2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तरफलक समाचार संवाददाता |
अन्तरफलक समाचार सम्पादक | लू किन्किन्
यथा यथा शाङ्घाईनगरे आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य वर्षा-बूट्-पट्टिकाः अफलाइन-खुदरा-स्थानस्य विन्यासं त्वरयन्ति ।
फ्रेंच वर्षा बूट्स् ब्राण्ड् aigle आधिकारिकतया शङ्घाई ganghui hang lung इत्यत्र स्वस्य प्रमुखं भण्डारं उद्घाटितवान् भण्डारः स्वस्य फ्रेंच-बहिः ब्राण्ड्-प्रतिबिम्बस्य आकारं दातुं "शहरी-वन" अनुभव-विषयस्य परितः अलङ्कृतः आसीत् । २०२३ तमे वर्षे एआइग्ले-संस्था बीजिंग-नगरस्य इण्डिगो-नगरे अन्यस्य प्रमुखस्य प्रमुख-भण्डारस्य तदनुरूपं उन्नयनं अपि करिष्यति ।
aigle चीनस्य पृष्ठतः मुख्या परिचालनकम्पनी aigle (china) outdoor sporting goods co., ltd., यस्य नियन्त्रणं li ning company इत्यनेन भवति । २००५ तमे वर्षे इटालियनक्रीडाब्राण्ड् कप्पा इत्यस्य चीनीयव्यापारस्य एजेन्सी-अधिकारं त्यक्त्वा ली निङ्ग् इत्यनेन क्रमशः आउटडोर-ब्राण्ड् aigle इत्यस्य प्रतिनिधित्वं कृतम्, टेबल-टेनिस्-ब्राण्ड् डबल-हप्पिनेस्, बैडमिण्टन-ब्राण्ड् कैशेङ्ग् इत्यादीनां अधिग्रहणं कृत्वा बहु-ब्राण्ड्-मैट्रिक्सं उद्घाटितम्
ली निंग् इत्यस्य २०१३ तमस्य वर्षस्य वित्तीयप्रतिवेदनानुसारं तस्मिन् समये एआइजीएलई-भण्डारस्य कुलसंख्या १०० इत्येव आसीत् तदतिरिक्तं भविष्यस्य विकासाय आधारं स्थापयितुं विभिन्नस्थानेषु एजेण्ट्-मूल्यांकनं चयनं च सुदृढं कर्तुं ब्राण्ड् योजनां करोति ।
परन्तु तदनन्तरं वर्षेषु एआईजीएलई, अन्येषां एजेन्सी-ब्राण्ड्-सङ्ख्याभिः सह, ली निङ्ग्-वित्तीय-रिपोर्ट्-मध्ये अधिकाधिकं हाशियाः अभवत्
aigle इत्यस्य आधिकारिकजालस्थले प्रकटितायाः भण्डारसूचिकायाः अनुसारं वर्तमानकाले चीनदेशस्य ३७ नगरेषु ब्राण्ड् इत्यस्य ९५ भण्डाराः सन्ति, ये वाणिज्यिककेन्द्रेषु, शॉपिङ्ग् मॉलेषु, विमानस्थानकेषु इत्यादिषु क्षेत्रेषु केन्द्रीकृताः सन्ति प्रत्येकस्य नगरस्य ।
अस्य अर्थः अस्ति यत् विगत ११ वर्षेषु aigle इत्यनेन सर्वदा प्रायः शतभण्डारस्य स्केलः निर्वाहितः अस्ति तथा च तदानीन्तनस्य आदर्शस्थितौ आशासितं विस्तारं न प्राप्तम्।
परन्तु aigle इत्यनेन श्रेणीविस्तारः प्राप्तः, तस्य ब्राण्ड्-मान्यता च क्रमेण मूलवृष्टि-बूट्-तः बहिः आकस्मिक-वस्त्रेषु विस्तारिता अस्ति aigle tmall प्रमुखभण्डारः दर्शयति यत् शॉपिंग वाउचरस्य अतिरिक्तं शीर्षविक्रयितानां उत्पादानाम् संख्या वर्षाबूट् इत्यस्मात् महत्त्वपूर्णतया अधिका अस्ति, मूल्यविस्तारः च 300 युआन् तः 2,000 युआन् पर्यन्तं भवति
