समाचारं

प्राचीनसङ्गीतस्य ओपेरास्य च स्वादनं कुर्वन्तु तथा च उत्तमजीवनस्य आनन्दं लभत, ताइवानस्य सांस्कृतिकविनिमयप्रतिनिधिमण्डलेन ८ तमे चीनीय ओपेरासंस्कृतिसप्ताहे भागः गृहीतः

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ सितम्बर् दिनाङ्के बीजिंग गार्डन् एक्स्पो इत्यस्य सनशाइन थिएटर् इत्यत्र अष्टमः चीनीयः ओपेरा संस्कृतिसप्ताहः भव्यतया उद्घाटितः । ताइवानदेशस्य काओहसिउङ्गतः सांस्कृतिकविनिमयप्रतिनिधिमण्डलेन अष्टमस्य चीनीय-ओपेरा-संस्कृति-सप्ताहस्य उद्घाटनसमारोहे भागः गृहीतः, प्रसिद्धैः ओपेरा-अभिनेतृभिः सह स्थले एव संवादः कृतः, चीनीय-ओपेरा-संस्कृतेः विमर्शात्मकः अनुभवः च कृतः

चीनी स्वप्न·चीनी आत्मा·नाटक प्रेम। चीनीय-ओपेरा-कला-प्रदर्शनार्थं महत्त्वपूर्ण-मञ्चत्वेन चीनीय-ओपेरा-संस्कृतेः सप्ताहः बहुवारं सफलतया आयोजितः अस्ति । आगन्तुकसमूहेन ललित-ओपेरा-प्रदर्शनी, बीजिंग, तियानजिन्-हेबेइ-नगरेभ्यः प्रसिद्धानां समागमः, स्थानीय-ओपेरा-प्रदर्शनानि, ओपेरा (कला) उद्योगस्य एक्स्पो, ओपेरा-समाज-प्रदर्शनानि च इत्यादीनां विषयगत-क्रियाकलापानाम् अवलोकनं कृतम्, तथा च ओपेरा-सप्ताहस्य उच्चस्तरस्य अनुभवः अभवत् यथा सर्वतोमुखेन बहुकोणरूपेण च व्यापकं कवरेजं कृत्वा राष्ट्रियसांस्कृतिकः कार्यक्रमः। आगन्तुकप्रतिनिधिमण्डलस्य सदस्यः पान ज़ु इत्यनेन उक्तं यत् ओपेरा चीनीयसंस्कृतेः महत्त्वपूर्णः भागः अस्ति, तथा च पारम्परिक ओपेरासंस्कृतेः प्रचारार्थं आयोजनस्य आयोजनेन अतीव उत्तमः भूमिका अस्ति।

ओपेरायां उद्यानं, उद्याने ओपेरा। गार्डन् एक्स्पो इत्यस्मिन् अद्वितीयाः उद्यानस्थानानि आगन्तुकसमूहे गहनं प्रभावं त्यक्तवन्तः । उद्याने गच्छन् भवतः प्रत्येकं कोणं नाटकेन परिपूर्णम् अस्ति। आगन्तुकसमूहस्य सदस्यः वू यूकी इत्यनेन उक्तं यत् सा ८ तमे ओपेरा संस्कृतिसप्ताहे भागं ग्रहीतुं बहु भाग्यशाली अस्ति तथा च विभिन्नलक्षणयुक्तानि ओपेरा उद्यानानि ओपेरा रोचमानानां कृते वास्तविकं श्रव्य-दृश्य-भोजम् अस्ति।

एकस्मिन् विमर्शात्मके अनुभवे ताइवानदेशस्य देशवासिनः ओपेरा-कलायां गभीरताम् निकटतया अनुभवितुं शक्नुवन्ति । आगन्तुकप्रतिनिधिमण्डलस्य सदस्या ली लियुन् इत्यनेन उक्तं यत् यदा सा गोङ्गस्य, ढोलकस्य च शब्दं श्रुत्वा ताइवानजलसन्धिस्य उभयतः समाना जातिः संस्कृतिः च अस्ति ताइवान जलडमरूमध्यस्य पक्षाः एकः परिवारः अस्ति यस्य रक्तं जलात् अधिकं घनम् अस्ति ओपेरा संस्कृतिसप्ताहस्य क्रियाकलापाः पार-जलडमरूमध्यस्य परस्पर-अवगमनस्य मञ्चरूपेण कार्यं कुर्वन्ति तथा च परस्परं प्रचारः एकं मञ्चं अवसरं च प्रदाति इति आशासे भविष्ये पक्षद्वयस्य मध्ये उत्तमं पारम्परिकसंस्कृतेः संयुक्तरूपेण उत्तराधिकारं प्राप्नुवन्तु।

अस्मिन् वर्षे ओपेरा सप्ताहः "बीजिंग लालटेन महोत्सवः" इत्यनेन सह आयोजितः, यत् बीजिंग-नगरस्य इतिहासे बृहत्तमः लालटेन-प्रदर्शनः अस्ति शास्त्रीयनाटकानि, अथवा चतुराईपूर्वकं ओपेरा-चित्रं संयोजयित्वा ताइवान-देशस्य देशवासिनः लालटेनस्य आनन्दं लब्धुं शक्नुवन्ति, चलचित्रस्य उद्यानदृश्यानां च मध्ये ओपेरा-गीतं श्रोतुं शक्नुवन्ति, चीनस्य उत्तम-पारम्परिक-संस्कृतेः आकर्षणस्य प्रशंसाम् कुर्वन्ति, अद्भुतजीवनस्य आनन्दं च लभन्ते .