समाचारं

किं ताओबाओ "निःशुल्क-शिपिङ्ग" इत्यस्य उपयोगेन हाङ्गकाङ्ग-जनाः ऑनलाइन-शॉपिङ्ग्-प्रेमेण पतन्ति वा?

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाङ्गकाङ्गस्य काजवे बे क्षेत्रे स्थितः कैनिआओ इन्-भण्डारः प्रायः ७० वर्गमीटर्-परिमितः अस्ति, यः बृहत्-परिमाणस्य स्थानीय-भण्डारः इति मन्यते

२६ सितम्बर् दिनाङ्के अलीबाबा इत्यनेन घोषितं यत् हाङ्गकाङ्ग-देशे ९९ युआन्-अधिक-आदेशानां कृते सीमितसमये निःशुल्क-शिपिङ्ग-सेवा प्रदातुं १ अरब-युआन्-रूप्यकाणां निवेशः भविष्यति, यत्र सर्वाणि लघु-लघु-वस्तूनि आच्छादयति अस्याः परियोजनायाः निवेशं आकर्षयितुं ताओबाओ, त्माल् च उत्तरदायी स्तः, अलीबाबा इन्टरनेशनल् च हाङ्गकाङ्ग-देशे उपयोक्तृसञ्चालनस्य, रसदस्य च उत्तरदायी अस्ति

ताओबाओ इत्यनेन हाङ्गकाङ्ग-उपयोक्तृणां पञ्जीकरण-पद्धत्या अपि शिथिलता कृता, येन हाङ्गकाङ्ग-उपभोक्तारः ताओबाओ-इत्यत्र बहुविध-आयामेषु पञ्जीकरणं कर्तुं, ऑनलाइन-क्रयणं च कर्तुं आकर्षितवन्तः निःशुल्क-शिपिङ्ग-सेवायाः समानान्तरे हाङ्गकाङ्ग-नगरे ताओबाओ-संस्थायाः रसद-व्यवस्था-निर्माणं, पुनरागमन-सेवानां अधिक-सुधारं च प्रवर्तन्ते

ताओबाओ हाङ्गकाङ्ग, चीन तथा व्यापकविदेशीयबाजारे अद्यतनकाले निरन्तरं चालनं कुर्वन् अस्ति प्रथमचरणस्य (अगस्तमासस्य) सिङ्गापुर, मलेशिया, दक्षिणकोरिया, हाङ्गकाङ्ग इत्यादीनां योजनां प्रारब्धम् , चीन, मकाऊ, चीन, ताइवान, इत्यादयः एशियायां वयं वर्षस्य अन्ते यावत् एशियातः ऑस्ट्रेलियादेशं प्रति विस्तारं करिष्यामः, ततः क्रमेण वैश्विकं निःशुल्कं शिपिङ्गं प्राप्नुमः। २३ सितम्बर् दिनाङ्के ताओटियन इत्यनेन आन्तरिकरूपेण स्वस्य विदेशरणनीतिः "ताओबाओ तथा त्माल् विदेशवृद्धियोजना" इति उन्नयनं कृत्वा सर्वेषां उद्योगानां श्रेणीनां च निवेशप्रवर्धनं प्रारब्धम्

मुख्यभूमि-उद्यमानां विदेशं गन्तुं सेतुशिरःषु अन्यतमः इति नाम्ना हाङ्गकाङ्ग-नगरस्य महत्त्वपूर्णं सामरिकं महत्त्वं वर्तते ।परन्तु हाङ्गकाङ्ग-देशे वर्तमान-ई-वाणिज्य-प्रवेशस्य दरः न्यूनः अस्ति, जनानां ऑनलाइन-शॉपिङ्ग्-अभ्यासाः च प्रबलाः न सन्ति, एतेन ज्ञायते यत् अत्र वृद्धेः तुल्यकालिकं विस्तृतं स्थानं वर्तते, अपरपक्षे च, तस्य अर्थः अधिकः विपण्यविस्तारव्ययः अपि अस्ति

