समाचारं

पार्टीसमितेः सचिवः पिंग एन् लाइफ शेन्झेन् शाखायाः महाप्रबन्धकः च हू बिन् : जनानां कृते वित्तस्य पालनं कुर्वन्तु तथा च पिंग एन् इत्यत्र योगदानं ददतु

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणं वित्तीयकार्यस्य राजनैतिक-जन-उन्मुख-प्रकृतेः एकाग्र-अभिव्यक्तिः अस्ति, वित्तीय-आपूर्ति-पक्षस्य संरचनात्मक-सुधारस्य गहनतायै, उच्च-गुणवत्ता-युक्तस्य वित्तीय-विकासस्य च प्रवर्धनाय एषा अनिवार्यता अस्ति अन्तिमेषु वर्षेषु पिंग एन् लाइफ् शेन्झेन् शाखा (अतः परं "कम्पनी" इति उच्यते) जनान् प्रथमस्थाने स्थापयितुं आग्रहं कृतवती, "जनानाम् कृते वित्तं" कार्यान्वितं, पञ्च प्रमुखपक्षेषु "जनकेन्द्रित" नीतेः सुधारं च कृतवती: मञ्चानां ठोसीकरणम् , तन्त्राणि सुदृढां कुर्वन्ति, गुणवत्तायां सुधारं कुर्वन्ति, शिक्षां प्रवर्धयन्ति, सेवानां अनुकूलनं च "उपभोक्तृसंरक्षणप्रबन्धनव्यवस्थां, तृणमूलसंस्थानां उत्तरदायित्वं सुदृढं कुर्वन्ति, उपभोक्तृसंरक्षणकार्यस्य कार्यान्वयनं प्रवर्धयन्ति, उपभोक्तृणां लाभस्य, सुखस्य, सुरक्षायाः च भावः वर्धयितुं प्रयतन्ते च।" वित्तीयक्षेत्रम् ।

वित्तीय उपभोक्तृसंरक्षणकार्यतन्त्रस्य निर्माणं गहनतया प्रवर्धयन्तु

स्पष्टदायित्वयुक्तं, दक्षतां, सुचारुता च सह उपभोक्तृसंरक्षणकार्यव्यवस्थां निर्मातुं कम्पनी पञ्चपक्षेभ्यः आरब्धा, क्षैतिजप्रयत्नाः कृतवती, तथा च वित्तीयग्राहकसंरक्षणकार्यतन्त्रस्य निर्माणं व्यापकरूपेण गहनतया च प्रवर्धयितुं सर्वतोऽपि लम्बवत् विस्तारितवती

