समाचारं

महाविद्यालयस्य छात्राः "ताईपर्वतस्य आरोहणार्थं" अंशकालिकरूपेण कार्यं कुर्वन्ति, तेषां लोकप्रियतायाः पृष्ठतः गरजं परिहरितुं आवश्यकता वर्तते

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

त्वं पर्वतस्य शिखरे भविष्यसि, त्वं च पर्वतस्य विहङ्गमदृश्यं प्राप्स्यसि । युगपर्यन्तं ताईपर्वतः असंख्याकाः पर्यटकाः, पर्वतारोहण-उत्साहिणः च अस्य आव्हानं कर्तुं आकृष्टाः सन्ति । तथापि ताइशानपर्वतं सर्वे सफलतया सम्पन्नं कर्तुं न शक्नुवन्ति । ताईपर्वतस्य आरोहणात् पूर्वं अहं सर्वदा ताईपर्वतस्य आरोहणस्य अनन्तरं लघुः व्यक्तिः इति अनुभवामि स्म किन्तु ताईपर्वतस्य परिचयं कर्तुं न शक्नोमि ताईपर्वतस्य आरोहणे जनानां सहायतार्थं नूतनः व्यवसायः लोकप्रियः भवति - ताईपर्वतस्य आरोहणस्य संगतिः ।

याङ्गत्से इवनिङ्ग् न्यूज इत्यस्य अनुसारं अधुना एव शाण्डोङ्ग-प्रान्तस्य ताइ’आन्-नगरे महाविद्यालयस्य छात्रेषु ताई-पर्वते पर्वतारोहणसहचररूपेण अंशकालिकरूपेण कार्यं कर्तुं लोकप्रियं जातम् ताईपर्वतस्य शिखरस्य आरोहणं पूर्णं कर्तुं दुर्बलशारीरिकशक्तियुक्तानां जनानां सहायार्थं विनिर्मितम् । ताईपर्वते पर्वतारोहणसहचररूपेण अंशकालिकरूपेण कार्यं कुर्वती बालिका जिओ चेन् इत्यस्याः कथनमस्ति यत् सप्ताहान्ते आरोहणं न केवलं व्यायामं कर्तुं शक्नोति अपितु जीवनव्ययमपि अर्जयितुं शक्नोति। सा स्वस्य सामाजिकलेखस्य माध्यमेन ताइशन् क्लाइम्बिंग् इत्यस्य महाविद्यालयस्य छात्रसंस्करणं निर्मितवती, तत्र ४० तः अधिकाः स्थानीयमहाविद्यालयस्य छात्राः सम्मिलिताः सन्ति । जिओ चेन् इत्यस्य "कार्यक्रमः" अतीव कठिनः अस्ति, राष्ट्रियदिवसस्य अवकाशः पूर्वमेव पूर्णः अस्ति, नवम्बरमासपर्यन्तं नियुक्तयः निर्धारिताः सन्ति ।

एतादृशः लोकप्रियः अनुरक्षणः कीदृशाः सेवाः प्रदाति ? ग्रीष्मकालीनावकाशात् आरभ्य सहचरानाम् आरोहणं कुर्वन् जिओ चेन् मुख्यतया एकैकं सेवां प्रदाति, जालस्य परिहाराय स्थानीयरीतिरिवाजान्, भोजनं, निवासस्थानं च प्रवर्तयिष्यति इति अवदत्। सहचराः पर्वतारोहिणः पर्यटकानाम् छायाचित्रं ग्रहीतुं चेक-इनं च कर्तुं अपि साहाय्यं करिष्यन्ति ते दृश्यस्थानैः दृष्टिकोणैः च परिचिताः सन्ति, छायाचित्रस्य, छायाचित्रस्य च तुलनां कर्तुं शक्नुवन्ति, पश्चात् निःशुल्कं छायाचित्रसम्पादने च सहायतां करिष्यन्ति। आरक्षणप्रक्रियायां ते सेवाप्रदानाय पर्यटकैः सह पूर्णतया संवादं करिष्यन्ति। महाविद्यालयस्य छात्रैः सह अंशकालिकं पर्वतारोहणं मुख्यतया सप्ताहान्ते तेषां अवकाशसमयस्य उपयोगं करोति दिने ३५० युआन्, रात्रौ आरोहणस्य कृते ४५० युआन् च ।