वस्तुतः ताओबाओ बहुवर्षेभ्यः हाङ्गकाङ्ग-देशे गभीरं सम्बद्धः अस्ति, परन्तु अलीबाबा-अन्तर्राष्ट्रीय-संस्थायाः प्रभारी प्रासंगिकः व्यक्तिः तस्य प्रदर्शनं कथं कृतवान् इति न प्रकटितवान् । तस्मिन् एव काले हाङ्गकाङ्ग-देशे बहवः ई-वाणिज्यक्रीडकाः सन्ति, येषु एच्.के.टी.वी.मॉल इत्यादयः स्थानीयाः ई-वाणिज्यक्रीडकाः, अमेजन इत्यादयः अन्तर्राष्ट्रीय-विशालकायः च सन्ति । ताओबाओ इत्यादीनां मुख्यभूमि-ई-वाणिज्य-कम्पनीनां सामना बहवः प्रतियोगिनः सन्ति ।

ताओबाओ हाङ्गकाङ्ग-विपण्ये अधिकं दावं करोति

ताओबाओ हाङ्गकाङ्ग-स्थानकस्य हाङ्गकाङ्ग-नगरं प्रति सीमितसमये निःशुल्क-शिपिङ्ग-सेवा आधिकारिकतया अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य प्रारभ्यते । ताओबाओ तथा tmall विदेशव्यापारविभागस्य आधिकारिकपरिचयस्य अनुसारं एषा निःशुल्कशिपिङ्गसेवा सर्वाणि हल्कानि लघुवस्तूनि च कवरं करिष्यति, यत्र वस्त्रसामग्री, 3c डिजिटल, गृहभण्डारणं, क्रीडामनोरञ्जनं, मेकअप तथा त्वचासंरक्षणम् इत्यादयः उद्योगाः सन्ति। उपभोक्तारः ये "hk¥99 free shipping" लेबलयुक्तानि उत्पादनानि nt$99 तः अधिकेन क्रीणन्ति, ते हाङ्गकाङ्ग-स्व-पिकअप-बिन्दुभ्यः अथवा स्वयमेव-पिकअप-लॉकरेभ्यः निःशुल्क-शिपिङ्गस्य आनन्दं लब्धुं शक्नुवन्ति, तथा च हाङ्गकाङ्ग-नगरं प्रति सीमापार-शिपिङ्ग-शुल्कात् मुक्ताः सन्ति

चतुर्थः त्रैमासिकः ताओबाओ-सङ्घस्य विक्रयस्य शिखरकालः अस्ति अस्मिन् समये ताओबाओ हाङ्गकाङ्ग-नगरेण त्रिमासात्मकं सीमितसमयस्य निःशुल्क-शिपिङ्ग-अभियानं प्रारब्धम्, यत् तस्य हाङ्गकाङ्ग-व्यापारस्य विस्तारे द्विगुण-बीमा-योजनायाः बराबरम् अस्ति

ताओबाओ-नगरस्य त्माल् हाङ्गकाङ्ग-मकाऊ-व्यापारविभागस्य प्रमुखः चेन् जिजियान् इत्यनेन उल्लेखितम् यत् ताओबाओ-नगरे पूर्वमेव हाङ्गकाङ्ग-नगरं प्रति निःशुल्क-शिपिङ्ग-सेवाः आसन्, यत्र उत्पादानाम् संख्या दशकोटिषु अस्ति अधुना ताओबाओ-संस्थायाः संख्या १ अरब-अधिकं वर्धिता अस्ति उत्पादाः, सर्वाणि लघु-लघु-वस्तूनि आच्छादयन्ति। मञ्चस्य समग्रस्थितेः आधारेण न्याय्यं चेत्, ताओबाओ इत्यत्र ९२% उत्पादाः सम्प्रति हाङ्गकाङ्गं प्रति आधिकारिकप्रत्यक्षशिपिङ्गस्य समर्थनं कुर्वन्ति, आगमनसमयः च ३-४ दिवसान् यावत् न्यूनीकृतः अस्ति पूर्वं रसदसमयसीमा ३ तः १० दिवसपर्यन्तं आसीत् ।