एकं स्थूलमञ्चम् । कम्पनी उपभोक्तृसंरक्षणकार्यं, एकीकृतचिन्तनं, दृढलक्ष्यं, स्पष्टदायित्वं, मुख्यदायित्वं समेकितवती, उपभोक्तृसंरक्षणव्यवस्थायां सुधारं कृतवती, उपभोक्तृसंरक्षणव्यवस्थायाः निर्माणं च व्यापकरूपेण प्रवर्तयति इति शीर्षनेतारस्य पहिचानं कृतवती अस्ति। द्वितीयं प्रबलं तन्त्रम्। उपभोक्तृसंरक्षणप्रबन्धनप्रणाल्याः कार्यतन्त्रं क्षैतिजतः धारात् अधः यावत् लम्बवत् कार्यान्वितुं, उपभोक्तृसंरक्षणस्य विविधसेवाविनिर्देशानां विघटनं परिमाणं च, जनानां कृते उत्तरदायित्वं नियुक्तं, अदम्यप्रयत्नाः च कुर्वन्तु। तृतीयः गुणवत्तायाः उन्नयनम् अस्ति । वरिष्ठकार्यकारी उपभोक्तृसंरक्षणस्य विषये चर्चायां अग्रणीः भवन्ति, उपभोक्तृसंरक्षणस्य नूतनप्रतिमानस्य निर्माणं प्रवर्धयन्ति, आन्तरिकपदानुक्रमितप्रशिक्षणं कुर्वन्ति, कानूनस्य अनुपालनस्य च अनुरूपं संचालनस्य जागरूकतां दृढतया स्थापयन्ति, मूल्यप्रबन्धनं, अनुपालनं, गुणवत्ता च प्रथमं बलं ददति, स्रोततः विक्रयगुणवत्तां सुधारयितुम्, ग्राहककेन्द्रितस्य पालनम्, उपभोक्तृणां वैधअधिकारस्य हितस्य च प्रभावीरूपेण रक्षणं कुर्वन्तु। चतुर्थं व्यापकशिक्षा अस्ति। सक्रियरूपेण नियमितं केन्द्रीकृतं च वित्तीयशिक्षां प्रचारं च क्रियाकलापं कुर्वन्तु, तथा च ऑनलाइन-अफलाइन-क्रियाकलापानाम् संयोजनेन जनानां वित्तीयसाक्षरतासु सुधारं कर्तुं सहायतां कुर्वन्ति। पञ्चमी उत्तमसेवा अस्ति। सेवाप्रक्रियाणां निरन्तरं अनुकूलनं ग्राहकानाम् अनुभवं च सुधारयितुम्। जिङ्गुआन्जिया ग्राहकानाम् संचालनं सरलं, उपयोगाय सुलभं, चिन्तारहितं च कर्तुं व्यापकरूपेण उन्नयनं अनुकूलितं च कृतम् अस्ति, एतत् कम्पनीयाः वृद्धावस्था-अनुकूल-सेवा-उन्नयनस्य प्रचारं निरन्तरं करोति तथा च वृद्धग्राहकानाम् अधिकसुविधाजनकं द्रुततरं च बीमासेवाः प्रदाति

वित्तीयसंस्थानां उपभोक्तृअधिकारसंरक्षणसमीक्षातन्त्रं उपभोक्तृअधिकारस्य हितस्य च रक्षणार्थं प्रथमा रक्षापङ्क्तिः अस्ति, यत्र “स्रोतशासनस्य” उपभोक्तृअधिकारसंरक्षणसंकल्पना मूर्तरूपं ददाति अस्य कृते कम्पनी उपभोक्तृअधिकारसंरक्षणसमीक्षाकार्यव्यवस्थायां सुधारं, उपभोक्तृअधिकारसंरक्षणसमीक्षातन्त्रे सुधारं, "उपभोक्तृअधिकारसंरक्षणसमीक्षाप्रबन्धनपरिपाटनानि" संशोधितुं निर्गन्तुं च निरन्तरं कुर्वती, उपभोक्तृभ्यः प्रदत्तानां उत्पादानाम् सेवानां च मूल्याङ्कनं समीक्षां च करोति . उपभोक्तृसंरक्षणसमीक्षायाः दक्षतायां गुणवत्तायां च निरन्तरं सुधारं कर्तुं 2024 समीक्षाप्रणालीतः सक्षमाः भवेयुः।

सर्वतोमुखम्वित्तीय उपभोक्तृसंरक्षणकार्यं सुदृढं कुर्वन्तुक्षमता

वित्तीय उपभोक्तृसंरक्षणकार्यस्य प्रमुखबिन्दून् दुर्बलकडिः च दृष्ट्वा कम्पनी "वित्तीय उपभोक्तृसंरक्षणं प्रथमं भवति" इति सिद्धान्तस्य पालनम् करोति, आन्तरिकबाह्यसंसाधनानाम् समन्वयं करोति, वित्तीयग्राहकानाम् वित्तीयसाक्षरतायां जोखिमनिवारणे च सुधारार्थं बहुविधं उपायं करोति च जागरूकता, वित्तीय उपभोक्तृणां वैध अधिकारानां हितानाञ्च रक्षणं च।

