समाचारं

राष्ट्रदिवसस्य अवकाशस्य पूर्वसंध्यायां शङ्घाई-नगरे सम्पत्तिविपण्यस्य कृते नूतनाः नीतयः प्रवर्तन्ते, येन सप्त प्रमुखाः लाभाः मुक्ताः

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ सितम्बर् दिनाङ्के शङ्घाई-नगरपालिका-आवास-नगरीय-ग्रामीण-विकास-प्रबन्धन-समितिः, नगरपालिका-आवास-प्रशासन-ब्यूरो, नगर-वित्त-ब्यूरो, नगर-कर-ब्यूरो, चीन-देशस्य जनबैङ्कस्य शङ्घाई-मुख्यालयः, शङ्घाई-वित्तीय-निरीक्षणं च समाविष्टाः षट् विभागाः ब्यूरो संयुक्तरूपेण "नगरस्य अचलसंपत्तिबाजारस्य अग्रे अनुकूलनार्थं नीतयः उपायाः च" "सूचना" (अतः परं "सूचना" इति उच्यते) जारीकृतवती, नवीननीतिः सामाजिकसुरक्षाभुगतानकालस्य आवश्यकतानां लघुकरणं, पूर्वभुगतानानुपातं न्यूनीकर्तुं, मूल्यवर्धितकरस्य व्यक्तिगतकरभारस्य इत्यादीनां न्यूनीकरणेन, २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य कार्यान्वितं भविष्यति ।

"सूचना" स्पष्टीकरोति यत् निवासिनः कठोर-सुधारित-आवास-आवश्यकतानां उत्तमरीत्या पूर्तये, कार्य-आवास-सन्तुलनस्य प्रवर्धनार्थं, सुरक्षित-आवास-सेवायाः च कृते आवास-क्रयण-प्रतिबन्ध-नीतिः अधिकं समायोजिता अनुकूलिता च भविष्यति

प्रथमं तु गैर-शंघाई-निवासिनः बाह्य-रिंग-मार्गात् बहिः आवासं क्रीणन्ते सति सामाजिकसुरक्षां वा व्यक्तिगत-आयकरं वा दातुं वर्षाणां संख्यां लघुकरणम्। ये परिवाराः एकलव्यक्तिः च अस्य नगरस्य पञ्जीकृतनिवासिनः न सन्ति तथा च बाह्य-रिंग-मार्गात् बहिः आवासं क्रियन्ते, तेषां कृते गृहस्य क्रयणार्थं सामाजिकबीमा वा व्यक्तिगत-आयकरं वा दातुं आवश्यकं वर्षाणां संख्या "त्रिवर्षपर्यन्तं निरन्तरं भुक्तिः" इत्यस्मात् न्यूनीभवति अथवा क्रयणतिथितः अधिकं" "क्रयणतिथितः पूर्वं निरन्तरं भुक्तिः" यावत्। १ वर्षं वा अधिकं वा भुक्तिः कृता अस्ति।”

द्वितीयं यत् "शंघाई निवास-अनुज्ञापत्रं" धारयन्तः येषां बिन्दवः मानक-अङ्कं प्राप्तवन्तः तेषां कृते गृहक्रयण-उपचारस्य उन्नयनम् ये गैर-स्थानीयनिवासी परिवाराः "शंघाई निवास-अनुज्ञापत्रं" धारयन्ति तथा च येषां बिन्दवः मानकमूल्यं प्राप्नुवन्ति तथा च अस्मिन् नगरे त्रयः वर्षाणि वा अधिकं यावत् सामाजिकबीमा वा व्यक्तिगत-आयकरं वा दत्तवन्तः, ते आवास-इकायानां क्रयणे शङ्घाई-निवासी-परिवारानाम् इव व्यवहारं प्राप्नुयुः .

तृतीयः मुक्तव्यापारक्षेत्रस्य लिङ्गङ्गनवक्षेत्रे अधिकविभेदितगृहक्रयणनीतयः कार्यान्वितुं वर्तते। ये समूहाः नूतनक्षेत्रे कार्यं कुर्वन्ति तथा च कार्य-आवास-पृथक्करणं भवति, तेषां कृते विद्यमान-आवास-क्रयण-प्रतिबन्ध-नीतेः कार्यान्वयनस्य आधारेण, ते कार्य-आवास-सन्तुलनं प्रवर्धयितुं नूतने क्षेत्रे अतिरिक्तं गृहं क्रेतुं शक्नुवन्ति

"सूचना" नगरविशिष्टनीतीनां सिद्धान्तानुसारं व्यक्तिगतगृहऋणानां कृते प्रासंगिकनीतीनां अनुकूलनं कर्तुं प्रस्तावति। प्रथमं विद्यमानबन्धकव्याजदराणां न्यूनीकरणविषये राष्ट्रियनीतेः कार्यान्वयनम् अस्ति । वाणिज्यिकबैङ्कानां मार्गदर्शनं कुर्वन्तु यत् ते विद्यमानं बंधकव्याजदरं निरन्तरं व्यवस्थिततया च नूतनऋणव्याजदराणां समीपे न्यूनीकर्तुं शक्नुवन्ति, येन गृहक्रेतृणां बंधकव्याजव्ययस्य अधिकं न्यूनीकरणं भवति। द्वितीयं बंधकऋणानां पूर्वभुक्ति-अनुपातस्य न्यूनीकरणम् । प्रथमगृहेषु वाणिज्यिकव्यक्तिगतगृहऋणस्य न्यूनतमपूर्वभुगतानानुपातः "२०% तः न्यूनः न" तः "१५% तः न्यूनः न" इति समायोजितः अस्ति द्वितीयं गृहऋणं "३५% तः न्यूनं न" तः "२५% तः न्यूनं न" यावत् समायोजितम् अस्ति आवासभविष्यनिधिद्वितीयगृहऋणस्य न्यूनतमपूर्वभुगतानानुपातः तदनुसारं समायोजितः भविष्यति।

