समाचारं

एकलक्षाधिकानि अवैध-अनलाईन-खातानि निरुद्धानि कुर्वन्तु, असामान्य-हित-कृते रक्त-रेखायां न पदानि स्थापयन्तु |

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रिपोर्ट्-अनुसारं, सार्वजनिकसुरक्षा-अङ्गाः अन्तर्जाल- "तण्डुल-वृत्ते" अराजकतायाः निवारणं, सुधारणं च महत् महत्त्वं ददति, विशेषतः "ग्रीष्मकालीन-सञ्चालनस्य" आरम्भेण सह, अन्तर्जाल-ट्रोल्-इत्यस्य उपरि घोर-दमनं निरन्तरं कर्तुं प्रासंगिकविभागैः सह कार्यं कुर्वन्ति यथा मात्रानियंत्रणं समीक्षा च, यातायात-धोखाधड़ी तथा "प्रशंसकवृत्त"-समूहैः क्रियमाणाः अन्ये प्रथाः च अवैध-अपराधाः सन्ति ये नागरिकानां व्यक्तिगत-सूचनाः उल्लङ्घयन्ति, यथा गुप्तरूपेण जनानां चलच्चित्रीकरणं, अनुसरणं च, निजीसूचनाः क्रयणं, विक्रयणं च यथा अफवाः प्रसारणं, निन्दनं, परस्परं अपमानं च इत्यादीनि ऑनलाइनहिंसकअपराधानि।

अस्मिन् वर्षे आरम्भात् ७०० तः अधिकानां सम्बद्धानां प्रकरणानाम् अन्वेषणं कृतम्, ८०० तः अधिकानां जनानां विरुद्धं आपराधिक-अभियोगः कृतः, २०० तः अधिकानां जनानां प्रशासनिकदण्डः, एकलक्षाधिकाः अवैध-अनलाईन-खाताः च निरुद्धाः अभवन्

पेरिस ओलम्पिकस्य समये जनसुरक्षा-अङ्गाः प्रासंगिक-अनलाईन-विकासानां विषये निकटतया ध्यानं दत्तवन्तः, समये एव उपायान् कृतवन्तः, तथा च क्रीडाक्षेत्रे "प्रशंसक-मण्डलानि" सम्बद्धानां ऑनलाइन-हिंसायाः अनेकानां प्रकरणानाम् अन्वेषणं, अन्वेषणं च कानूनानुसारं कृतवन्तः यथा अफवाः, मानहानिः, वाचिकप्रहाराः च ।

जनसुरक्षा-अङ्गैः प्रचार-अन्तर्जाल-सूचना, संस्कृति-पर्यटन-रेडियो-दूरदर्शन-आदि-विभागैः सह समन्वयं, सम्बद्धतां च सुदृढं कृतम्, सामान्यं कार्य-तन्त्रं स्थापितं, तथा च प्रभावीरूपेण वेबसाइट-मञ्चेभ्यः प्रासंगिक-संस्थाभ्यः च आग्रहः कृतः यत् ते प्रभावीरूपेण ऑनलाइन-प्रबन्धनं सुदृढं कुर्वन्तु तथा च "प्रशंसकवृत्त" समूहस्य अफलाइनव्यवहाराः । अस्मिन् वर्षे आरम्भात् २३०० तः अधिकाः बृहत्-प्रमाणेन सांस्कृतिक-कला-प्रदर्शनानि सुरक्षिततया सुचारुतया च आयोजितानि सन्ति ।

अग्रिमे चरणे सार्वजनिकसुरक्षाअङ्गाः ऑनलाइन "तण्डुलवृत्त" इत्यनेन सम्बद्धानां अवैध-आपराधिक-क्रियाकलापानाम् उपरि कठिन-दमनं निरन्तरं करिष्यन्ति |.