प्रथमं सक्रियरूपेण ऑनलाइन-अफलाइन-वित्तीयशिक्षाप्रचार-क्रियाकलापं च कुर्वन्तु। "3.15" शिक्षाप्रचारसप्ताहस्य, "7.8" राष्ट्रियबीमाप्रचारदिवसस्य, "वित्तीयशिक्षाप्रचारमासस्य" इत्यादिषु कार्येषु वित्तीयग्राहकसाक्षरतासुधारार्थं जनकल्याणवित्तीयज्ञानशिक्षाप्रचारक्रियाकलापाः व्यापकरूपेण कृताः वित्तीय-भण्डार-भ्रमणं उपभोक्तृ-संरक्षण-साक्षात्कारं च कर्तुं मुख्यधारा-माध्यमेन सह सहकार्यं कुर्वन्तु, वित्तीय-ज्ञान-प्रवर्धन-वीडियोषु निर्देशनं कुर्वन्तु, अभिनयं च कुर्वन्तु, "पागल" (वित्तीय-शिक्षा-संस्करणं), "शेन्झेन्-पुष्पाणि" (वित्तीय-धोखाधड़ी-विरोधी सूक्ष्म- चलचित्रम्), तथा च वित्तीयवार्ताप्रदर्शनानि, वित्तीयपरीक्षणं तथा पार्कभ्रमणं इत्यादीनि कुर्वन्ति, विभिन्नैः अभिनवरूपेण वित्तीयज्ञानलोकप्रियीकरणं कुर्वन्ति। तस्मिन् एव काले नूतनप्रकारस्य धोखाधडस्य निवारणं, अवैधनिधिसङ्ग्रहः, ग्रे-कृष्ण-बीमा-उत्पादानाम् उपरि दमनं च इत्यादिषु महत्त्वपूर्णविषयेषु केन्द्रीकृत्य वयं लक्षितप्रचारं परिनियोजनं च कृतवन्तः, तथा च अभ्यासकारिणः, ग्राहकाः, तथा जनसामान्यं वयं जनान् प्रथमस्थाने स्थापयित्वा योजनायाः पाठरूपेण प्रकरणाः गृहीतवन्तः तथा च जनानां विभिन्नसमूहानां कृते प्रचारयोजनानि निर्मान्ति, बहुविधमार्गेण बहुपदेषु च बीमाव्यावसायिकानां, ग्राहकानाम्, जनसामान्यस्य च कृते प्रासंगिकज्ञानं व्यापकरूपेण लोकप्रियं कुर्मः, तथा च गैर-धोखाधड़ी-विरोधी, ग्रे-विरोधी-कृष्ण-उत्पादानाम् निवारणे अभ्यासकानां जनस्य च पहिचानम् निवारण-क्षमतां च, वित्तीयग्राहकानाम् अधिकारानां सम्यक् रक्षणार्थं मार्गदर्शनं करोति।

