2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पितामह्याः मृत्योः अनन्तरं पौत्रः स्वमातुलस्य विरुद्धं मुकदमान् अकरोत्, पितामह्याः मृत्युलाभस्य, अन्त्येष्टिव्ययस्य च विभाजनार्थं उपस्थापनं याचितवान् ।
किं मृत्युलाभाः सम्पत्तिभागाः सन्ति ? उपनिवेशस्य नियमाः प्रवर्तन्ते वा ? २९ सितम्बर् दिनाङ्के द पेपर-पत्रकारः शङ्घाई-नगरस्य पुतुओ-जिल्ला-जनन्यायालयात् (अतः शङ्घाई-पुतुओ-न्यायालयः इति उच्यते) ज्ञातवान् यत् न्यायालयेन अद्यैव मृत्युलाभविभागस्य कारणेन एकस्याः मातुलस्य भ्रातुः च मध्ये सम्पत्तिविवादप्रकरणं समाप्तम्
शङ्घाई पुतुओ न्यायालयस्य अनुसारं वादी जिओ वाङ्गस्य पितामहौ वाङ्गः ली च अन्तिमेषु वर्षेषु स्वर्गं गतः प्रथमम् इति वाङ्गः । वादी जिओ वाङ्गः स्वस्य अग्रजद्वयस्य मृतपुत्रस्य एकमात्रः पुत्रः प्रतिवादी वाङ्ग मौजिया इत्यस्य भ्राता च अस्ति ।
यदा उभौ वृद्धौ जीवितौ आस्ताम् तदा तौ एकान्ते निवसतः । वाङ्गस्य निधनानन्तरं ली स्वस्य पालनं कर्तुं असमर्थः इति कारणतः वाङ्ग ए ली इत्यस्य गृहं पुनः एकत्र निवासार्थं नीत्वा ली इत्यस्य दैनन्दिनजीवनस्य पालनं कृतवान् । जिओ वाङ्गः कदापि स्वपितामहपितामहीभिः सह न निवसति ।
ली इत्यस्य निधनानन्तरं तस्य यूनिट् मृत्युलाभं, अन्त्येष्टिसहायतां च वाङ्ग ए इत्यस्य खाते स्थानान्तरितवती ।
जिओ वाङ्गः स्वस्य मातुलस्य वाङ्ग मौउजिया इत्यस्याः विरुद्धं मुकदमान् अकरोत्, यत् मृतस्य निकटबन्धुजनानाम् सामान्यसम्पत्तौ मृत्युलाभः, अन्त्येष्टिव्ययः च इति विश्वासः, ली इत्यस्य यूनिटेन निर्गतं मृत्युलाभं, अन्त्येष्टिव्ययञ्च विभक्तुं अनुरोधं कृतवान्
प्रतिवादी वाङ्ग मौजिया इत्यस्य मतं यत् मृत्युलाभानां वितरणस्य व्याप्तिः सर्वेषां निकटजनानाम् अपेक्षया जीवितानां मातापितृणां, जीवनसाथीनां, बालकानां च कृते भवितुम् अर्हति एकतः क्षियाओ वाङ्गस्य पिता वाङ्ग-ली-योः पूर्वं मृतः आसीत् । अपरपक्षे वाङ्ग जिया स्वपितुः वाङ्गस्य निधनानन्तरं स्वमातुः ली इत्यस्य परिचर्यायाः दायित्वं स्वीकृतवान्, ली इत्यस्य अन्त्येष्टिकार्यस्य च पालनं कृतवान् तथापि वादी जिओ वाङ्गः कदापि स्वस्य अग्रजद्वयेन सह न निवसति, न च गृहीतवान् वाङ्गस्य वा ली इत्यस्य परिचर्या । अतः वादी जिओ वाङ्गः उपनिवेशद्वारा ली इत्यस्य मृत्युलाभस्य विभाजनस्य अनुरोधं कर्तुं न शक्नोति ।
श्रवणानन्तरं शङ्घाई पुतुओ न्यायालयेन निर्णयः कृतः यत् वादी जिओ वाङ्गस्य पिता मृतस्य पूर्वं मृतः, मृतस्य जीवनकाले च वादी मृतेन सह न निवसति, मुख्यसमर्थनदायित्वं वा न निर्वहति, समर्थनं वा संरक्षणं वा नास्ति तेषां मध्ये सम्बन्धः अतः वादी जिओ वाङ्गः ली इत्यस्य नियोक्तुः जीवनकाले दत्तस्य मृत्युलाभस्य कृते उपनिवेशस्य दावान् कर्तुं न शक्नोति। अतः जनन्यायालयेन वादीनां मृत्युलाभविभागस्य दावस्य समर्थनं न कृतम् ।
वादी अवदत् यत् विभक्तमृत्युलाभस्य भागः मृतस्य नियोक्तुः जीवनकाले दत्तः अन्त्येष्टिव्ययः एव अन्त्येष्टिव्ययः मृतस्य बन्धुजनानाम् अन्त्येष्टिकार्याणां निबन्धनार्थं प्रासंगिक-एककैः प्रदत्तः एकप्रकारस्य आर्थिकक्षतिपूर्तिः भवति, ते च उत्तराधिकारस्य व्याप्तेः अन्तः न भवन्ति वादी अन्त्येष्टिव्यवस्थायां भागं न गृहीतवान् अतः अन्त्येष्टिव्ययविभाजनार्थं वादीनां दावाः समर्थिताः न भवेयुः
अन्ते शाङ्घाई-पुतुओ-न्यायालयेन वादीनां सर्वाणि दावानि अङ्गीकृतानि इति निर्णयः कृतः । प्रकरणस्य निर्णयानन्तरं द्वयोः पक्षयोः अपीलं न कृतम् अधुना प्रकरणं प्रचलति।