2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेखक|बुयु
अस्माकं जीवने वयं बहूनां लघुप्रान्तानां पूर्णतया अन्तर्धानं पश्यामः ।
एकः स्पष्टः संकेतः अस्ति यत्अनेकाः प्रान्ताः लघुप्रान्तानां "लोहतण्डुलकटोरे" विनाशं त्वरयन्ति ।यथा, शान्क्सी अल्पजनसंख्यायुक्तेषु काउण्टीषु संस्थागतसुधारस्य प्रायोगिकपरियोजनानां आरम्भे अग्रणीः अभवत् :
लौफन्-मण्डले सार्वजनिकसंस्थानां संख्या ३,००० तः अधिकात् ३४१ यावत् न्यूनीभूता, ८८.६% न्यूनीकरणस्य दरः;
हेकु-मण्डले सार्वजनिकसंस्थानां संख्या १,९६४ तः ६५९ यावत् न्यूनीभूता, ६६.४% न्यूनतायाः दरः;
फुशान्-मण्डले सार्वजनिकसंस्थानां संख्या १,९४४ तः ९७० यावत् न्यूनीभूता, यत्र ५०.१% न्यूनतायाः दरः अभवत् ।
किमर्थं न्यूनीकरणम् ? अनेकाः काउण्टीः एतावता सार्वजनिकाधिकारिणां समर्थनं कर्तुं न शक्नुवन्ति । प्रान्तस्य उपरितनसमृद्धिः विस्फोटितः बुदबुदा इव अस्ति ।
किं त्वं जानासि ?विगतदशवर्षेषु चीनदेशस्य ७०% अधिकेषु काउण्टीषु जनसंख्या नष्टा अस्ति ।तेषु बहुसंख्यकं मध्यपश्चिमप्रदेशयोः लघुमध्यमनगराणि सन्ति ।
जनसंख्याहानिः, राजकोषीयपतनः, आवासमूल्यानां क्षयः, सार्वजनिकसेवानां निलम्बनं च... बन्दद्वारेषु पृष्ठतः निवसतां लघुप्रान्तानां आरामदायकजीवनं सदा स्थातुं न शक्नोति।
लघुप्रान्तानां बहूनां संख्या पतनस्य दिशि गच्छति ।
मध्य-दीर्घकालीनजनसंख्याप्रवासदत्तांशैः तत् दर्शयतिचीनदेशस्य अधिकांशप्रान्तानां क्षयः अनिवार्यः अभवत् ।
ज़ेपिङ्ग् इत्यनेन २०१० तः २०२० पर्यन्तं चीनदेशस्य ३,००० काउण्टीषु जनसंख्याप्रवासस्य आँकडानां स्थूलदर्शनेन तुलना कृता, तस्य परिणामाः आश्चर्यजनकाः सन्ति ।
अत्र १,६७६ काउण्टीषु जनसंख्याबहिः प्रवाहः आसीत्, यत्र ७७.९% भागः आसीत् ।पूर्वदशकस्य (२००० तः २०१० पर्यन्तं) तुलने १४% वृद्धिः अभवत् ।
चित्रस्य स्रोतः : zeping macro
नगरविच्छेदस्य दृष्ट्या प्रथमद्वितीयस्तरीयनगरेषु जनसंख्यायाः बहिर्वाहः नास्ति, तृतीयस्तरीयनगरेषु १८% तः १५% यावत् न्यूनता, चतुर्थस्तरीयनगरेषु ४५% तः ५७% यावत् वृद्धिः अभवत्, पञ्चमस्तरीयनगरेषु ७१% तः ८३% यावत् वर्धितम्, षष्ठस्तरीयनगराणि च ७१% तः ८३% यावत् वर्धितानि ।
लघुनगरानां/प्रान्तानां जनसंख्या तीव्रगत्या न्यूनीभवति इति स्पष्टम् । एतत् अनिवारणीयं बलम् अस्ति।
प्रत्युत महानगरेषु जनसंख्यासाइफन् प्रभावः सुदृढः भवति,राष्ट्रियजनसंख्यावृद्धौ एककोटिभ्यः अधिकाः जनाः सन्ति इति २४ महानगरानां योगदानस्य दरः ८०% अधिकः अस्ति ।
गुआङ्गडोङ्ग-प्रान्तस्य उदाहरणरूपेण गृहीत्वा २०१० तः २०२० पर्यन्तं स्थायिजनसंख्यावृद्धिः २०.९६ मिलियनपर्यन्तं आसीत्
