूर्वं dji vehicle) इत्यनेन सह गहनसहकार्यं करोति, l2++ स्तरस्य वाहनचालनसहायताकार्यस्य समर्थनं करोति, अपितु iq drive parking steward इत्यनेन अपि सुसज्जितम् अस्ति। क्षैतिजपार्किङ्गस्थानानि, ऊर्ध्वाधरपार्किङ्गस्थानानि, क्षैतिजपार्किङ्गस्थानानि च समर्थयितुं अतिरिक्तं स्मृतिपार्किङ्गस्थानानि अपि समर्थयति ।
यदि वयं केवलं कार्यक्षमतां पश्यामः तर्हि अग्रणीनां नूतनानां बलानां नगरीय-नौकायानेन सह अन्तरं भवितुम् अर्हति यथा, लीवर-लेन-परिवर्तनं, स्मृति-पार्किङ्गं च नूतनानां बलानां प्रवेश-स्तरस्य सन्ति मूलतः अधिकांशं नगरीयदृश्यानि आच्छादयन्ति।
तदतिरिक्तं, passat pro baidu wenxin yiyan इत्यस्य विशालस्य ai मॉडलस्य आधारेण अस्ति तथा च प्रथमवारं स्वस्य काकपिट् मध्ये "कार-माउण्टेड् बृहत् भाषा मॉडल्" इत्यस्य उपयोगं करोति कार-प्रणाली qualcomm इत्यस्य 8155 कार-ग्रेड चिप् इत्यनेन अपि सुसज्जितम् अस्ति
यद्यपि नूतनाः बलाः अधिकतया उच्चस्तरीयस्य ८२९५ चिप् इत्यस्य उपयोगं कुर्वन्ति तथापि संयुक्त उद्यमस्य ईंधनवाहनानां कृते एतत् पूर्वमेव महत् सोपानम् अस्ति ।
faw toyota इत्यस्य नूतनं toyota harrier lingfang इत्यनेन सुसज्जितम् अस्तिl2 स्तरस्य टोयोटा सुरक्षा इन्द्रियसहायकवाहनप्रणाली. अस्मिन् लेन-प्रस्थान-चेतावनी, अग्रे टकराव-चेतावनी, सक्रिय-ब्रेकिंग्, लेन-पालन-सहायता-प्रणाली, पूर्ण-गति-अनुकूल-क्रूज् इत्यादीनि कार्याणि समाविष्टानि सन्ति ।
यदा ग्रेट् वाल मोटर्स् इति दीर्घकालीनः घरेलुः ब्राण्ड् नूतनान् ऊर्जास्रोतान् विकसयति तदा ईंधनवाहनानि अपि क्रमेण चतुराः भवन्ति प्रथमवारं हवल एच् ९ इत्यस्य मूल्यं २,००,००० युआन् इत्यस्मात् न्यूनं कृतम् अस्ति
प्रथमपीढीयाः हवल एच् ९ इत्यस्य पवित्रकारत्वस्य आधारेण द्वितीयपीढीयाः हवल एच् ९ एल२ स्तरस्य चालनसहायताप्रणाल्याः अपि सुसज्जितः अस्ति, यत्र एसीसी पूर्णगतिः अनुकूली क्रूजः, आईसीए बुद्धिमान् क्रूजसहायकः, अग्रे टकरावस्य चेतावनी, अन्धस्थानं च सन्ति monitoring + merging assist इत्यादीनि 13 कार्याणि . एक-बटन-दूरस्थ-प्रारम्भः, स्मार्टफोन-एप् दूरस्थ-निरीक्षणं, ५४०-डिग्री-विहङ्गम-प्रतिबिम्बं, मनोरम-संलयन-पार्किङ्गं, fota-उन्नयनम् इत्यादिभिः सुसज्जितम् ।
चेरी अधिकं कट्टरपंथी अस्ति, तस्याः प्रक्षेपणं १० सितम्बर् दिनाङ्के भविष्यतितिग्गो ८ plusईंधनवाहनसंस्करणस्य सङ्गमेन प्लग-इन्-संकर-माडलम् अपि प्रारब्धम्, यत् ईंधन-प्लग-इन्-संकर-माडलयोः विषये केन्द्रितम् अस्ति ।
१५ दिवसाभ्यन्तरे टिग्गो ९ पेट्रोल-विद्युत्-द्वयकारः अपि तस्मिन् एव समये प्रक्षेपितः आसीत् २०२५ तमे वर्षे टिग्गो ९ ईंधनसंस्करणं २.०t इञ्जिनं ८एटी/७डीसीटी गियरबॉक्सं च युक्तम् अस्ति, यस्य अधिकतमं टोर्क् ४००n·m, अपि च l2.5 बुद्धिमान् चालनसहायता प्रणाली अस्ति अस्मिन् 21 स्मार्ट ड्राइविंग कार्याणि सन्ति तथा च ipb बुद्धिमान् ब्रेक-बाय-तार-प्रौद्योगिक्या सह सहकार्यं कृत्वा 0.15 सेकण्ड्-पर्यन्तं द्रुत-ब्रेकिंग-प्रतिक्रियाः प्राप्तुं ब्रेकिंग-अन्तरं 1 मीटर्-पर्यन्तं लघु भवति
