समाचारं

चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य हेलोङ्गजियाङ्गप्रान्तीयसमितेः पूर्वउपाध्यक्षः ली हैताओः गृहीतः, तस्य आरोपः च अभवत् यत् सः "अन्धविश्वासात्मकक्रियाकलापैः संलग्नः अस्ति तथा च संगठनात्मकसेन्सरशिपस्य जानी-बुझकर विरोधं करोति" इति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारम् : १.ली हैताओ, पार्टी नेतृत्वसमूहस्य पूर्वसदस्यः चीनीयजनराजनैतिकपरामर्शदातृसम्मेलनस्य हेलोङ्गजियाङ्गप्रान्तीयसमितेः उपाध्यक्षः चसंदिग्धं घूसप्रकरणस्य राष्ट्रियपरिवेक्षकआयोगेन अन्वेषणं कृत्वा समीक्षायै अभियोजनाय च अभियोजकालये स्थानान्तरितम्। अधुना एव सर्वोच्चजनअभियोजकालयः कानूनानुसारंघूसस्य शङ्केन ली हैताओ इत्यस्य गृहीतुं निर्णयः. प्रकरणं अग्रे प्रक्रियायां वर्तते।

सार्वजनिकसूचनाः दर्शयति यत् ली हैताओ इत्यस्य जन्म सितम्बर १९६३ तमे वर्षे हेलोङ्गजियाङ्ग-नगरस्य बयान-नगरे अभवत्, सः प्रान्ते कार्यं कुर्वन् अस्ति तथा च हेइलोङ्गजियाङ्ग-प्रान्तीय-आर्थिक-व्यापार-आयोगस्य तथा प्रान्तीय-आर्थिक-आयोगस्य उपनिदेशकः, दलस्य सदस्यः च, उपसचिवः, मेयरः च इति कार्यं कृतवान् जियामुसी नगरदलसमितिः, डाक्सिङ्गनलिंग् प्रान्तीयसमितेः सचिवः इत्यादयः सः २०११ तमे वर्षे हेइलोङ्गजियाङ्गप्रान्तीयसर्वकारस्य महासचिवरूपेण कार्यं कृतवान्

२०१३ तमस्य वर्षस्य दिसम्बरमासे ली हैताओ इत्यस्य नियुक्तिः हेइलोङ्गजियाङ्ग-प्रान्तीयदलसमितेः महासचिवः अभवत् । २०१६ तमे वर्षे सः हेइलोङ्गजियाङ्ग प्रान्तीयदलसमितेः स्थायीसमितेः सदस्यः, उपराज्यपालः, प्रान्तीयदलसमितेः उपसचिवः, तत्सहकालं च प्रान्तीयराज्यस्वामित्वस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य दलसमितेः सचिवरूपेण च कार्यं कृतवान् ( यावत् २०१७ तमस्य वर्षस्य जूनमासे राजीनामा न दत्तवान्) ।

२०२२ तमस्य वर्षस्य जनवरीमासे ली हैताओ चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य हेइलोङ्गजियाङ्गप्रान्तीयसमितेः उपाध्यक्षः नियुक्तः । तस्मिन् एव वर्षे मेमासे सः प्रान्तीयदलसमितेः स्थायीसमितेः सदस्यत्वेन कार्यं न कृतवान् ।

२०२३ तमस्य वर्षस्य सेप्टेम्बरमासे ली हैताओ आधिकारिकतया घोषितवान् यत् सः अन्वेषणस्य अधीनः अस्ति ।

अर्धमासाधिकं पूर्वं अनुशासननिरीक्षणकेन्द्रीयआयोगस्य राष्ट्रियपरिवेक्षकआयोगस्य च जालपुटे चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य हेलोङ्गजियाङ्गप्रान्तीयसमितेः पूर्वसदस्यः उपाध्यक्षश्च ली हैताओ "द्विगुणं निष्कासितम्" इति घोषितम्।

अन्वेषणानन्तरं ज्ञातं यत् ली हैताओ स्वस्य आदर्शान् विश्वासान् च नष्टवान्, स्वस्य मूल-अभिप्रायं, मिशनं च त्यक्तवान्, संस्थायाः प्रति निष्ठावान्, अनैष्ठिकः च आसीत्अन्धविश्वासपूर्णक्रियासु संलग्नाः भवन्ति, संगठनात्मकसेन्सरशिपस्य जानी-बुझकर प्रतिरोधं कुर्वन्तु च

अष्टानां केन्द्रीयविनियमानाम् भावनां अवहेलयित्वा, विनियमानाम् उल्लङ्घनेन भोज्यभोजनानि, यात्रादिक्रियाकलापव्यवस्थाः चिरकालं यावत् स्वीकुर्वन्तु, निजीक्लबेषु प्रवेशं निर्गन्तुं च

संगठनात्मकसिद्धान्तानां उल्लङ्घनं, आवश्यकतानुसारं व्यक्तिगतविषयाणां सूचनां दातुं असफलता, संगठनात्मकवार्तायां समस्यानां यथार्थतया व्याख्यानं कर्तुं असफलता, अन्येषां कृते लाभं प्राप्तुं तथा च संवर्गस्य कार्मिककार्यस्य च सम्पत्तिं स्वीकुर्वन्तु

अखण्डतायाः तलरेखायाः उल्लङ्घनं भवति, अवैधरूपेण उपहारं, उपहारं, उपभोक्तृकार्डं च स्वीकुर्वन्ति, अधीनस्थ-एककानां व्यक्तिगतव्ययस्य प्रतिपूर्तिं कर्तुं, भुक्तिं च कर्तुं व्यवस्थां कुर्वन्ति, ज्ञातिव्यापारक्रियाकलापानाम् लाभं प्राप्तुं अधिकारस्य उपयोगं कुर्वन्ति, तथा च स्वस्थानप्रभावस्य उपयोगेन ज्ञातिजनानाम् अनुमोदनं, सहमतिः च भवति लाभं प्राप्तुं;

सः लोभी अतिशयोक्तिपूर्णः च अस्ति, सार्वजनिकशक्तिं व्यक्तिगतलाभस्य साधनरूपेण परिणमयति, धनस्य कृते शक्तिव्यवहारं करोति, परियोजनाविकासे, व्यापारसञ्चालने, कार्यसमायोजने इत्यादिषु अन्येषां लाभाय स्वस्थानस्य लाभं लभते, अवैधरूपेण विशालं स्वीकुर्वति च सम्पत्तिमात्राः ।

ली हैताओ इत्यनेन दलस्य राजनैतिक-अनुशासनस्य, संगठनात्मक-अनुशासनस्य, अखण्डता-अनुशासनस्य च गम्भीरतापूर्वकं उल्लङ्घनं कृतम्, येन गम्भीरः कार्य-उल्लङ्घनः अभवत् तथा च सः दलस्य १८ तमे राष्ट्रिय-काङ्ग्रेसस्य अनन्तरं निरोधं कर्तुं वा स्थगितुं वा न अस्वीकृतवान् तथा दुष्प्रभावः भवति, तस्य च भृशं दण्डः कर्तव्यः।