समाचारं

देशे बहवः स्थावरजङ्गमकम्पनयः मूल्यवृद्धेः घोषणां कृतवन्तः किं अधिकाः स्थावरजङ्गमकम्पनयः तस्य अनुसरणं करिष्यन्ति वा?

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केन्द्रीयसमित्याः राजनैतिकब्यूरो-समागमेन प्रथमवारं प्रस्तावितं यत् "अस्माभिः पतनं त्यक्त्वा स्थिरं कर्तुं स्थावरजङ्गम-विपण्यस्य प्रचारः करणीयः" इति, मूल्य-प्रतिश्रुति-मूल्यवृद्धेः विषये विपण्यां नित्यं स्वराः अभवन् २८ सितम्बर् दिनाङ्के हेनान्-नगरस्य एकया रियल एस्टेट्-कम्पनी २% मूल्यवृद्धेः घोषणां कृतवती अतः सिचुआन्-नगरस्य बहवः रियल एस्टेट्-कम्पनयः अपि मूल्यवृद्धेः घोषणां कृतवन्तः, तथा च केन्द्रीय-उद्यमः पोली-इत्यनेन "मूल्य-गारण्टी-योजना" आरब्धा
हेनान्, सिचुआन्-नगरयोः बहवः स्थावरजङ्गमकम्पनयः मूल्यानि वर्धितवन्तः
२८ सितम्बर् दिनाङ्के हेनान् स्थानीय अचलसंपत्तिकम्पनी हेनान् ज़ुओकाई रियल एस्टेट् कम्पनी लिमिटेड् इत्यनेन एकं दस्तावेजं जारीकृतम् यत् ३० सितम्बर् दिनाङ्के २४:०० वादनात् आरभ्य तस्याः एवरग्रीन जिन्शुइचेन्युआन् परियोजनायां विक्रयणार्थं सम्पत्तिषु मूल्येषु २% वृद्धिः भविष्यति (प्रायः ३०० युआन्/ वर्गमीटर्)।
दस्तावेजे उल्लेखितम् अस्ति यत् एवरग्रीन·जिंशुई चेन्युआन परियोजनायाः निर्माणकार्यं व्यवस्थितरूपेण प्रचलति सम्पूर्णा अवधिः समाप्तः भवितुम् अर्हति तथा च गौणसंरचना अर्ध-विद्यमान-आवास-विक्रयणस्य शर्ताः प्राप्ता अस्ति, तथा च परियोजनानिर्माणनिधिः पर्याप्तः अस्ति तथा च समूहस्य माध्यमेन नकदप्रवाहः स्थिरः अस्ति बहुविधनिरीक्षणानाम् निर्णयानां च अनन्तरं समूहस्य संचालनप्रबन्धनकेन्द्रे विपणनप्रबन्धनकेन्द्रे च विशेषतया प्रमुखा अस्ति समूहस्य प्रमुखा गारण्टीकृतमूल्यपरियोजनारूपेण सदाबहारः जिन्शुई चेन्युआन् परियोजना ३० सितम्बर २०२४ तः २४ : ०० पर्यन्तं प्रभावी भविष्यति, विक्रयणार्थं सम्पत्तिमूल्यानि २% वर्धितानि।
पूर्वं २० सितम्बर् दिनाङ्के चेङ्गडु जियाहेक्सिङ्ग् रियल एस्टेट् डेवलपमेण्ट् कम्पनी लिमिटेड् इति नामकं रियल एस्टेट् कम्पनी अचानकं एकं दस्तावेजं जारीकृतवती यत् विक्रयणार्थं सर्वेषां आवासीयपरियोजनानां यूनिट् मूल्येषु २% वृद्धिं करिष्यति इति