द्वितीयं तु अ-धोखाधड़ी-विरोधी-जोखिमानां निवारणाय पूर्व-चेतावनी-तन्त्रं सुदृढं कर्तुं बहु-बलानाम् समन्वयः । कम्पनी अवैधनिधिसङ्ग्रहस्य वित्तीयधोखाधड़ीयाश्च शङ्कितानां असामान्यपूञ्जीप्रवाहानाम् अन्येषां च संदिग्धनिधिनां निरीक्षणं निरन्तरं सुदृढां कुर्वती अस्ति। कानूनानुसारं बृहत्-मूल्येन लेनदेनं संदिग्ध-लेनदेन-रिपोर्टिंग-प्रणालीं च सख्तीपूर्वकं कार्यान्वितुं, अवैध-निधि-संग्रहणस्य तथा वित्तीय-धोखाधड़ी-निधिस्य असामान्य-प्रवाहस्य शङ्कितानां प्रासंगिक-लेखानां विश्लेषणं, पहिचानं च, तथा च शेन्झेन्-वित्तीय-पर्यवेक्षण-ब्यूरो-इत्यस्य तथा च शीघ्रमेव प्रासंगिक-सुरागस्य सूचनां दातुं च कानूनानुसारं अवैधधनसङ्ग्रहस्य निबन्धनार्थं नगरस्य प्रमुखविभागः। सम्बन्धित-धूसर-कृष्ण-उत्पादानाम् निवारणस्य, दमनस्य च दृष्ट्या कम्पनी सार्वजनिकसुरक्षाविभागेन, बाजार-निरीक्षण-प्रबन्धन-विभागेन, संजाल-पर्यवेक्षण-विभागेन, संयुक्त-निवारणाय च प्रमुख-अनलाईन-मञ्चैः सह सहकार्यं करोति ग्रे तथा कृष्णवर्णीय उत्पादानाम् निवारणस्य विषये उपभोक्तृणां जागरूकतां व्यापकरूपेण वर्धयितुं .

तृतीयः दलनिर्माणस्य समेकनं कृत्वा कर्मचारिणां कृते अखण्डताशिक्षां निरन्तरं सुदृढां कर्तुं च। कम्पनी "बीमाकानूनम्", "बीमाविक्रयव्यवहारप्रबन्धनपरिहाराः", "बीमा एजेण्टपरिवेक्षणविनियमाः" इत्यादीनां मार्गदर्शनस्य पालनम् करोति, तथा च प्रासंगिककायदानानां नियमानाञ्च मूलसामग्रीम् कम्पनीयाः "बीमा एजेन्सी अनुबन्धः" इति मन्यते, "व्यक्तिगतजीवनबीमाव्यापारकर्मचारिणां कृते मूलभूतप्रबन्धनपरिहाराः", व्यक्तिगतजीवनबीमाव्यापारकर्मचारिणां गुणवत्ताप्रबन्धनस्य उपायानां महत्त्वपूर्णप्रावधानाः। अखण्डताशिक्षायाः अनुपालनप्रबन्धनस्य च दृष्ट्या वयं तान् कर्मचारिणः लक्ष्यं कुर्मः "ये उल्लङ्घनं कर्तुं न साहसं कुर्वन्ति, उल्लङ्घनं कर्तुं न शक्नुवन्ति, उल्लङ्घनं कर्तुम् इच्छन्ति च", बीमाग्राहकानाम् वैधअधिकारस्य हितस्य च सख्यं रक्षणं कुर्मः, तथा च बीमाव्यावसायिकानां दलस्य निर्माणार्थं प्रयत्नशीलाः स्मः उत्तमनैतिकमानकैः सह। "विक्रयपूर्वं, विक्रयस्य समये, विक्रयपश्चात्" इति त्रयोः लिङ्केषु अस्माभिः "बीमाविक्रयव्यवहारप्रबन्धनपरिपाटानां" प्रासंगिकावश्यकतानां सख्यं कार्यान्वयनम् करणीयम् तथा च समुचितविक्रयमार्गेण समुचितग्राहकेभ्यः समुचितबीमाउत्पादानाम् विक्रयणं करणीयम्। एकस्मिन् समये, वयं कर्मचारिणां व्यवहारस्य मानकीकरणाय, नियन्त्रणाय च श्रेणीबद्ध-अखण्डता-अनुपालन-शिक्षा-मञ्चस्य, बहु-आयामी-जोखिम-परिदृश्य-प्रबन्धन-नियन्त्रण-मञ्चस्य, तथा च व्यापक-उल्लङ्घन-दण्डस्य, उत्तरदायित्वस्य च मञ्चस्य उपयोगं कुर्मः यदि कोऽपि असामान्यः व्यवहारः अस्ति तर्हि मञ्चः तदनुरूपं उत्तरदायित्वं नियन्त्रणप्रक्रियाश्च प्रवर्तयिष्यति, तथा च प्रासंगिकव्यावसायिकानां विक्रययोग्यतां नियन्त्रयिष्यति, गुणवत्तायाः उल्लङ्घनस्य दण्डं आरोपयिष्यति, अनुबन्धसमाप्तेः हानिः वसति इत्यादि। तदतिरिक्तं, कम्पनी बीमा एजेण्ट्-जनानाम् उपभोक्तृ-अधिकार-संरक्षणस्य शिक्षां प्रशिक्षणं च निरन्तरं सुदृढां करोति, प्रतिवर्षं बीमा-एजेण्ट्-जनानाम् उपभोक्तृ-अधिकार-संरक्षणस्य वार्षिक-शिक्षा-प्रशिक्षण-कार्ययोजनां निर्माति, मुख्यालयस्य पाठ्यक्रमं सख्यं कार्यान्वितं करोति, उपभोक्तृणां कार्यान्वयनं च निरन्तरं करोति मानकप्रशिक्षणे संरक्षणप्रशिक्षणसामग्री तस्मिन् एव काले वयं उपभोक्तृसंरक्षणविषये ऑनलाइनविशेषापेक्षितपाठ्यक्रमानाम् शिक्षणं शिक्षां च प्रवर्धयिष्यामः, येन उपभोक्तृअधिकारसंरक्षणस्य जागरूकता संस्कृतिश्च हृदये जडः भवितुम् अर्हति तथा च कार्ये बाह्यीकरणं कर्तुं शक्यते, तथा च उपभोक्तृसंरक्षणकार्यस्य व्यावसायिकक्षमतां कार्यपरिकल्पनं च निरन्तरं वर्धयन्ति।