qifei observation इत्यनेन विमोचितस्य क्रीडा-बहिः-बाजारस्य २०२३ तमस्य वर्षस्य डबल-११-आँकडानां व्याख्यानुसारं tmall इत्यस्य २०२३ तमस्य वर्षस्य डबल-११-बहिः-ब्राण्ड्-विक्रयसूचौ aigle-इत्यस्य दशमस्थानं प्राप्तम् अधुना वस्त्रक्षेत्रे बहिः क्रीडा सर्वाधिकं उष्णा प्रवृत्तिः अस्ति, तथा च मीटर्स्बोन्वे इत्यादयः सामूहिक-आकस्मिक-वस्त्र-ब्राण्ड्-संस्थाः अपि तस्मिन् एव पटले निपीडयितुं प्रयतन्ते aigle वर्षाबूटस्य अतिरिक्तं विस्तृतं विक्रयमार्गं अन्वेष्टुं शक्नोति।
समानमूल्यपरिधिना, समानब्राण्ड्-स्थापनेन च ब्रिटिश-वृष्टि-बूट्स्-ब्राण्ड् hunter-इत्यपि चीनीय-विपण्ये विस्तारं कुर्वन् अस्ति । aigle इत्यस्य सङ्गमे एव मुख्यभूमिचीनदेशे hunter ब्राण्ड् इत्यस्य प्रथमः ऑफलाइन् सीमितसमयस्य भण्डारः शङ्घाई-नगरस्य झाङ्गयुआन्-नगरे उद्घाटितः । बाओजुन् इत्यस्य संस्थापकः बाओजुन् समूहस्य अध्यक्षः मुख्यकार्यकारी च qiu wenbin इत्यनेन उद्घाटनसमारोहे उक्तं यत् baozun hunter इत्यस्य ऑनलाइन-अफलाइन-चैनलस्य अधिकं विस्तारं कर्तुं सर्वेषां चैनलानां समन्वितविकासं प्राप्तुं च सहायतां करिष्यति।
एतत् च चीनदेशे hunter इत्यस्य द्वितीयं प्रस्थानम् अस्ति।
२०२३ तमस्य वर्षस्य मध्यभागे hunter ब्राण्ड् इत्यनेन आपूर्तिश्रृङ्खलाप्रबन्धनम्, ब्रेक्जिट्, महङ्गानि, असामान्यतया उष्णमौसमः इत्यादीनां उपरि आरोपितकारकाणां कारणेन दिवालियापनप्रशासने प्रवेशः इति घोषितम् एतेन चीनीयविपण्ये ब्राण्डस्य कार्याणि अपि प्रभावितानि, तस्य tmall प्रमुखभण्डारः अस्थायीरूपेण स्थगितः अभवत् ।
कम्पनीयाः पूर्वप्रबन्धकेन alix partners इत्यनेन प्रदत्तदस्तावेजेषु उक्तं यत् hunter इत्यस्य ऋणराशिः एक अरब युआन् इत्यस्मात् अधिका अभवत्, विशेषतः नूतना मुकुटमहामारीयाः आघातस्य अनन्तरं, विक्रयः च २०% न्यूनः अभवत् हन्टर ब्राण्ड्स् इत्यनेन २०२१ तमे वर्षे पूंजीसंग्रहणं कृत्वा, ऋणस्य पुनर्वित्तपोषणं कृत्वा, स्वस्वामित्वस्य पुनर्गठनं च कृत्वा विक्रयस्य संक्षिप्तं वृद्धिः अभवत्, केवलं पुनः विपत्तौ पतितः
पुनर्गठनप्रक्रियायाः भागत्वेन २०२३ तमस्य वर्षस्य जूनमासे अमेरिकनब्राण्ड्-प्रबन्धन-कम्पनी ऑथेन्टिक-ब्राण्ड्स्-समूहः (अतः परं "एबीजी" इति उच्यते) हन्टर-ब्राण्ड्-इत्यस्य बौद्धिकसम्पत्त्याः अधिकारं प्राप्तवती
