2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ प्रौद्योगिकी समाचार on september 30, 2019दक्षिणभारते टाटा इलेक्ट्रॉनिक्स-आइफोन-पार्ट्स्-कारखाने २८ सितम्बर्-दिनाङ्के आकस्मिकः अग्निः जातः, येन कारखाने उत्पादनं पूर्णतया स्थगितम् अभवत् सम्प्रति तमिलनाडु-अधिकारिणः अग्निघटनायाः अन्वेषणं कुर्वन्ति
कारखाने रसायनानां संग्रहणार्थं प्रयुक्ते क्षेत्रे अग्निः आरब्धः इति कथ्यते । यद्यपि अग्निः सम्पूर्णतया निष्प्रभः अस्ति तथापि दुर्घटनायाः कारणेन अद्यापि न्यूनातिन्यूनं १० श्रमिकाः चिकित्सां प्राप्तवन्तः, येषु द्वौ धूमस्य निःश्वासस्य कारणेन चिकित्सालये निक्षिप्तौ।
के.एम.सरयू इति वरिष्ठः स्थानीयप्रशासनिकः अधिकारी अवदत् यत् रासायनिकखतराणां उपस्थित्या अद्यापि धूमः वर्धमानः अस्ति तथा च अन्वेषण-उद्धारदलानां मूल्याङ्कनार्थं घटनास्थले प्रवेशार्थं समयस्य आवश्यकता वर्तते।
टाटा इलेक्ट्रॉनिक्सस्य अधिकारिणः अवदन् यत् ते अग्निकारणस्य अन्वेषणं कुर्वन्ति तथा च कर्मचारिणां सुरक्षायाः रक्षणार्थं पदानि स्वीकुर्वन्ति इति प्रतिज्ञां कृतवन्तः, चेन्नैनगरस्य न्यायिकदलः अपि अन्वेषणे सम्मिलितः भविष्यति।
एप्पल्-कम्पनी भारते, वियतनाम-ब्राजील्-देशयोः आपूर्तिकर्तानां उपरि अधिकाधिकं अवलम्बनं कृतवान् यत् ते आईफोन्-उत्पादने सहायतां कुर्वन्ति, अतः एप्पल्-कम्पन्योः आपूर्तिशृङ्खलायां अग्निः प्रभाविता अस्ति ।
अस्पष्टं यत् अग्निना टाटा-कारखानस्य परितः भवनानि क्षतिग्रस्तानि अभवन्, येषु एकस्य २०२४ तमे वर्षे आईफोन्-संयोजनं आरभ्यत इति निश्चितम् आसीत् ।