भविष्यतिउपभोक्तृसंरक्षण एकीकरणउद्यमःव्यावसायिक प्रबन्धनसम्पूर्ण प्रक्रिया

वित्तीय उपभोक्तृसंरक्षणस्य नूतनं प्रतिमानं निर्मातुं अस्माभिः सम्पूर्णप्रक्रियायां वित्तीयग्राहकानाम् रक्षणं सुदृढं कर्तव्यम्। कम्पनी "त्रीणि उपयुक्तानि" आवश्यकतानि पूर्णतया कार्यान्वयति, उपभोक्तृसंरक्षणकार्यं निगमसञ्चालनस्य प्रबन्धनस्य च सम्पूर्णप्रक्रियायां पूर्णतया एकीकृत्य, प्रौद्योगिक्या सह उपभोक्तृसंरक्षणं सशक्तं करोति, प्रभावीरूपेण जोखिमान् निवारयति नियन्त्रयति च, उपभोक्तृसंरक्षणकार्यस्य गुणवत्तां कार्यक्षमतां च निरन्तरं सुधारयति .

अंडरराइटिंगस्य दृष्ट्या, कम्पनी सम्भाव्यजोखिमकारकाणां पहिचानाय बीमितस्य सूचनायाः व्यापकं गहनं च विश्लेषणं कर्तुं उन्नतप्रौद्योगिक्याः उपरि निर्भरं भवति, सा जोखिमप्रतिमानं स्थापयति, सुधारयति च तथा च अण्डरराइटिंगस्य सटीकता सुनिश्चित्य विभिन्नप्रकारस्य जोखिमानां परिमाणात्मकमूल्यांकनं करोति निर्णयाः वैज्ञानिकप्रकृतयः च, येन बीमान्यायस्य सिद्धान्तः अधिकतया प्रतिबिम्बितः भवेत्। विक्रयप्रक्रियायाः समये सुनिश्चितं कुर्वन्तु यत् उपभोक्तृणां भ्रामकत्वं परिहरितुं बीमादायित्वं, छूटखण्डाः इत्यादीनां प्रमुखसूचनाः पूर्णतया स्पष्टतया च प्रकटिताः सन्ति। विवादस्य सन्दर्भे सत्यापनार्थं विक्रयप्रक्रियायाः अनुसन्धानयोग्याः अभिलेखाः, यथा श्रव्य-वीडियो-अभिलेखाः, रक्षन्तु । कम्पनी विभिन्नग्राहकानाम् जोखिमरूपरेखायाः आधारेण विभेदितानि अंडरराइटिंग-रणनीतयः अपि कार्यान्वयति, यत् न केवलं उपभोक्तृणां उचित-आवश्यकतानां पूर्तिं करोति, अपितु जोखिमान् प्रभावीरूपेण नियन्त्रयति

