समाचारं

"एक-छुरी"-प्रवृत्तिः अद्यापि जापानदेशे प्रसृता अस्ति: ह्योगो-प्रान्तस्य एकः पुलिसकर्मचारी स्वस्य अधीनस्थानां २१ जनानां पिण्डुओडुओ-इत्यस्य डाउनलोड् कर्तुं बाध्यं कृतवान्, ततः तस्य सूचना दत्ता, आलोचना च कृता

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना पिण्डुओडुओ सहस्राणि गृहेषु प्रविष्टः अस्ति तथा च अनेकेषां जनानां दैनन्दिन-शॉपिङ्गस्य प्रथमपरिचय-मञ्चः अभवत् इति मम विश्वासः अस्ति यत् यदि भवान् स्वयमेव एतत् न प्रयतितवान् अपि तर्हि भवतां परिवारस्य मित्राणां च "छूरी-छेदनस्य" सहायतायाः अनुभवः अवश्यमेव अभवत् "" ।

परन्तु भवन्तः न कल्पितवन्तः यत् पिण्डुओडुओ इत्यस्य चॉप् जापानदेशे एतावत् लोकप्रियः अभवत् । जापानी-माध्यमानां समाचारानुसारं जापानदेशस्य ह्योगो-प्रान्तस्य एकः पुलिस-अधिकारी स्वस्य "छुरी-छेदनं" कर्तुं कस्यचित् साहाय्यं कर्तुं स्वस्य अधीनस्थं पीडितवान् फलतः तस्य वरिष्ठैः आलोचना अभवत्

जनसूचनानुसारं ह्योगोप्रान्तस्य ५० वर्षीयस्य पुरुषपुलिसपदाधिकारिणं ह्योगोप्रान्तस्य पुलिसविभागेन चेतावनी दत्ता यत् सः २१ अधीनस्थं ऑनलाइन शॉपिंग एप् कृते पञ्जीकरणं कर्तुं प्रेरयितुं आग्रहं कृतवान्। एप् भवन्तं पञ्जीकरणार्थं नूतनानां उपयोक्तृणां परिचयं कृत्वा निःशुल्कं प्राप्तुं शक्नोति, ततः पुलिस-अधिकारी अवदत् यत् "अहं केवलं निःशुल्क-उपकरणं इच्छामि" इति ।

(चित्रं अन्तर्जालतः आगतं प्रतिलिपिधर्मस्य उल्लङ्घनस्य कारणेन विलोपितम् अस्ति)

कथ्यते यत् पुरुषः पुलिस-अधिकारी मार्च-जून-मासयोः मध्ये line इत्यादिभिः मञ्चैः स्वस्य अधीनस्थेभ्यः सन्देशान् प्रेषितवान् यत् "पञ्जीकरणं निःशुल्कम्" "अहं एतानि ५ निःशुल्कं उपहाराः प्राप्तुम् इच्छामि, कृपया तान् कटयितुं मम साहाय्यं कुर्वन्तु" इति "तेमु" इति चीनीय-ई-वाणिज्य-मञ्चं पञ्जीकृतवान् ।

(चित्रं अन्तर्जालतः आगतं प्रतिलिपिधर्मस्य उल्लङ्घनस्य कारणेन विलोपितम् अस्ति)

केचन अधीनस्थाः अन्येभ्यः वरिष्ठेभ्यः स्थितिं ज्ञापयन्ति स्म, येन अन्ततः वरिष्ठैः अन्वेषणं कृतम् ।