ताइशान-सह-पर्वतारोहणं केवलं एकः प्रकारः सहचर-अर्थव्यवस्था अस्ति, या अन्तिमेषु वर्षेषु उद्भूतः अस्ति, अस्मिन् आर्थिक-प्रतिरूपे जनानां सामाजिकं मिलितुं लक्ष्यं कृत्वा गपशपं, सह-शॉपिङ्ग्, सह-यात्रा, सह-चिकित्सा, सह-आरोहणं इत्यादयः सन्ति, परन्तु एतेषु एव सीमिताः न सन्ति तथा भावनात्मक आवश्यकताएँ। सहचर-अर्थव्यवस्थायाः उदयः आधुनिकजीवने जनानां सामाजिक-भावनात्मक-आवश्यकतानां वर्धमान-विभागित-व्यक्तिगत-सामाजिक-भावनात्मक-आवश्यकतानां प्रतिबिम्बं करोति ।

प्रासंगिकाः जनाः सूचितवन्तः यत् भविष्ये यः कोऽपि परस्य व्यक्तिं सहचरताप्रक्रियायां प्रचुरं भावनात्मकं पोषणं दातुं शक्नोति, परस्य व्यक्तिं अधिकं सुरक्षितं, आरामं, सुखी च अनुभवितुं शक्नोति, सः अन्येषां जेबं नियन्त्रयितुं शक्नोति। इदं क्षेत्रं स्वतन्त्रवृत्तेः विकासाय अतीव उपयुक्तम् अस्ति वर्तमानकाले यदा रोजगारस्य दबावः अतीव अधिकः भवति तदा एतत् करियरनियमानां विषये बहवः जनानां कृते बहुमूल्यं सन्दर्भं प्रदातुं शक्नोति।

तदपि ताइशान्-आरोहणं अतीव लोकप्रियम् अस्ति, परन्तु अद्यापि भवद्भिः वज्रपातस्य परिहाराय सम्भाव्यजोखिमानां परीक्षणं करणीयम् ।

भवता सह आरोहणं केवलं गपशपं न भवति। ताईपर्वतस्य भूभागः तीव्रः, मौसमः परिवर्तनशीलः, दुर्घटनाः च सर्वदा अप्रत्याशितरूपेण भवन्ति । यदि पर्यटकाः स्वयमेव पर्वतम् आरोहन्ति तर्हि दुर्घटनायाः दोषं अन्येषां दोषं दातुं कठिनं भवति (यावत् दृश्यस्थाने सुरक्षापरिहाराः न स्थापिताः सन्ति तथा च सुरक्षास्मरणं न दत्तं तथापि यदि पर्यटकाः आरोहणसहचरं नियोक्तुं धनं ददति तर्हि एकवारं)। दुर्घटना भवति, विवादाः अवश्यमेव उत्पद्यन्ते, आरोहणसहचरानाम् आवश्यकता भवितुम् अर्हति । अन्धकारे निगूढः भूमिबानः इव अस्ति यः कदापि विस्फोटं कर्तुं शक्नोति।

आरोहणं एकः उदयमानः घटना अस्ति यस्याः प्रासंगिकनियमानां नियमानाञ्च अभावः भवति एकदा विवादः उत्पद्यते तदा निर्णयार्थं स्पष्टाः मानकाः न सन्ति । यथा यथा अधिकाः जनाः सहचर्यारोहणे प्रवृत्ताः भवन्ति तथा तथा स्पर्धा तीव्रा भवितुम् अर्हति तथा च काश्चन समस्याः अनिवार्यतया उत्पद्यन्ते यथा लसत् वनं सम्यक् योजनां प्रबन्धनं च विना सहजतया अव्यवस्थितं भवितुम् अर्हति

तदतिरिक्तं सहचर-अर्थव्यवस्था कदाचित् सीमां नष्टं कृत्वा सीमाहीनं भवति । यथा, केषुचित् ऑनलाइन-मञ्चेषु केचन "क्रीडासहचराः" सेवाः उपयोक्तृभिः सह क्रीडां कर्तुं प्रवृत्ताः भवन्ति, परन्तु वस्तुतः अन्यायपूर्णसेवाः प्रदास्यन्ति । केचन निजीनाट्यगृहाणि अपि सन्ति येषु "एकत्र चलच्चित्रं द्रष्टुं" इति बैनरस्य उपयोगः भवति, परन्तु वस्तुतः ते यौनव्यापारे संलग्नाः सन्ति । नूतनसहचरसेवारूपेण क्रौलिंग् इत्यनेन अपि एतादृशाः प्रश्नाः अवश्यमेव उत्पद्यन्ते । यदि कोऽपि महाविद्यालयस्य छात्रस्य अभिनयं कृत्वा आरोहणस्य नामधेयेन फ्रिन्ज् सेवां प्रदाति तर्हि तस्य परिभाषा कथं दण्डिता च भविष्यति? सहचरानाम् स्वस्थविकासः सुनिश्चित्य एतादृशानां खानिनां परिहारस्य आवश्यकता वर्तते। इति