समाचारं

चीनदेशः स्थावरजङ्गमस्य समर्थनाय चत्वारि वित्तीयनीतयः प्रवर्तयति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् २९ (रिपोर्टरः ज़िया बिन्) २९ दिनाङ्के सायं चीनस्य जनबैङ्केन वित्तीयनिरीक्षणस्य राज्यप्रशासनेन सह मिलित्वा चत्वारि वित्तीयसमर्थनानि अचलसम्पत्नीतिः जारीकृतानि, येषु व्याजदरमूल्यनिर्धारणतन्त्रं वाणिज्यिकव्यक्तिगतगृहऋणानि तथा व्यक्तिगतगृहऋणानुपातस्य न्यूनतमं पूर्वभुक्तिः, किफायती आवासपुनर्वित्तपोषणं तथा च केषाञ्चन अचलसंपत्तिवित्तीयनीतीनां अवधिविस्तारः।

विशेषतया, वाणिज्यिकव्यक्तिगतगृहऋणव्याजदरनिर्धारणतन्त्रं मुख्यतया द्वयोः पक्षयोः अनुकूलितं भवति: प्रथमं, एतत् एलपीआर (ऋणबाजार उद्धृतदरेण) आधारेण बंधकव्याजदरस्य बिन्दुमार्जिनस्य परिवर्तनस्य अनुमतिं ददाति एकवर्षीयं बंधकव्याजदरपुनर्मूल्यनिर्धारणचक्रम्।

चीनस्य जनबैङ्कस्य प्रभारी प्रासंगिकः व्यक्तिः दर्शितवान् यत् यतः वर्तमानबन्धकव्याजदरमूल्यनिर्धारणतन्त्रस्य अन्तर्गतं बिन्दुवृद्धिदरं स्वतन्त्रतया समायोजितुं न शक्यते, अतः नवीनपुराणबन्धकानां व्याजदराणां विरोधाभासः अद्यतनकाले पुनः सञ्चितः विस्तारितः च अस्ति। वाणिज्यिकबैङ्काः उद्योगस्य आत्म-अनुशासनस्य माध्यमेन समन्वयं करिष्यन्ति यत् पात्रविद्यमानबन्धकऋणानां अन्यं बैचसमायोजनं करिष्यन्ति, येन व्याजदरं राष्ट्रियनवीनबन्धकव्याजदरेण परितः न्यूनीकरिष्यते।

प्रभारी व्यक्तिः अपि अवदत् यत् भविष्ये विपण्यप्रतिस्पर्धातन्त्रं वाणिज्यिकबैङ्कान् ऋणग्राहकैः सह स्वतन्त्रतया वार्तालापं कर्तुं प्रेरयितुं शक्नोति तथा च बिन्दुवृद्धिपरिधिं समये समायोजयितुं शक्नोति यावत् नूतनपुराणयोः व्याजदरान्तरं न भवति तावत् प्रतीक्षायाः आवश्यकता नास्ति बंधकानि वाणिज्यिकबैङ्काः बैचसमायोजनं कर्तुं पूर्वं बृहत् भवितुं सञ्चितवन्तः सन्ति एतत् क्रमिकं व्यवस्थितं च भवितुम् अर्हति तथा च अनुबन्धस्य गम्भीरताम् निर्वाहयितुं शक्नोति।

व्यक्तिगत आवासऋणस्य न्यूनतमपूर्वभुगतानानुपातस्य विषये नूतना नीतिः अस्ति यत् ऋणयुक्तं गृहं क्रियमाणानां गृहेषु वाणिज्यिकव्यक्तिगतगृहऋणेषु प्रथमद्वितीयगृहयोः भेदः न भवति, न्यूनतमपूर्वभुगतानानुपातः च १५ तः न्यूनः न भवति इति एकीकृतः भवति % ।

किफायती आवासस्य पुनर्वित्तपोषणस्य विषये नवीनतमसूचनायां उल्लेखितम् अस्ति यत् स्थानीयराज्यस्वामित्वयुक्तानां उद्यमानाम् समर्थनार्थं सस्ती आवासरूपेण उपयोगाय उचितमूल्येषु पूर्णानि अविक्रीतानि च वाणिज्यिकगृहाणि अधिग्रहणं कर्तुं, तथा च वित्तीयसंस्थानां अधिग्रहणसंस्थानां च कृते विपण्य-उन्मुखप्रोत्साहनं अधिकं सुदृढं कर्तुं, वित्तीयसंस्थाभिः जारीकृतस्य पुनर्वित्तपोषणस्य कृते आवश्यकतां पूरयन्तः ऋणानां कृते चीनस्य जनबैङ्केन वित्तीयसंस्थानां कृते पुनः ऋणस्य अनुपातः ऋणमूलस्य ६०% तः १००% यावत् वर्धितः भविष्यति।

तदतिरिक्तं विकासऋणं न्यासऋणं च इत्यादीनां विद्यमानवित्तपोषणस्य उचितविस्तारस्य समर्थनार्थं नीतीनां प्रयोज्यकालः तथा च परिचालनसम्पत्तिऋणस्य सद्प्रबन्धननीतिः २०२६ तमस्य वर्षस्य अन्ते यावत् विस्तारिता अस्ति (उपरि)