एतत् शून्य-गुरुत्वाकर्षण-राज्ञी-सह-पायलट्-इत्यनेन ८१५५-चिप्-इत्यनेन च सुसज्जितम् अस्ति, तथा च २४.६-इञ्च्-इंटेलिजेण्ट्-सिल्क-कर्व्ड्-स्क्रीन्, ५०-इञ्च्-ए.आर.-एच.यू.डी.-इत्यादीनां हार्डवेयर-प्रयोगेन नूतन-ऊर्जा-वाहनस्य अनुकरणं करोति
ईंधनस्य प्लग-इन्-संकरस्य च विषये ध्यानं दत्त्वा, बहुधा नूतनानि कार-क्रयणं च कृत्वा, इदं प्रतीयते यत् चेरी टिग्गो विजयाय "कार-समुद्र-रणनीतिः" उपयोक्तुं इच्छति तथापि tiggo 8 plus तथा tiggo 9 मूल्ये केवलं किञ्चित् भिन्नाः सन्ति, तथा च उत्पादस्य अन्तरं महत् नास्ति, अतः "युद्धस्य" महती सम्भावना अस्ति।
03
ध्रुवीकरणं स्पष्टम् अस्ति
सामान्यपरिस्थितौ प्रतिवर्षं सेप्टेम्बर-अक्टोबर्-मासेषु वाहनानां विक्रयस्य शिखरऋतुः भवति । कारकम्पनीनां विविधप्रचारक्रियाकलापानाम् अतिरिक्तं राष्ट्रियस्थानीयसर्वकाराः अस्मिन् समये कार-उपभोगं औद्योगिकपरिवर्तनं उन्नयनं च प्रवर्धयितुं नीतीनां श्रृङ्खलां अपि प्रवर्तयिष्यन्ति |.
यथा २०२४ तमस्य वर्षस्य अगस्तमासस्य अन्ते यावत् अधुना यावत् अनेकेषु स्थानेषु नवीनतमं विमोचितम् अस्तिकार व्यापार-इननीतेः अनुसारं द्विचक्रिका अनुदानस्य श्रेणी २०,००० युआन् यावत् प्राप्तुं शक्नोति । ३० अगस्तदिनाङ्के चेङ्गडु-नगरेण वाहन-उपभोग-प्रोत्साहन-क्रियाकलापानाम् तृतीय-चरणस्य आरम्भार्थं १० कोटि-युआन्-निवेशस्य घोषणा कृता, यस्य अनावरणं २७ तमे चेङ्गडु-अन्तर्राष्ट्रीय-वाहनप्रदर्शने युगपत् अभवत्
यात्रीकारसङ्घस्य नवीनतमदत्तांशस्य अनुसारं संकीर्णरूपेण परिभाषितयात्रीकारानाम् कुलखुदराबाजारस्य आकारः अस्मिन् वर्षे सितम्बरमासे प्रायः २१ लक्षं यूनिट् भवितुं शक्नोति, वर्षे वर्षे ४% वृद्धिः, मासे मासे च मासस्य वृद्धिः १०.१% भवति । तेषु नूतनानां ऊर्जावाहनानां खुदरा-परिमाणं प्रायः ११ लक्ष-इकायानां, वर्षे वर्षे ४७.३% वृद्धिः, मासे मासे ७.३% वृद्धिः, प्रायः ५२.४% प्रवेश-दरः च भविष्यति इति अपेक्षा अस्ति
यद्यपि समग्ररूपेण विपण्यसंभावनाः आशाजनकाः सन्ति। परन्तु मूल्ययुद्धम् अद्यापि प्रचलति, अल्पकालीनरूपेण च उलझितं विपण्यवातावरणं परिवर्तयितुं न शक्नोति यद्यपि विपण्यां बहवः नूतनाः काराः सन्ति तथापि केवलं कतिपये एव वास्तवतः लाभं प्राप्तुं शक्नुवन्ति।
विशेषतः नूतन ऊर्जावाहनानां क्षेत्रे विक्रयः अधिकं ध्रुवीकृतः भवति ।
यतो हि प्रमुखाः कारकम्पनयः विशालाः सन्ति, तेषां धनं च प्रचुरं भवति, ते प्रमुखप्रौद्योगिकीनां अनुसन्धानविकासयोः विषये ध्यानं दत्त्वा समानान्तरेण बहुविधं उत्पादपङ्क्तयः विकसितुं शक्नुवन्ति लघुकारकम्पनीनां जोखिमान् सहितुं क्षमता तावत् प्रबलं नास्ति । एकं गलतं चालनं सेना च पराजिता भवेत्।
यथा byd इत्यनेन अस्मिन् मासे नूतनं मॉडलं प्रारब्धम्४ काराः, परन्तु केषाञ्चन कम्पनीनां कृते ते केवलं एकस्मिन् टोपले एव स्वस्य अण्डानि स्थापयितुं शक्नुवन्ति।