"सूचना" अपेक्षितं यत् आवासव्यवहारस्य करव्ययस्य न्यूनीकरणाय तथा निवासिनः विविधानां उन्नतानां च आवासानाम् आवश्यकतानां समर्थनार्थं प्रथमं मूल्यवर्धितकरसंग्रहणं छूटं च अवधिं समायोजयितुं, मूल्यवर्धितकरसङ्ग्रहस्य समायोजनं च भवति तथा च आवासस्य व्यक्तिगतबाह्यविक्रयणस्य छूटकालः ५ वर्षात् २ वर्षपर्यन्तं द्वितीयं, राष्ट्रियकार्यव्यवस्थायाः अनुसारं आवासव्यवहारस्य व्ययस्य न्यूनीकरणाय तथा निवासिनः उत्तमरीत्या पूर्तये साधारणगृहमानकानां गैरसामान्यगृहमानकानां च समये एव रद्दीकरणं करणीयम्; उन्नत आवासस्य आवश्यकताः सन्ति।

अस्मिन् वर्षे आरम्भात् शङ्घाई-नगरे गृहक्रयणं कुर्वतां गैर-शङ्घाई-निवासिनः कृते मूलभूतसामाजिकसुरक्षा-देयता-आवश्यकताः त्रिवारं न्यूनीकृताः, पञ्चवर्षेभ्यः सामाजिकसुरक्षा-देयतातः त्रयः वर्षाणि यावत् एकवर्षं यावत्, येन सामाजिकसुरक्षा-देयता-व्ययः बहु न्यूनीकृतः तथा गृहक्रयणयोग्यतायाः प्रतीक्षासमयः एतेन ये जनाः अन्तिमेषु वर्षेषु रोजगारार्थं शाङ्घाई-नगरे नवीनतया प्रविष्टाः सन्ति, तेषां सहायता भविष्यति, ते च शीघ्रं गृहक्रयणस्य योग्याः भविष्यन्ति।

नवीननीतिः निवास-अनुज्ञापत्रं गृहक्रयणस्य अधिक-अधिकारं अपि ददाति नीतिः स्पष्टा अस्ति यत् ये आवासीय-परिवाराः "शंघाई-निवास-अनुज्ञापत्रं" त्रयः वर्षाणि यावत् धारयन्ति, येषां बिन्दवः मानक-अङ्कं प्राप्तवन्तः, ते क्रयणे शङ्घाई-निवासिनः व्यवहारं भोक्तुं शक्नुवन्ति गृहाणि । ज्ञातव्यं यत् प्रासंगिकनिवासीपरिवारानाम् अद्यापि त्रिवर्षीयसामाजिकसुरक्षायाः आवश्यकतां पूरयितुं आवश्यकता वर्तते।

केन्द्रीयबैङ्कस्य विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणस्य अनुरोधस्य प्रतिक्रियारूपेण शङ्घाई-नगरेण तत्क्षणमेव प्रतिक्रिया दत्ता, सक्रियरूपेण च कार्यान्वितम् । विद्यमान बंधकव्याजदरेषु न्यूनता मासिकभुगतानदबावस्य न्यूनीकरणे सहायकं भविष्यति तथा च गृहक्रेतृणां सम्भाव्य उपभोक्तृमागधां मुक्तं करिष्यति।

अल्पकालीनरूपेण, यथा यथा राष्ट्रियदिवसस्य अवकाशः समीपं गच्छति तथा तथा नीतीनां प्रवर्तनेन विपण्यविश्वासं वर्धयितुं अपेक्षाः स्थिरं कर्तुं च सहायकं भविष्यति, तथा च राष्ट्रियस्य समये नवीन-सेकेण्ड-हैण्ड्-आवास-बाजारेषु दर्शनेषु, प्रचारेषु, लेनदेनेषु च अधिकः सकारात्मकः प्रभावः भविष्यति | दिनस्य अवकाशः।मध्यमतः दीर्घकालं यावत्, यथा यथा विभिन्ननीतीनां प्रभावाः मुक्ताः भवन्ति, तथैव गृहक्रयणविपण्यस्य विकासः निरन्तरं भविष्यति, यत् अस्मिन् वर्षे शङ्घाईनगरस्य अचलसम्पत्बाजारस्य विद्यमानं पुनर्प्राप्तिप्रवृत्तिं सुदृढं कर्तुं सकारात्मकं भूमिकां निर्वहति तथा च सक्रिय आवासव्यवहारविपणनस्य प्रचारः।