हाङ्गकाङ्ग-देशे विदेशे अध्ययनं कृतवती उपभोक्ता क्षियाओ जू अस्मान् अवदत् यत् सा २०२० तमे वर्षे हाङ्गकाङ्ग-नगरे शॉपिङ्गं कर्तुं tmall इत्यस्य उपयोगं कृतवती, २४९ युआन्-अधिक-क्रयणार्थं सा निःशुल्क-शिपिङ्गं, द्वारे द्वारे वितरणं च प्राप्तुं शक्नोति सा उल्लेखितवती यत् हाङ्गकाङ्ग-ip (जाल-सङ्केतेन) सह प्रवेशं कुर्वन् अक्रयनीयानां उत्पादानाम् चिह्नं भविष्यति, येन तेषां कृते हाङ्गकाङ्ग-देशं प्रति विक्रेतुं शक्यमाणानां उत्पादानाम् अधिकसटीकरूपेण चयनं अपि सुकरं भवति

ताओबाओ तथा त्माल् इत्यस्य विदेशव्यापारविभागस्य महाप्रबन्धकः ये जियानकिउ इत्यनेन पत्रकारसम्मेलने उक्तं यत् निःशुल्कशिपिङ्गसेवानां अतिरिक्तं ताओबाओ इत्यनेन नूतनानां उपयोक्तृणां कृते द्वौ प्रमुखौ लाभौ अपि सज्जीकृतौ, एकः ३०० युआन् लाललिफाफः, अपरः च क प्रतिशनिवासरे मध्याह्न १२ वादने १,००० युआन् रक्तलिफाफः। ताओबाओ इत्यस्य नूतनग्राहकानाम् आकर्षणस्य अभिप्रायः स्पष्टः अस्ति ।

ताओबाओ हाङ्गकाङ्गव्यापारसम्मेलने ये जियानकिउ हाङ्गकाङ्ग-उपयोक्तृभ्यः आनयितानां नूतनानां अधिकारानां हितानाञ्च परिचयं कुर्वन् अस्ति;

तदतिरिक्तं ताओबाओ हाङ्गकाङ्गस्य पञ्जीकरणप्रतिबन्धान् अपि शिथिलं कृतवान् अस्ति, पञ्जीकरणार्थं केवलं मोबाईलफोनसङ्ख्यानां उपयोगात् आरभ्य, उपयोक्तारः गूगल, फेसबुक, अलीबाबा खातेः, तृतीयपक्षस्य खातानां email च कर्तुं शक्नुवन्ति ताओबाओ-नगरस्य कृते पञ्जीकरणं कुर्वन्तु, येन ताओबाओ-नगरस्य हाङ्गकाङ्ग-नगरस्य उपयोग-सीमायाः अधिकं न्यूनीकरणं भवति ।

यथा यथा हाङ्गकाङ्ग-नगरे ताओबाओ-व्यापारस्य विस्तारः भवति तथा तथा हाङ्गकाङ्ग-नगरे तस्य रसद-व्यवस्था अपि युगपत् निर्माणं क्रियते । हाङ्गकाङ्ग-नगरे कैनिआओ-समूहस्य विदेशीय-शॉपिङ्ग्-निर्यात-रसद-विभागस्य महाप्रबन्धकः झाओ यिलियाङ्गः उल्लेखितवान् यत् २०१८ तः अधुना यावत् कैनिआओ-नगरेण हाङ्गकाङ्ग-देशे वितरणकेन्द्राणि, कैनिआओ-स्वयं-पिकअप-स्थानानि, स्व-पिकअप-मन्त्रिमण्डलानि, स्थानीय-रसद-बेडानि च नियोजिताः, क्रमेण स्थापिताः च एकं जालं यत् सम्पूर्णं हाङ्गकाङ्ग-रसद-जालं आच्छादयति । एतावता हाङ्गकाङ्ग-देशे रूकी-स्वयं-पिकअप-पॉइण्ट्-लॉकर्-इत्यस्य संख्या ८०० यावत् वर्धिता अस्ति । कैनिआओ इत्यस्य हाङ्गकाङ्ग-नगरस्य स्थानीय-ई-वाणिज्य-कम्पनीनां कृते b2c-रसद-समाधानम् अपि अस्ति, यत् द्वारे द्वारे संग्रहणं, गोदामपर्यन्तं स्व-वितरणं, एक-विराम-शिपिङ्ग-इत्यादीनां सेवानां प्रदातुं शक्नोति