तथा च एतेषां कारानाम् विक्रयबिन्दुभ्यः न्याय्यं चेत् चीनस्य नूतन ऊर्जावाहनविपण्ये बुद्धिमत्तायाः सीमा न्यूना न्यूना भवति, प्रौद्योगिकीसमतायाः अवधारणा अधिकाधिकं ठोसरूपेण भवति, तथा च विभिन्नेषु विपण्यक्षेत्रेषु ब्राण्ड्-मूल्यानि अपि उन्मत्तरूपेण पतन्ति।
एकलक्ष-युआन्-भारस्य बाओजुन् युनहाई सम्पूर्णे श्रृङ्खले मानकरूपेण उच्चस्तरीय-स्मार्ट-ड्राइविंग्-इत्यनेन सुसज्जितम् अस्ति अन्ततः अन्तः मॉडलस्य मूल्यं १५०,००० युआन् ।
सम्प्रति नूतन ऊर्जावाहनेषु अन्यः प्रवृत्तिः अस्ति यत् - १.प्रवेशस्तरीयकाराः अपि स्मार्टाः विद्युत्युक्ताः च भवितुम् आरब्धाः सन्ति。
wuling bingo suv इत्यस्य पञ्चसीट्-संस्करणे ling os स्मार्टकार-प्रणाली अन्तर्निर्मितं भवति । सुसज्जितस्य मोटरस्य अधिकतमशक्तिः ७५किलोवाट्, शिखरटोर्क् १८०n·m च भवति । आधिकारिकपरिचयस्य अनुसारं प्रति १०० किलोमीटर् यावत् अस्य विद्युत्-उपभोगः केवलं १०.१ किलोवाट्-घण्टा अस्ति । dc द्रुतचार्जिंग् soc केवलं 30% तः 80% पर्यन्तं 30 मिनिट् यावत् समयं लभते, तथा च एतत् गृहे 220v/10a सॉकेट् विद्युत् आपूर्तिं अपि मेलयितुम् अर्हति । शुद्धविद्युत् एसयूवी इति नाम्ना उच्चस्तरीयसंस्करणस्य ५००कि.मी.तः अधिकं व्याप्तिः भवितुम् अर्हति ।
geely xingyuan इत्यस्य अपि तथैव भवति, यत् byd yuanup, seagull इत्यादीनां मॉडल् इत्यस्य प्रबलं प्रतिद्वन्द्वी भविष्यति ।
तदतिरिक्तं अनेके शुद्धविद्युत्-एसयूवी-वाहनानि टेस्ला-मॉडेल्-वाई-इत्येतत् नामतः लक्ष्यं कुर्वन्ति इति कल्पनीयं यत् अयं मार्केट्-खण्डः अपि रक्तरंजित-तूफानस्य आरम्भं करिष्यति ।
तत्र बहवः नूतनाः ईंधनवाहनानि अपि सन्ति, विशेषतः टोयोटा-होण्डा-योः संयुक्त-उद्यम-ब्राण्ड्-विद्युत्-करणस्य क्रमेण विघ्नानां पृष्ठभूमितः ते चीनदेशे विद्युत्-वाहनानां हानिः रक्षितुं स्वस्य उत्तम-इन्धन-वाहनानां उपयोगं कर्तुं प्रयतन्ते
तथा च इन्धनवाहनानां विक्रयः अद्यापि आन्तरिकविपण्यस्य आर्धं भागं धारयति ये ब्राण्ड् पूर्वं व्यापकरूपेण मान्यतां प्राप्तवन्तः तेषां इन्धनवाहनानां विकासे अद्यापि महत् लाभं वर्तते।
टोयोटा रोङ्गफाङ्ग, टोयोटा लिङ्गफाङ्ग, होण्डा बेन्झी, निसान टीना इत्यादयः जापानीब्राण्ड्, फोर्ड्, एमजी इत्यादयः यूरोपीय-अमेरिका-ब्राण्ड्, अपि च बीबीए तथा द्वितीयस्तरीयविलासिताब्राण्ड् कैडिलैक् इत्यादयः अपि मज्जने सम्मिलिताः सन्ति, विलासितागुणानां उपयोगं कर्तुं प्रयतन्ते उपभोक्तृणां पारम्परिकब्राण्ड्-विषये इच्छां जागृयति।
परन्तु वास्तविकता क्रूरता अस्ति यत् वाहनानां विद्युत्करणस्य बुद्धिमत्ता च अपरिवर्तनीयम् अस्ति, भवेत् तत् ईंधनवाहनं वा विद्युत्वाहनं वा, केवलं कतिचन एव मान्यताप्राप्ताः प्रमुखाः ब्राण्ड्स् सन्ति यदि वयं इच्छामः to unseat the sales leader , उक्तं कर्तुं अपेक्षया सुकरम्।