2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जिमु न्यूज रिपोर्टर डिंग वेई
अद्यैव केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् हेनान् हेबी टेक्नीशियन महाविद्यालयस्य एकः छात्रः अन्यस्य छात्रस्य शिरसि बहुवारं बेन्चेन प्रहारं कृतवान् इति अपि वार्ता आसीत् यत् यः छात्रः ताडितः अभवत् सः स्वर्गं गतः।
पूर्वं हेबी-तकनीशियन-महाविद्यालयस्य प्रासंगिकाः कर्मचारिणः मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे अवदन् यत्, अस्य विषयस्य अन्वेषणं क्रियते, विशिष्टसूचनाः दातुं सुलभं नास्ति इति। यत्र घटना अभवत् तस्य वर्गस्य छात्रस्य च परिचयस्य विषये सः व्यक्तिः अवदत् यत् "भवतां सूचयितुं न सुविधाजनकम्, वयम् अत्र तत् सम्पादयामः" इति ।
विडियो स्क्रीनशॉट् (hebei great wall network इत्यस्मात्)
२९ सितम्बर् दिनाङ्के अपराह्णे जिमु न्यूज इत्यस्य संवाददातारः हेबी टेक्नीशियन महाविद्यालयस्य अनेकविभागेभ्यः आहूतवन्तः परन्तु तत्र गन्तुं असफलाः अभवन् । हेबीनगरसर्वकारस्य एकः कर्मचारी अवदत् यत् अस्मिन् घटनायां कोऽपि मृतः नास्ति तथा च "जीवनस्य कृते खतरा नास्ति" इति । सम्प्रति अस्य विषयस्य प्रक्रिया क्रियते।
सार्वजनिकसूचनाः दर्शयति यत् हेबी-तकनीशियन-महाविद्यालयः हेना-प्रान्तस्य हेबी-नगरस्य किबिन्-मण्डलस्य व्यावसायिक-शिक्षा-उद्याने स्थितः अस्ति, पूर्वं हेबी-यान्त्रिक-विद्युत्-सूचना-इञ्जिनीयरिङ्ग-विद्यालयः आसीत्, तस्य स्थापनायाः कृते २०१७ तमे वर्षे अनुमोदितः अभवत् जिमु न्यूजस्य एकः संवाददाता किबिन्-मण्डलसर्वकारेण सह सम्पर्कं कृतवान्, अपि च एकः कर्मचारी अपि अवदत् यत् "छात्रः ताडितः मृतः" इति ऑनलाइन-वचनं अशुद्धम् अस्ति