मासद्वयानन्तरं एबीजी इत्यनेन बाओजुन् ई-वाणिज्येन सह सामरिकसाझेदारी स्थापिता । बाओजुन् एबीजी समूहस्य अन्तर्गतं hunter ब्राण्ड् इत्यस्य ग्रेटर चाइना-व्यापारस्य संचालनस्य उत्तरदायी अस्ति बाओजुन् इत्यनेन एबीजी-समूहस्य अन्तर्गतं ग्रेटर-चीन-दक्षिण-पूर्व-एशिया-देशे hunter-ब्राण्ड्-इत्यस्य बौद्धिकसम्पत्त्याः ५१% अधिकारं प्राप्तुं एबीजी-समूहेन सह संयुक्तं उद्यमं अपि स्थापितं समूह।
२०१९ तमे वर्षात् hunter इत्यनेन ग्रेटर चीनदेशस्य प्रमुखसामाजिक-ई-वाणिज्य-मञ्चेषु स्वस्य ऑनलाइन-व्यापारं नियोजितम्, तथा च बाओजुन् ई-वाणिज्यम् अस्य ई-वाणिज्यस्य भागीदारः अस्ति । एतेन एबीजी शीघ्रमेव बाओजुन् ई-वाणिज्येन सह सहकार्यं प्राप्तवान् इति कारणमपि व्याख्यायते । एबीजी समूहस्य विशेषं प्रतिरूपं स्वस्य ब्राण्ड्-अन्तर्गतं बहु-ब्राण्ड्-बौद्धिक-सम्पत्त्य-अधिकारं निपुणतां प्राप्तुं वर्तते, परन्तु सः स्थानीयतया भागिनानां चयनं करिष्यति यत् ते प्रत्येकस्मिन् क्षेत्रे व्यावसायिक-सञ्चालनस्य उत्तरदायी भवेयुः यत्र ब्राण्ड्-व्यापारः संचालितः भवति
वर्तमान समये hunter इत्यस्य पुनः उद्घाटितः tmall प्रमुखः भण्डारः दर्शयति यत् वर्षा-बूट्-उत्पादानाम् अतिरिक्तं तथा च उत्तम-विक्रय-प्रदर्शन-युक्तानां केषाञ्चन बहिः बैकपैक्-उत्पादानाम् अतिरिक्तं मूल्यानि मूलतः १,००० युआन्-परिमितं भवन्ति
qifei अवलोकनेन विमोचितं 2024 douyin महिलानां जूता उद्योगप्रतिवेदनं दर्शयति यत् 0 युआनतः 100 युआनपर्यन्तं विक्रयस्य प्रतिमानस्य अन्तर्गतं वर्षाबूटवर्गस्य 60% अधिकं भागं भवति, तथा च 500 युआनतः 1,000 युआनपर्यन्तं विक्रयस्य 30% अधिकं भागं भवति, hunter वर्षा-बूट्-विक्रयणस्य ३०% भागः भवति ।
एतेन किञ्चित्पर्यन्तं ज्ञायते यत् वर्षाबूटैः आनयिता श्रेणीमानसिकता चीनीयविपण्ये hunter इत्यस्य बहुमूल्यं ब्राण्ड्-सम्पदः अस्ति । परन्तु ब्राण्ड्-घोषणातः न्याय्यं चेत् hunter स्पष्टतया aigle इव बहिः जीवनशैल्याः समीपं गन्तुम् इच्छति । यदि भवान् वर्षा-बूट्-मूल्यात् अधिकं मूल्य-परिधियुक्तं बहिः वस्त्रं विक्रेतुं इच्छति तर्हि उपभोक्तृभ्यः केवलं वर्षा-बूट-अपेक्षया बहिः वस्त्रस्य अधिकानि तकनीकी-आवश्यकतानि भविष्यन्ति, तदा hunter-इत्यनेन बहिः व्यावसायिकतायाः विषये कठिनं कार्यं कर्तव्यम्।