आगामित्रिमासस्य निःशुल्क-शिपिङ्ग-अभियानस्य प्रतिक्रियारूपेण झाओ यिलियाङ्ग् इत्यनेन उक्तं यत् तेषां कंटेनर-गोदाम-क्षमता स्थानीयवितरणक्षेत्रं च दुगुणं कृतम्, तथा च वर्षस्य अन्ते यावत् स्व-पिकअप-बिन्दुनाम् परिमाणं क्षमता च तीव्रगत्या विस्तारं कुर्वन्ति तेषां कृते १,००० तः अधिकाः पिकअप-बिन्दुः/मन्त्रिमण्डलानि भविष्यन्ति इति अपेक्षा अस्ति ।

पूर्वं हाङ्गकाङ्ग-नगरस्य निवासिनः सीमापारं क्रीतवस्तूनि प्रत्यागन्तुं तुल्यकालिकरूपेण कठिना आसीत् । हाङ्गकाङ्ग-नगरस्य एकः निवासी प्रासंगिकसामग्री-अन्तर्गतं सन्देशं त्यक्तवान् यत् -निःशुल्कं प्रेषणं महत्त्वपूर्णं नास्ति, महत्त्वपूर्णं तत् कथं प्रत्यागन्तुम्।

अधुना एव निःशुल्क-शिपिङ्ग-सेवा पुनरागमन-अनुभवेन सह युगपत् उन्नयनं कृतम् अस्ति । चेन् जिजियान् इत्यनेन उक्तं यत् अक्टोबर् मासे द्वौ रिटर्न् सेवा प्रारब्धौ भविष्यतः एकः स्थानीय रिटर्न् अस्ति यदि हाङ्गकाङ्ग-उपयोक्तृभिः क्रीतवस्तूनाम् "स्थानीय-रिटर्न्"-चिह्नं भवति तर्हि ते मालम् स्व-पिकअप-स्थानम् प्रति प्रत्यागन्तुं शक्नुवन्ति, तत्कालं धनवापसीं च प्राप्नुवन्ति . अन्यः सीमान्तर-प्रत्यागमनम् । वर्तमान समये ताओबाओ हाङ्गकाङ्ग-स्थानकेन अधिकांशवस्तूनाम् सीमापार-वस्तूनि प्रत्यागन्तुं क्षमता प्रदत्ता अस्ति, २० तः ३०% यावत् मालस्य स्थानीयतया अपि प्रत्यागन्तुं शक्यते

चेन् जिजियान् इत्यनेन उक्तं यत् पूर्वं मुख्यभूमिं प्रति प्रत्यागमनं करस्य अधीनम् आसीत्, परन्तु अधुना करं न दत्त्वा मूलमार्गेण प्रत्यागन्तुं शक्यते यद्यपि निश्चितं शिपिङ्गशुल्कं आवश्यकं नास्ति पूर्वस्य तुलने refundable अस्ति महती प्रगतिः अभवत्।

चेन् ज़ी इत्यनेन आग्रहः कृतः यत् हाङ्गकाङ्ग-नगरे रसदस्य युगपत् निर्माणेन सह अस्य आयोजनस्य समन्वयस्य आवश्यकता वर्तते यद्यपि आयोजनस्य मञ्चनं भवति तथापि रसदस्य आधारभूतसंरचना दीर्घकालीनः अस्ति। "अस्माभिः एतानि (रसद-अन्तर्निर्मित-संरचनानि) निर्मितस्य अनन्तरं (हाङ्गकाङ्ग-देशे ई-वाणिज्यस्य, तत्सम्बद्धानां च सेवानां) पूर्वस्तरं प्रति प्रत्यागमनं असम्भवम् अस्ति।"

हाङ्गकाङ्ग-देशे ई-वाणिज्यं करणं यथा कल्पितं तथा सुलभं नास्ति

हाङ्गकाङ्ग-देशे ई-वाणिज्यस्य विकासः शनैः शनैः भवति । अन्तर्राष्ट्रीयनगरं वित्तीयकेन्द्रं च इति नाम्ना यत् प्रारम्भिकेषु दिनेषु तीव्रगत्या विकसितम्, हाङ्गकाङ्गस्य अत्यन्तं समृद्धाः अफलाइन-खुदरा-स्वरूपाः सन्ति, यत्र अनेकाः वाणिज्यिककेन्द्राः विविधाः उत्पादप्रकाराः च सन्ति, अतः हाङ्गकाङ्ग-निवासिनः अपि अफलाइन-उपभोगस्य अभ्यस्ताः सन्ति . वयं हाङ्गकाङ्ग-नगरस्य एकं हाङ्गकाङ्ग-नगरस्य निवासीं यादृच्छिकरूपेण पृष्टवन्तः यः हाङ्गकाङ्ग-नगरस्य काजवे-बे-क्षेत्रे स्थिते कैनिआओ-स्थानके मालम् आदाय आगतः इति ।

हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रसर्वकारस्य जनगणनासांख्यिकीयविभागेन प्रकाशितानां आँकडानां अनुसारं २०२४ तमस्य वर्षस्य जुलैमासे कुलखुदराविक्रयमूल्यानां केवलं ७.८% भागः ऑनलाइनविक्रयः अभवत् महामारीयाः समये हाङ्गकाङ्ग-निवासिनः ऑनलाइन-उपभोगस्य माङ्गं तुल्यकालिकरूपेण प्रबलम् आसीत्, नवम्बर् २०२० तमे वर्षे ऑनलाइन-विक्रयस्य अनुपातः १२.८% यावत् अभवत् परन्तु २०२४ तमस्य वर्षस्य प्रथमसप्तमासानां दत्तांशं दृष्ट्वा एषः अनुपातः ६.४% तः ८.५% यावत् अस्ति ।

२०२४ तमे वर्षे हाङ्गकाङ्गस्य खुदरा-उद्योगस्य ऑनलाइन-विक्रयः स्रोतः : हाङ्गकाङ्गस्य जनगणना-सांख्यिकीयविभागस्य आधिकारिकजालस्थलम्

तस्य विपरीतम् मुख्यभूमितः दत्तांशाः सन्ति । चीन-संजाल-सामाजिक-सङ्गठनानां संघेन चीन-अन्तर्राष्ट्रीय-ई-वाणिज्य-केन्द्रेण च संयुक्तरूपेण संकलितं "चीन-नवीन-ई-वाणिज्य-विकास-प्रतिवेदनम् २०२४" दर्शयति यत् देशस्य कुल-अनलाईन-खुदरा-विक्रयः २०२३ तमे वर्षे १५.४२ खरब-युआन्-पर्यन्तं भविष्यति, यत् वर्षे वर्षे ११% वृद्धिः । चीनदेशः वैश्विक-अनलाईन-खुदरा-विपण्ये क्रमशः ११ वर्षाणि यावत् स्वस्य अग्रणीस्थानं निर्वाहितवान् अस्ति । तेषु भौतिकवस्तूनाम् ऑनलाइन-खुदरा-विक्रयस्य अनुपातः उपभोक्तृवस्तूनाम् कुल-खुदरा-विक्रयस्य २७.६% यावत् वर्धितः ।

यद्यपि हाङ्गकाङ्गस्य ई-वाणिज्यविपण्यं विशालं नास्ति तथापि सः “नीलसागरः” नास्ति । स्पर्धा प्रचण्डा भवति।

सम्प्रति हाङ्गकाङ्ग-विपण्ये मुख्यतया त्रयः प्रकाराः ई-वाणिज्य-क्रीडकाः सन्ति- १.प्रथमं hktvmall, yoho, ztore, parknshop इत्यादीनि स्थानीय-ई-वाणिज्य-मञ्चानि, द्वितीयं taobao, jd.com, pinduoduo इत्यादीनि प्रमुख-मुख्यभूमि-वाणिज्य-मञ्चानि, तृतीयं च अन्तर्राष्ट्रीय-ई-वाणिज्य-दिग्गजाः यथा अमेजन तथा ईबे।