तस्य विपरीतम् गुआङ्गडोङ्ग-प्रान्ते अविकसितक्षेत्रेषु ८०% जनाः देशं त्यक्त्वा गच्छन्ति । गुआङ्गझौ, शेन्झेन्, फोशान्, डोङ्गगुआन् इत्यादीनां कतिपयानां प्रमुखनगरानां परितः काउण्टीषु जनसंख्यां प्रायः चूषितम् अस्ति ।जनानां प्रवाहः अर्थव्यवस्थायाः प्रवाहः एव ।
यद्यपि विगतवर्षद्वयेषु अस्मिन् प्रान्ते उपभोगस्य उल्लासस्य वकालतम् कुर्वन्तः बहवः लेखाः अभवन् :
सर्वविधं भोजनालयं, खुदराविक्रयणं च डुबन्तं विपण्यं प्रविशति, स्टारबक्स् अपि अस्मिन् प्रान्ते उद्घाटितम् अस्ति । अन्तर्जालस्य उपरि "काउण्टी टाउन ब्राह्मणानां" उदारं आरामदायकं च जीवनं लक्षशः नगरकार्यकर्तृणां रक्षणे स्थापितं अस्ति।
तथापि तत् निष्पद्यतेअनेकानाम् काउण्टी-नगरानां अर्थव्यवस्थाः केवलं उपरिष्टात् समृद्धाः सन्ति, बुदबुदा इव अस्थायित्वं च प्राप्नुवन्ति ।
एकदा त्रीणि पीढयः यावत् प्रचलति स्म इति प्रान्ते नगरे एकं दुकानं भाडेन न प्राप्यते । चीन आर्थिकसाप्ताहिकपत्रिकायाः अनुसारं २०२४ तमस्य वर्षस्य आरम्भे देशस्य १०० काउण्टीषु किरायाविक्रयविपणयः आशावादीः न भविष्यन्ति तेषु ज़ुआन्चेङ्ग्, अनहुइ, शाओयाङ्ग्, हुनान्, तियान्शुइ, गन्सु इत्यादिषु प्रायः २० नगरेषु ५०% अधिकानि दुकानानि रिक्तस्थानानि सन्ति । अर्थात् प्रान्ते अर्धं दुकानानि "समृद्धदुकानस्थानांतरणे" सन्ति ।
काउण्टी इत्यस्मिन् सिविलसेवकाः अपि वेतनं दातुं असमर्थाः भवितुम् आरब्धाः सन्ति अधिकाधिकाः सिविलसेवकाः वेतनकृन्तनस्य विषये शिकायतुं प्रवृत्ताः सन्ति: वर्षस्य अन्ते बोनसः गतः, अनुदानं गतं, मासिकवेतनं च केवलं ३,००० युआन् अस्ति। पूर्वं उल्लिखितस्य शान्क्सी-प्रान्तस्य अतिरिक्तं किङ्ग्हाई, गांसु, जियाङ्गक्सी, हुनान् इत्यादिभिः प्रान्तैः अपि "लोहचावलस्य कटोरा" भग्नं कर्तुं दृढनिश्चयाः संस्थासुधारस्य पायलट्-प्रयोगाः एकैकस्य अनन्तरं प्रारब्धाः सन्ति
कथं लघुप्रान्तनगरे आरामस्य स्वप्नः सहसा रात्रौ एव पतितः? प्रत्यक्षं कारणं, .अनेकानाम् काउण्टीनां वित्तं पूर्वमेव अस्तिजीवनयापनं कुरुत।
गुइझोउ-नगरं उदाहरणरूपेण गृहीत्वा २०२२ तमे वर्षे प्रान्तस्य ८८ मण्डलेषु, काउण्टीषु चकस्यापि मण्डलस्य वा काउण्टी-नगरस्य वा वित्त-स्वयं-निर्भरतायाः दरः शतप्रतिशतम् अधिकः नास्ति ।रेनहुआई-नगरं (माओताई-नगरे स्थितम्) यस्य आत्मनिर्भरतायाः दरः सर्वाधिकः अस्ति, तत्र केवलं ८७.६५% अस्ति, यदा तु रोङ्गजियाङ्ग-मण्डले यस्य आत्मनिर्भरतायाः दरः सर्वाधिकं न्यूनः अस्ति, तत्र आश्चर्यजनकरूपेण न्यूनः ४.७१% अस्ति
अस्य अर्थः अस्ति यत् गुइझोउ-नगरस्य सर्वेषां मण्डलानां, काउण्टीनां च उच्चस्तरीयवित्तीय-"रक्त-आधानस्य" उपरि अवलम्बनं करणीयम्!