"जिआहेक्सिंग् रियल एस्टेट् समूहस्य अन्तर्गतं विक्रयणार्थं सर्वेषां आवासीयपरियोजनानां मूल्यवृद्धेः घोषणा" इति शीर्षकेण अस्मिन् दस्तावेजे चेङ्गडु जियाहेक्सिंग् इत्यनेन समूहस्य परियोजनाकम्पनीभ्यः, वित्तविभागाय, विपणनविभागाय, तथा च बहुसंख्यकसम्पत्तिस्वामिभ्यः अवदत् ये गृहाणि क्रेतुं इच्छन्ति, comprehensively considering the current situation in chengdu रियल एस्टेट मार्केट गतिशीलता तथा विकासस्य निर्माणस्य च व्ययस्य इत्यादीनां कारकानाम् कारणात् समूहकम्पनीयाः निदेशकमण्डलेन अध्ययनं कृत्वा निर्णयः कृतः यत् अक्टोबर् १ दिनाङ्कात् आरभ्य समूहस्य सहायककम्पनीनां सर्वाणि (५) यथा "जियाहे हुआफु", "जियाहे बिन्हु गीत" तथा "जिंशा यिपिन्" भविष्यति विक्रयणार्थं सम्पत्तिषु एककमूल्ये २% वृद्धिः अभवत्।
मीडिया-सञ्चारमाध्यमानां अनुसारं संवाददातारः लिआन्जिया-इत्यत्र दृष्टवन्तः यत् "जियाहे हुआफु", "जिआहे बिन्हु सोङ्ग" तथा "जिंशा यिपिन्" इत्यत्र नवीनगृहानां सन्दर्भ औसतमूल्यानि क्रमशः १४,००० युआन्/वर्गमीटर्, २३,००० युआन्/वर्गमीटर्, ३२,५०० युआन्/ वर्गमीटर् । अस्य अनुमानस्य आधारेण एतेषु त्रयेषु सम्पत्तिषु प्रतिवर्गमीटर् नूतनगृहस्य मूल्यं क्रमशः २८० युआन्, ४६० युआन्, ६५० युआन् च वर्धयिष्यति
अवगम्यते यत् २७ सितम्बर् दिनाङ्कपर्यन्तं चेङ्गडुनगरे त्रीणि रियल एस्टेट् कम्पनयः सन्ति येषु आधिकारिकतया यूनिट् मूल्यवृद्धेः घोषणा कृता अस्ति, यथा सिचुआन् झोङ्गमाओ रियल एस्टेट डेवलपमेण्ट् कम्पनी लिमिटेड, चेङ्गडु जियाहेक्सिङ्ग् रियल एस्टेट डेवलपमेण्ट् कम्पनी लिमिटेड्, चेङ्गडु वेस्ट् च jinsha ludao real estate development co., ltd. उभौ घोषितवन्तौ यत् अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य कम्पनीयाः विक्रयणार्थं परियोजनासु विक्रयणार्थं सर्वेषां सम्पत्तिनां यूनिट्-मूल्यानि २% वर्धितानि भविष्यन्ति।
राज्यस्वामित्वयुक्तः उद्यमः पोली इत्यनेन “मूल्यप्रतिश्रुतियोजना” प्रारभ्यते
यदि उपर्युक्ताः अचलसम्पत्कम्पनयः स्वमूल्यानि वर्धयन्ति तर्हि केन्द्रीय उद्यमाः लाभस्य गारण्टीं दत्त्वा स्वमूल्यानां रक्षणं करिष्यन्ति।
२६ सितम्बर् दिनाङ्के केन्द्रीय उद्यमस्य पोली डेवलपमेण्ट् इत्यस्य अन्तर्गतं बहुनगरीयपरियोजनानां कृते “गारण्टीकृतमूल्ययोजनानां” घोषणायाः विषये वार्ता बहुधा प्रसारिता आसीत्
यथा, वेन्झौ पोली इत्यस्य सहायककम्पनी पोली तियानजुन् परियोजना इत्यनेन घोषितं यत् “यदि तियानजुन परियोजनायां समानानि गृहाणि (केवलं आवासीयानि) पश्चात् छूटेन ऑनलाइन विक्रीयन्ते यत् क्रेतुः विद्यमानस्य छूटस्य (पञ्जीकृतमूल्यस्य तुलने) न्यूनं भवति, तर्हि अतिरिक्त सम्पत्तिशुल्कं पार्किङ्गस्थानानि च उपहाररूपेण दत्तानि भवितुम् अर्हन्ति