तेषु स्थानीय-ई-वाणिज्य-कम्पनयः हाङ्गकाङ्ग-देशे विश्वसनीय-रसद-पूर्ति-सेवाः स्थापितवन्तः, स्थानीय-बाजारस्य उपभोक्तृणां च समीपे सन्ति २०२२ तमे वर्षे पिण्डुओडुओ इत्यनेन हाङ्गकाङ्गस्य आधिकारिकं कंटेनरशिपिङ्गसेवा आरब्धा, येन मञ्चस्य हाङ्गकाङ्गविपण्यस्य च मध्ये मार्गः उद्घाटितः । उपयोक्तारः "स्वयं-पिकअप-बिन्दुः", "स्व-पिकअप-मन्त्रिमण्डलम्" अथवा "द्वार-द्वार-वितरणं" सेवां चिन्वितुं शक्नुवन्ति । यद्यपि कश्चन शिपिङ्गशुल्कः अस्ति तथापि पिण्डुओडुओ इत्यस्य न्यूनमूल्यानि अद्यापि हाङ्गकाङ्ग-उपभोक्तृभ्यः आश्चर्यचकिताः भवन्ति । गतवर्षे जेडी इन्टरनेशनल् इत्यनेन हाङ्गकाङ्ग उपभोक्तृणां कृते जेडी लॉजिस्टिक्स् इत्यस्य गृहवितरणसेवा अपि आरब्धा यत्र १९९ युआन् इत्यस्मात् अधिकक्रयणार्थं ३ किलोग्रामस्य निःशुल्कशिपिङ्गं कृतम्, तथैव सम्पूर्णे हाङ्गकाङ्गदेशे निःशुल्कं पिकअपं निःशुल्कं प्रेषणसेवा च।

अस्मात् दृष्ट्या ताओबाओ-नगरस्य हाङ्गकाङ्ग-देशे बहवः प्रतियोगिनः सम्मुखीभवन्ति । परन्तु चेन् जिजियान् अपि पत्रकारसम्मेलने उक्तवान् यत्,हाङ्गकाङ्ग-देशे वर्तमानकाले ऑनलाइन-खुदरा-विक्रयणस्य अनुपातः अद्यापि तुल्यकालिकरूपेण अल्पः अस्ति ।

यदा जिओ जू हाङ्गकाङ्ग-नगरे अध्ययनं कुर्वन् आसीत् तदा सः अधिकतया tmall इत्यत्र अन्नं क्रीतवन् आसीत् यत् हाङ्गकाङ्ग-विपण्ये दुर्लभानि आसन्, यथा मिर्च-मरिचानि, हॉट्-पोट्-आधाराणि च tmall इत्यत्र एते उत्पादाः tmall इत्यस्य उत्पादानाम् अपेक्षया अधिकाः आसन् it’s much cheaper to buy locally in hong kong. वस्त्रं, सौन्दर्यप्रसाधनं, जूता इत्यादयः अधिकतया हाङ्गकाङ्ग-देशस्य स्थानीय-शॉपिङ्ग्-जालस्थलेषु क्रियन्ते । तस्मिन् समये tmall online shopping इत्यस्य अधिकांशः वितरणसमयः एकसप्ताहस्य अन्तः एव आसीत् ।

जिओ जू इत्यनेन उक्तं यत् हाङ्गकाङ्ग-देशे अफलाइन-उपभोगः अतीव सुलभः अस्ति तथा च मुख्यभूमि-देशस्य अपेक्षया केचन वर्गाः अधिकानि सन्ति तथापि मूल्यानि अधिकानि सन्ति, परन्तु अधिकांशः हाङ्गकाङ्ग-निवासिनः उपभोगस्य एतादृशीः अभ्यस्ताः सन्ति . स्थानीय-ई-वाणिज्यस्य, अफलाइन-खुदरा-विक्रयस्य च तुलने tmall taobao इत्यस्य मूल्य-लाभाः केचन सन्ति, परन्तु रसद-लिङ्कः मुख्यभूमि-देशस्य इव सुचारुः नास्ति

सम्प्रति ताओबाओ हाङ्गकाङ्ग-देशे नूतनानां उपयोक्तृणां कृते निःशुल्क-शिपिङ्गं, लाल-लिफाफं, निःशुल्क-आदेशं च प्रवर्धयति, यत् हाङ्गकाङ्ग-नगरे नूतन-उपयोक्तृणां कृते तस्य इच्छां दर्शयति, ते क्रमेण हाङ्गकाङ्ग-विपण्यस्य ई-वाणिज्य-कुशलतां संवर्धयितुं प्रयतन्ते घरेलु ई-वाणिज्य-विपण्यं स्टॉक-प्रतिस्पर्धायाः चरणे प्रविष्टम् अस्ति, यत्र मूल्य-सेवा-विषये विविधाः मञ्चाः स्पर्धां कुर्वन्ति, तस्मिन् एव काले द्वितीय-वृद्धेः वक्रं व्यापक-विदेशीय-विपण्येषु अपि विस्तारितम् अस्ति यद्यपि हाङ्गकाङ्ग-विपण्यस्य कुल-आकारः विशालः नास्ति तथापि विदेशेषु अधिकं ध्यानं आकर्षयितुं तस्य उपयोगः कूपरूपेण कर्तुं शक्यते ।