अन्यः प्रतिनिधिप्रकरणः शान्क्सी-प्रान्तस्य हान्झोङ्ग-नगरे फोपिङ्ग्-मण्डलम् अस्ति : केवलं २६,००० जनसंख्यायुक्ते अस्मिन् लघु-मण्डले ३,००० जनानां समीपे स्थापितः वित्तीय-सहायक-कर्मचारिणः सन्ति यदा नगरीयजनसंख्या केवलं ८,००० तः अधिका अस्ति गणितं, औसतेन, ८ जनानां एकस्य कर्मचारी सदस्यस्य समर्थनस्य आवश्यकता वर्तते!
भवन्तः जानन्ति, २०२२ तमे वर्षे फोपिङ्ग् काउण्टी इत्यस्य सामान्यजनबजटराजस्वं केवलं २४.८२ मिलियन युआन् अस्ति, यदा तु व्ययः १.०५५ अरब युआन् यावत् अधिकः अस्ति, यस्मात् २७२ मिलियन युआन् केवलं वेतनम् अस्ति एकवर्षस्य कृते सम्पूर्णस्य काउण्टी-वित्तराजस्वं व्यवस्थायाः अन्तः ये सन्ति तेषां वेतनं दातुं पर्याप्तं नास्ति ।
विशालस्य आर्थिकस्य अन्तरस्य समाधानं कथं करणीयम् ? बन्धकनिर्गमनस्य अतिरिक्तं केवलं वरिष्ठानां स्थानान्तरणदेयतायां एव अवलम्बितुं शक्नोति ।
परन्तु अस्मिन् वर्षे आरम्भात् केन्द्रीय-स्थानीय-सर्वकारयोः वित्तं कठिनं भवति । कैक्सिन्-आँकडानां अनुसारं, येषु १८ प्रान्तेषु अद्यावधि प्रथमाष्टमासानां कृते स्वस्य वित्तराजस्वस्य व्ययस्य च घोषणा कृता, तेषु अधिकांशेषु राजकोषीयराजस्वस्य वर्षे वर्षे न्यूनता अथवा किञ्चित् वृद्धिः अभवत् तेषु जियांग्क्सी, गुआङ्ग्क्सी, शान्क्सी, आन्तरिकमङ्गोलिया, शान्क्सी इत्यादीनां पञ्चप्रान्तानां आयः वर्षे वर्षे न्यूनः अभवत्, शान्क्सी इत्यत्र सर्वाधिकं न्यूनता अभवत्, ७.९% यावत्
सर्वेषु स्तरेषु सर्वकारीयदस्तावेजेषु “कठिनं जीवनं यापयन्”"" "घटं भग्नं कृत्वा लोहस्य विक्रयणं" इति च नियमः अभवत्. एषः दबावः लघुप्रान्तेषु अवश्यमेव प्रसारितः भविष्यति।
वस्तुतः बहवः काउण्टी-नगराः येषां वित्त-आयः जीवनयापनं कर्तुं न शक्नोति, तेषां बृहत्-प्रमाणेन वित्त-समर्थित-जनसंख्यायाः समर्थनं कर्तव्यं भवति, येन प्रमुखः विरोधाभासः निर्मितः
अद्यैव शाण्डोङ्ग-प्रान्तस्य चेङ्गवु-मण्डलस्य विकास-सांख्यिकीय-बुलेटिन-पत्रे पेन्शन-संरचनायाः कारणेन २०२३ तमे वर्षे अयं काउण्टी-जनाः स्तब्धाः अभवन् ।
सरकारी एजेन्सी तथा संस्थाओं से सेवानिवृत्त८७७८ जनाः, पेन्शन लाभ जारी करें७८५ मिलियनयुआन् ;
उद्यमेषु यूनिटेषु च १३,२२० सेवानिवृत्ताः कर्मचारिणः सन्ति, येषां पेन्शनलाभः ३६९ मिलियन युआन् भवति;
नगरीयग्रामीणनिवासिनां कृते पेन्शनबीमालाभं प्राप्यमाणाः व्यक्तिः11.9४०,००० जनाः, पेन्शन लाभ जारी करें२५१ मिलियनयुआन् ;
……