मनोरञ्जन-स्व-माध्यमाः अवैध-कार्यक्रमेषु संलग्नाः भवन्ति यथा प्रशंसकसमूहेषु मौखिक-दुर्व्यवहारः, अवैध-सामग्री-सङ्ग्रहः यथा दुष्ट-कलाकारानाम् रक्षणं, शिकायतां विषये शिकायतुं, पुनरागमनाय गति-निर्माणं च ... अन्तिमेषु वर्षेषु मनोरञ्जन-उद्योगेन सह उद्योगस्य निरन्तर-विकासेन सह उपसंस्कृतेः रूपेण "फैन्क्वान्-संस्कृतेः" अन्तर्जालस्य व्यापकं ध्यानं प्राप्तम्, तस्याः विशालः प्रशंसकवर्गः च विविधान् सामाजिकविषयान्, आयोजनान् च प्रेरितवान्

एकदा "तण्डुलवृत्तम्" तत् "विचित्रवृत्तम्" नासीत् यस्य विषये जनाः वदन्ति स्म । "प्रशंसकवृत्तस्य" सदस्यानां पहिचानः सामान्यभावनानां आधारेण भवति, तेषां लक्ष्याणि अत्यन्तं सुसंगतानि सन्ति, तेषां संगठनात्मकसंयोजनक्षमता, सहकारिकार्यक्षमता, जनमतस्य उत्तेजकशक्तिः च सन्तिअनेकसामाजिकसार्वजनिककार्येषु "तण्डुलवृत्तम्" इति समूहः सकारात्मकशक्तिं प्रसारयति, देशभक्तिभावनाः च प्रेरयति, "तण्डुलमण्डले" बालकाः प्रौढाः इति बहवः जनाः शोचन्ति स्म ।

परन्तु तस्य विशालशक्तेः कारणात् "तण्डुलवृत्ताः" इत्यादयः दुष्टव्यवहाराः अपि दृष्टाः ये परस्परं विदारयन्ति, जनजागरूकतायाः तलरेखां च ताजगीं कुर्वन्ति तस्य हानिविषये पर्याप्तरूपेण सतर्काः भवितुं आवश्यकम्।"तण्डुलवृत्ते" अराजकतायाः प्रसारः, उपरिष्टात्, प्रशंसकानां सामूहिकः अचेतनः व्यवहारः अस्ति, परन्तु पर्दापृष्ठे प्रशंसकानां वेषं धारयन्तः बहवः "नर्तकाः" सन्ति तेषां हितानाम् अग्रे।

परस्परं कलहं कुर्वन्ति वा, समर्थनार्थं धनसङ्ग्रहं कुर्वन्ति वा, युद्धानि वा दुर्भावनापूर्णविपणनं वा प्रेरयन्ति वा, एते सर्वे उल्लङ्घनानि सन्ति येषां प्रबन्धनस्य उपेक्षा एकदा भवति चेत्, एते खाताः साइबरस्पेस् a smoky इति तीव्रताम् अवाप्नुयुः वातावरणम् । दुष्टकलाकानां रक्षणं, शिकायतां शिकायतुं, पुनरागमनस्य गतिनिर्माणं च अस्वीकार्यम् ।

अस्मिन् समये लोकसुरक्षामन्त्रालयेन एकलक्षाधिकानि अवैधखातानि निरुद्धानि तेषां सह सर्वथा अन्यायं विना व्यवहारः कृतः। एतत् प्रासंगिकलेखानां कृते अपि जागरणं ध्वन्यते ।

तस्मिन् एव काले, २.लोकसुरक्षामन्त्रालयेन केषाञ्चन प्रशंसकानां मित्राणां च स्मरणं कृतं यत् ते अन्येषां सम्मानं कुर्वन्तु, कानूनस्य ज्ञात्वा तस्य पालनं कुर्वन्तु, तर्कसंगततया नागरिकतया च ताराणां अनुसरणं कुर्वन्तु, संयुक्तरूपेण च स्वस्थं, सभ्यं, सामञ्जस्यपूर्णं च ऑनलाइन-सामाजिक-वातावरणं निर्मातुम्।

यदा जालशासनं न सम्पन्नं भवति तदा यदि वयं दीर्घकालं बहुधा गृह्णामः, बहुधा गृह्णामः, गृह्णामः च तर्हि अवैधसामग्री बहु न्यूनीभवति।