दावानां दृष्ट्या कम्पनी उन्नतप्रौद्योगिक्याः उपरि अवलम्बते तथा च बुद्धिमान् रिपोर्टिंग्, बुद्धिमान् अनुप्रयोगः, बुद्धिमान् समीक्षा च केन्द्रीकृता बुद्धिमान् दावाप्रक्रिया निर्मातुं सङ्गणकदृष्टिः, वाक्परिचयसंश्लेषणप्रौद्योगिकी, मानव-सङ्गणकसंवादः, चित्रपरिचयः इत्यादीनां तकनीकीक्षमतानां उपयोगं करोति दावा-अनुप्रयोगस्य दक्षतां सुधारयितुम्, यथा आभासी-डिजिटल-मानवानां उद्धरणं, बहु-विधा-अन्तरक्रिया-विधिषु अवलम्ब्य 7*24 घण्टानां निर्बाध-मानवरूप-सेवाः प्रदातुं शक्नुवन्ति तदतिरिक्तं ग्राहकाः औसतेन २ निमेषेषु दावानां प्रतिवेदनं पूर्णं कर्तुं शक्नुवन्ति, यत् पारम्परिकप्रतिवेदनप्रक्रियायाः अपेक्षया ७५% अधिकं कार्यक्षमम् अस्ति तथा च शीघ्रतमे केवलं २० सेकेण्ड् यावत् समयः भवति उपभोक्तृणां प्रतीक्षासमयं न्यूनीकर्तुं दावानुरोधकार्यक्रमं प्राप्त्वा शीघ्रं दावानिपटानं आरभ्यत इति। दावानां समीक्षायाः तीव्रताम् वर्धयितुं दावानां समीक्षायाः सटीकतायां सुधारं कर्तुं च कम्पनी धोखाधड़ीयाः शङ्कितानां दावानां प्रकरणानाम् समीक्षायां केन्द्रीकृत्य धोखाधड़ी-परिचय-प्रतिरूपं स्थापितवती अस्ति, तत्सह, सार्वजनिक-अभियोजकेन, कानून-आदिभिः सह सहकार्यं सुदृढं कृतवती अस्ति विभागानां संयुक्तरूपेण बीमाधोखाधडस्य निवारणं कर्तुं। दावाप्रक्रियायाः कालखण्डे वयं उपभोक्तृभिः सह उत्तमं संचारं कुर्मः, उपभोक्तृप्रश्नानां समये उत्तरं ददामः, उपभोक्तृणां दावासेवानुभवं च सुधारयामः

भविष्ये अपि कम्पनी जनानां कृते वित्तस्य अभ्यासं करिष्यति, पञ्च प्रमुखाः वित्तीयलेखाः च करिष्यति। अधिकविविध-उत्पाद-आपूर्ति-सहितं अधिक-उष्णता-भावना-युक्तेन उच्च-गुणवत्ता-सेवाभिः च जनानां लाभ-सुख-सुरक्षा-भावना वर्धयन्तु, तथा च सामञ्जस्यपूर्णस्य स्वस्थस्य च वित्तीय-वातावरणस्य निर्माणे योगदानं ददतु |. (शेन्झेन् पिंग एन् जीवन बीमा द्वारा योगदानम्)