सम्पूर्णं चेङ्गवु काउण्टी, 1999।प्रणाल्यां ८,८०० जनानां पेन्शनं प्रायः ८० कोटि आरएमबी अस्ति, यदा तु १२०,००० निवासिनः पेन्शनं केवलं २५ कोटि आरएमबी अस्ति!काउण्टीव्यवस्थायाः अन्तः बहिश्च सेवानिवृत्तिलाभानां विशालः अन्तरः न केवलं सामाजिकसमस्या अस्ति, अपितु तस्य पृष्ठतः विशालं आर्थिकदबावमपि प्रतिबिम्बयति।
ग्रामीणक्षेत्राणां कृषकाणां च विशेषज्ञः ली चाङ्गपिङ्गः एकस्मिन् लेखे आहूतवान् यत् -अस्माभिः सावधानाः भवेयुः यत् काउण्टी अर्थव्यवस्था एतावता संकुचति यत्र केवलं “लोकसेवक-अर्थव्यवस्था” एव अवशिष्टा अस्ति ।
देशस्य सर्वत्र काउण्टीषु गत्वा सः आविष्कृतवान् यत् -"औद्योगिकनिकुञ्जं निर्जनं, स्थावरजङ्गमं निर्जनं, केवलं भोजनं, पेयं च अद्यापि सजीवम् अस्ति, यतः अद्यापि बहुसंख्याकाः सिविलसेवकाः सन्ति।"समर्थनरूपेण । " " .
केवलं खादनपानेन चिरं शयनं कर्तुं शक्नोषि वा? स्पष्टतया असम्भवम्।
हेइलोङ्गजियाङ्ग हेगाङ्ग-नगरं विशिष्टं नमूना अस्ति । कतिपयवर्षेभ्यः पूर्वं हेगाङ्गः अत्यन्तं न्यूनानां गृहमूल्यानां कारणात् लोकप्रियः अभवत्, यस्य मूल्यं "दशसहस्राणि युआन् प्रतियुनिट्" अभवत् "शान्तिपूर्वकं निवासार्थं पवित्रं स्थानम्" ।
तथापि हेगाङ्गस्य वास्तविकता यूटोपियन-रोमान्स् इत्यस्मात् दूरम् अस्ति । नगरस्य क्षय-इतिहासः अनेकेषां पूर्वोत्तर-पुराणानां औद्योगिक-आधारानाम् रक्तं, अश्रुपातं च वहति । देशस्य चतुर्णां बृहत्तमानां अङ्गारखानानां मध्ये एकः इति नाम्ना, संसाधनक्षयेन सह, हेगाङ्गः २०११ तमे वर्षे देशस्य संसाधनक्षयनगरानां तृतीयसमूहेषु अन्यतमः इति चिह्नितः
हेगाङ्ग राष्ट्रिय खानि उद्याने ज़िन्लिंग् कोयला खानि (फोटोस्रोतः: द पेपर)
सम्पत्तिः शून्या अस्ति, जनाः पलायिताः च। २०२२ तमे वर्षे हेगाङ्ग-नगरस्य कुलपञ्जीकृतजनसंख्या ९४६,००० आसीत्, यत् २०१२ तमे वर्षे १०८५ मिलियनं जनसङ्ख्या आसीत्, तस्मात् १३९,००० न्यूनम् ।
संसाधनक्षयः, जनसंख्यायाः बहिर्वाहः, नगरीयवृद्धिः, आवासमूल्यानि च गोभीस्य मूल्यं यावत् पतितानि सन्ति लघु-मध्यम-आकारस्य नगरानां बहूनां भाग्यस्य सामना हेगाङ्ग-नगरस्य सदृशं भवति, यथा लिओनिङ्ग्-नगरस्य फुक्सिन्, हेइलोङ्गजियाङ्ग-नगरस्य शुआङ्ग्याशान्, युमेन्-नगरे गंसु इत्यादि । एतेषु अधिकांशं नगराणि संसाधन-आधारितानि अथवा पारम्परिकानि औद्योगिकनगराणि सन्ति ।
एतावन्तः जनाः एतादृशं नगरं वदन्ति- १."हेगङ्गीकरण"।
"हेगाङ्गजनानाम्" समस्यायाः मूलं जनसंख्यायाः बहिर्वाहः न, अपितु उद्योगस्य खोखलापनम् अस्ति ।स्तम्भोद्योगानाम् अभावात् अनेके काउण्टीः स्थानीयजनसङ्ख्यायाः कृते पर्याप्तं रोजगारसमर्थनं दातुं न शक्नुवन्ति ।