xi'an poly, sichuan poly, jinan poly, chengdu poly, and guangdong poly इत्येतयोः केषुचित् परियोजनासु अपि एतादृशाः प्रतिबद्धताः एकत्रैव प्रचारिताः सन्ति उदाहरणार्थं, xi'an poly इत्यनेन "महान् क्रीणीत, चिन्ता-रहित-विनिमयस्य आनन्दं च लभत; पुरातनस्य आदान-प्रदानं कुर्वन्तु" इति new, save up to 100,000 yuan", सिचुआन् पोली पोली इत्यस्य २० तः अधिकाः परियोजनाः वर्तमानकाले विक्रयणार्थं स्थापिताः मूल्यप्रतिश्रुतियोजनानां प्रारम्भे भागं गृहीतवन्तः यथा "आगामिवर्षपर्यन्तं मूल्यस्य गारण्टी, चिन्ता विना उत्तमं गृहं क्रेतुं, उच्चमूल्यानां न्यूनमूल्यानां आदानप्रदानं च मूल्यानि, महत्क्रयणार्थं च 'मूल्यं दत्त्वा'।"
जनसूचनानुसारं सितम्बरमासस्य मध्यभागे एव गुआङ्गझौ पोली इत्यनेन गोल्ड नाइन एण्ड् सिल्वर टेन् “गारण्टेड् प्राइस प्लान्” इति प्रारब्धम् ।
अधिकानि सम्पत्तिः भागं गृह्णन्ति वा ?
उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् मूल्यप्रतिश्रुतिः मूल्यवृद्धिः च द्वौ अपि निगमविपणनपद्धतौ स्तः, ये वाणिज्यिकगृहस्य शुद्धिकरणं प्रवर्धयितुं, आवासमूल्यापेक्षां स्थिरीकर्तुं, उद्योगविकासविश्वासं च प्रसारयितुं साहाय्यं कुर्वन्ति
ग्वाङ्गडोङ्ग प्रान्तीयनगरनियोजनसंस्थायाः आवासनीतिसंशोधनकेन्द्रस्य मुख्यशोधकः ली युजिया अवदत् यत् यदि प्रमुखकम्पनयः "मूल्यानां गारण्टी" "अकारणं जाँच" च अग्रणीः भवन्ति तर्हि आपूर्तिपक्षस्य मूल्यं स्थिरीकर्तुं साहाय्यं करिष्यति। अद्यतनकाले आवासमूल्यानां न्यूनतायाः कारणं बहुधा मूल्यानि न्यूनीकर्तुं स्थावरजङ्गमकम्पनीनां मध्ये स्पर्धा अस्ति, येन विपण्यं प्रतीक्षां करोति, आवासमूल्यानां पतनं निरन्तरं भविष्यति इति प्रत्याशायाः कारणतः। एतेन न केवलं विपण्यविक्रयस्य हानिकारकं भवति, अपितु गृहमूल्यानां पतनस्य अपेक्षा अपि दुर्गता भवति ।
किं अधिकाः सम्पत्तिः प्रवृत्ताः भविष्यन्ति ? लियू शुई इत्यस्य मतं यत् यदि "गारण्टीकृतमूल्यं" योजनां कार्यान्वितं कम्पनीं विपणननिवृत्तिप्रभावाः उत्तमाः सन्ति तर्हि अन्याः स्थावरजङ्गमकम्पनयः अपि तस्य अनुसरणं कर्तुं शक्नुवन्ति, परन्तु एतेन अचलसम्पत्कम्पनीनां विपण्यप्रवृत्तिग्रहणस्य क्षमतायाः, स्वपरियोजनायां तेषां विश्वासस्य च परीक्षणं भविष्यति उत्पादाः।
स्रोत/अपस्ट्रीम न्यूजफोटो/गुआंगझौ दैनिक नवीनपुष्पनगर संवाददाता: मो weinongगुआंगझौ दैनिक नवीन फूल शहर सम्पादक: झाओ जिओमान
प्रतिवेदन/प्रतिक्रिया