परन्तु अस्मिन् वर्षे आरम्भात् पर्यटकानां नागरिकानां च उपभोगप्रकारेषु परिवर्तनस्य कारणेन, तथैव हाङ्गकाङ्ग-डॉलरस्य उच्चविनिमयदरस्य प्रभावस्य कारणेन हाङ्गकाङ्गस्य खुदरा-उद्योगस्य कुलविक्रयमूल्ये महती न्यूनता अभवत्

हाङ्गकाङ्ग विशेषप्रशासनिकक्षेत्रसर्वकारस्य जनगणना-सांख्यिकीयविभागेन प्रकाशितानां आँकडानां अनुसारं २०२३ तमे वर्षे समानकालस्य तुलने २०२४ तमे वर्षे प्रथमसप्तमासेषु कुलखुदराविक्रयस्य मूल्यं अस्थायीरूपेण ७.३% न्यूनीकृतम् इति अनुमानितम् अस्ति, वर्षे वर्षे क्षयस्य पञ्चममासः । विभागीयभण्डाराः, स्थायि उपभोक्तृवस्तूनि, तथैव आभूषणं, घडिकाः, डिजाइनर-उपहाराः च हाङ्गकाङ्गस्य “त्रयः खुदरा-विशालाः” इति प्रसिद्धाः सन्ति । प्रथमं तृतीयं च द्रव्यं मुख्यतया विकासं चालयितुं विदेशीयपर्यटकानाम् उपरि निर्भरं भवति, द्वितीयं द्रव्यं मुख्यतया हाङ्गकाङ्गस्य स्थानीयनिवासिनां उपरि निर्भरं भवति । परन्तु प्रथमसप्तमासानां दत्तांशैः न्याय्यं चेत् त्रयः अपि प्रमुखाः उपभोगवर्गाः तीव्रक्षयम् अनुभवन्ति । एतेन पार्श्वाद् अपि प्रतिबिम्बितम्,ते विदेशीयाः पर्यटकाः वा स्थानीयनिवासिनः वा, तेषां हाङ्गकाङ्ग-देशे व्ययस्य इच्छा दुर्बलतां गच्छति ।

खुदरा-उद्योगस्य एतस्याः पृष्ठभूमितः हाङ्गकाङ्ग-नगरस्य ई-वाणिज्य-विपण्यम् अपि मन्द-प्रगतिः भवति, यत्र २०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु ऑनलाइन-खुदरा-विक्रयस्य मूल्यस्य अस्थायी-अनुमानं ०.१% न्यूनीकृतम् अस्ति अस्मिन् समये द्रष्टव्यं यत् ताओबाओ हाङ्गकाङ्ग-विपण्ये स्वस्य संपर्कं वर्धयितुं, खुदरा-उद्योगे समग्ररूपेण अधः गमनस्य दबावं न्यूनीकर्तुं च महतीं व्ययः करोति वा इति।

तस्मिन् एव काले हाङ्गकाङ्ग-नगरस्य स्थानीयव्यापारिणः अपि ई-वाणिज्य-पट्टिकां लक्ष्यं कुर्वन्ति । २०२३ तमस्य वर्षस्य अक्टोबर्-मासे मुख्यकार्यकारीणां नीतिसम्बोधनेन ई-वाणिज्यव्यापारे लघुमध्यम-उद्यमानां समर्थनार्थं नीतयः कार्यान्वितुं विभागान्तर-ई-वाणिज्य-विकाससमूहस्य स्थापनायाः घोषणा कृता ई-वाणिज्यव्यापाराणां विकासेन मुख्यभूमिविपण्यविस्तारार्थं उद्यमानाम् समर्थनार्थं एसएआर-सर्वकारेण जुलैमासे "ई-वाणिज्यसुलभ" इति प्रारब्धः सर्वकारः स्थानीयखुदरा-उद्योगस्य उन्नयनं परिवर्तनं च निरन्तरं करिष्यति

लेखकः ली यिंग