स्तम्भ-उद्योगाः, नियमित-उद्यमाः, जनसंख्या च न सन्ति चेत्, प्रान्तस्य वित्त-आयः कुतः आगच्छति ।
यथा यथा काउण्टी-वित्तं अधिकं पतति तथा तथा काउण्टी-मध्ये निवसन्तः जनाः आव्हानानां सामनां कर्तुं शक्नुवन्तिलोकसेवानां स्तरः न्यूनीकृतः अथवा स्थगितः अपि अभवत् ।
यतः अनुदानं नास्ति, तस्मात् गतवर्षात् आरभ्य बहवः काउण्टीबस्-यानानि स्थगितानि सन्ति । अधुना प्रान्ते निजयानं विना दूरं गन्तुं कठिनम् अस्ति ।
यथा यथा समग्ररूपेण चीनदेशः बृहत्-परिमाणेन आधारभूत-संरचना-निर्माण-युगात् बृहत्-परिमाणेन अनुरक्षण-युगं प्रति गच्छति तथा तथा लघु-प्रान्तेषु येषु वित्तीय-संसाधनानाम् अभावः अस्ति, तेषु अपि अधिकं प्रभावः भविष्यति |. अस्माकं प्रतिवेशिनः जापानदेशः अस्य कृते पूर्वमेव पूर्वानुमानं प्रदत्तवान् अस्ति :
होक्काइडो-नगरस्य युबारी-नगरं जापानदेशस्य प्रथमं नगरम् आसीत् यत् दिवालियापनस्य घोषणां कृतवान् । बबल अर्थव्यवस्थायुगात् अवशिष्टं उच्चं ऋणं दातुं असमर्थः नगरसर्वकारः स्वस्य अधिकांशं सार्वजनिकसुविधां निरुद्धवान् ।विद्यालयाः, चिकित्सालयाः, सार्वजनिकशौचालयाः अपि बन्दाः सन्ति ।निवासिनः आयः क्षीणः अभवत्, जलबिलम् अन्ये च जीवनव्ययः टोक्योनगरस्य अपेक्षया अधिकः अस्ति । एकदा ११६,००० सङ्ख्यायाः शिखरं प्राप्तवती अधुना ७,००० तः न्यूनाः जनाः अवशिष्टाः सन्ति ।
अद्य युबारी-नगरं जर्जरभवनैः परिपूर्णम् अस्ति
कथं त्वं परिश्रमं विना चिरकालं यावत् शान्ततया शान्ततया च जीवितुं शक्नोषि ।ये जनाः लघुप्रान्ते निवसितुं इच्छन्ति ते स्वजीवनस्य गुणवत्तायाः दीर्घकालीनक्षयस्य कृते सज्जाः भवेयुः ।
विकसितदेशेषु प्रकरणानाम् आधारेण अनेकेषां लघुनगरानां क्षयः अपि सामान्यप्रवृत्तिः अस्ति ।
जापानदेशे टोक्यो-नगरे जापानस्य जनसंख्यायाः १०% भागः, सकलराष्ट्रीयउत्पादस्य १९.५% भागः च ०.६% भूमिः अस्ति ।
अमेरिकादेशे लॉस एन्जल्स, न्यूयॉर्क, ग्रेट् लेक्स इत्यादीनां महानगरानां त्रयः अपि देशस्य सकलराष्ट्रीयउत्पादस्य ६०% अधिकं भागं निर्मान्ति ।
चीनदेशस्य नगरीकरणम् अपि नूतनपदे प्रविष्टम् अस्ति, नगरानां मध्ये पुनः परिवर्तनम् अपि त्वरितम् भविष्यति । २०२२ तमे वर्षे जारीकृते "महत्त्वपूर्णवाहकरूपेण काउण्टीनगरैः सह नगरीकरणनिर्माणस्य प्रवर्धनविषये रायाः" इति ग्रन्थे अस्य उल्लेखः अस्ति यत् -
"आर्थिकविकासाय लाभैः सह समीपस्थक्षेत्रेषु जनसंख्यायाः स्थानान्तरणस्य जैविकरूपेण मार्गदर्शनं कुर्वन्तु।"
अस्य अर्थः, .यदि भवतः गृहनगरं कस्मिन्चित् महानगरे न समाविष्टं भवति तर्हि भविष्ये क्रमेण तस्य संकोचनं वा अन्तर्धानमपि भवितुं वा महती सम्भावना वर्तते
अवश्यं चीनदेशस्य ग्रामीणजनसंख्या अद्यापि ६० कोटिः अस्ति, अद्यापि च काउण्टीः परितः ग्राम्यक्षेत्रेषु सार्वजनिकसेवानां विकिरणस्य कार्यं कुर्वन्ति
काउण्टी अर्थव्यवस्थायाः पुनरुत्थाने द्वौ सर्वथा विपरीतौ प्रवृत्तौ स्तः ये सतर्कतां अर्हन्ति । एकं किमपि न कृत्वा पूर्णतया शयनं करणीयम्;
गुइझोउ-नगरस्य दुशान-मण्डले "आश्चर्यस्य" समूहः निर्मितः, ४० अरब-रूप्यकाणां ऋणं च अस्ति, तत्र कष्टप्रदः पाठः ज्ञातः ।
दुशान-मण्डले विश्वस्य सर्वोत्तमः जलविभागभवनम्
इदानीं यदि वयं धनं ऋणं ग्रहीतुं न शक्नुमः चेदपि अनेकेषु काउण्टीषु व्यापारस्य वातावरणम् अद्यापि अतीव चिन्ताजनकम् अस्ति। २०२४ तमे वर्षम् अस्ति, अद्यापि बहवः काउण्टीः सिविलसेवकानां भुक्तिं कर्तुं निगमदण्डस्य उपरि अवलम्बन्ते ।
केषुचित् स्थानेषु "दण्डात् राजस्वं जनयति" इति तेषां मुखयोः सर्वत्र लिखितम् अस्ति ।यथा पूर्वं उक्तं, चेङ्गवु काउण्टी, या प्रणाल्यां ८० कोटि आरएमबी पेन्शनं वितरितवान्, अद्यैव एकः वार्ता वायरल् अभवत्: स्थानीयनगरपालिका पर्यवेक्षण ब्यूरो इत्यस्य कानूनप्रवर्तनपदाधिकारी एकदा सार्वजनिकरूपेण अवदत् यत्, “इदं आनेतुं अतीव सुलभम् अस्ति एकं कम्पनीं अधः ।
एतत् श्रुत्वा कः कम्पनी निवेशं कर्तुं साहसं करिष्यति ? काउण्टी-नगरस्य आत्म-उद्धारार्थं अद्यापि व्यापार-वातावरणस्य उन्नयनार्थं दृढ-उपायानां आवश्यकता वर्तते ।
विगतत्रिंशत् वर्षेषु चीनदेशस्य विकासः अतिवेगेन अभवत् । अद्यतनस्य बहवः “नवशङ्घाई-नगरस्य” “नव-बीजिंग-नगरस्य” च बहवः लघु-प्रान्तेभ्यः आगच्छन्ति । प्रान्तपीठं बहुजनानाम् स्मृतीनां आरम्भबिन्दुः, तेषां आत्मानां गन्तव्यस्थानम् च अस्ति ।
जनसंख्यायाः तीव्रप्रवासेन आध्यात्मिकदुविधानां पीढी सृजति यत् "लघुप्रान्ताः येषु प्रत्यागन्तुं न शक्यन्ते" इति अनेकेषां जनानां मध्ये प्रतिध्वनितम् अस्ति ये स्वगृहनगराणि त्यक्तवन्तः .
चीनदेशस्य लक्षशः जनानां "मूलानां" रक्षणं कुर्वन्तु येन गृहविरहस्य कुत्रापि विश्रामं न भविष्यति।
सम्भवतः असंख्यलघुप्रान्तानां पतनम्, अन्तर्धानं च अनिवार्यप्रवृत्तिः अस्ति, परन्तु अत्र जन्म प्राप्य पालितानां जनानां कृते स्वगृहनगरस्य रक्षणं विकासं च जीवनस्य मूल्यम् अपि अस्ति
माधुर्यस्य कटुतायाः च रसः स्वयमेव ज्ञातुं शक्यते ।