समाचारं

३.३ अरब युआन् पूंजीवृद्ध्या वेइलाई पुनः अनहुई इत्यस्मात् समर्थनं प्राप्तवान्!प्रथमविमोचनम्

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक / डोंग युकिंग

२९ सितम्बर् दिनाङ्के एनआईओ इत्यनेन घोषितं यत् एनआईओ होल्डिङ्ग्स् कम्पनी लिमिटेड् इत्यस्य त्रयाणां विद्यमानभागधारकाणां सह सहकार्यं करिष्यति - हेफेई जियानहेङ्ग् न्यू एनर्जी ऑटोमोबाइल इन्वेस्टमेण्ट् फण्ड् पार्टनरशिप (सीमित साझेदारी), अनहुई उच्च-प्रौद्योगिकी उद्योग इन्वेस्टमेण्ट् कम्पनी लिमिटेड्, एसडीआईसी च इन्वेस्टमेण्ट् इन्वेस्टमेण्ट् मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यनेन रणनीतिकनिवेशसम्झौते हस्ताक्षरं कृतम् । सम्झौतेः अनुसारं रणनीतिकनिवेशकाः एनआईओ चीनस्य नवनिर्गतशेयरस्य सदस्यतां ग्रहीतुं 3.3 अरब आरएमबी नकदरूपेण निवेशं करिष्यन्ति, एनआईओ चीनस्य नवनिर्गतशेयरस्य सदस्यतां प्राप्तुं 10 अरब आरएमबी नकदरूपेण अपि निवेशं करिष्यति।

२०२० तमे वर्षे सहकार्यस्य अनन्तरं एनआईओ-इत्यस्य स्थानीयनिवेशक्षेत्रस्य विस्तारः अस्मिन् वर्षे अगस्तमासस्य मध्यभागे एनआईओ-इत्यस्य द्वितीयस्य ब्राण्ड्-लेडो-एल६०-इत्यस्य प्रथमं सामूहिक-उत्पादितं वाहनम् अस्ति हेफेई, अन्हुई इत्यत्र प्रसारितः आसीत् । समाचारानुसारं लेडो एल६० इत्यस्य प्रक्षेपणानन्तरं तस्य आदेशाः अपेक्षिताम् अतिक्रान्ताः, राष्ट्रव्यापिरूपेण वितरणं च २८ सितम्बर् दिनाङ्के आरब्धम् ।

०१ अनहुइतः पुनः आशीर्वादं प्राप्तवान्

यद्यपि अग्रणीशिबिरे सम्मिलितम् अस्ति तथापि वेइलै राजधानीविपण्ये "धनं अन्वेष्टुं" इति स्थितिः अस्ति ।

आईटी ऑरेन्ज् इत्यनेन दर्शितं यत् वेइलाई इत्यनेन स्थापनायाः अनन्तरं कुलम् १७ वित्तपोषणं कृतम् अस्ति, येषु १० २०१८ तमे वर्षे आईपीओ-पश्चात् अभवत् ।

वेइलाई-नगरस्य वित्तपोषण-इतिहासस्य अत्यन्तं महत्त्वपूर्णं वित्तपोषणं हेफेइ-सम्बद्धम् अस्ति ।

२०१९ तमे वर्षे अन्तर्राष्ट्रीयस्थितौ परिवर्तनेन अमेरिकी-शेयर-बजारे मन्दता अभवत् , विद्युत्वाहनानां कृते सर्वकारीयसहायतायां कटौती कृता आसीत्

पश्चात् ली बिन् साझां कृतवान् यत् अस्मिन् वर्षे सः राजधानीसहायतां प्राप्तुं देशस्य सर्वत्र यात्रां कृतवान्, हेफेइ च १९तमं नगरं ली बिन् इत्यनेन प्राप्तम् आसीत् ।

पक्षद्वयस्य सम्पर्कस्य अनन्तरं हेफेई इत्यनेन एनआईओ इत्यस्य विषये गहनं शोधं मूल्याङ्कनं च कृत्वा अन्ततः कार्यवाही कर्तुं निर्णयः कृतः ।

२०२० तमस्य वर्षस्य एप्रिलमासे वेइलै चीन-प्रकल्पे आधिकारिकतया हस्ताक्षरं कृतम्, हेफेइ इत्यनेन तस्मिन् ७ अर्ब आरएमबी-रूप्यकाणां निवेशः कृतः । तत्कालीनस्य वेइलायस्य कृते एतत् महत्त्वपूर्णम् आसीत्, अपितु वेइलाई इत्यस्य कृते अनुसंधानविकासस्य उत्पादनस्य च आधारस्य स्थापनायां, जियाङ्गहुआई आटोमोबाइल इत्यादिभिः स्थानीयैः उद्योगशृङ्खलाकम्पनीभिः सह सहकार्यं गभीरं कृतवान्, वेइलाई इत्यस्य अनन्तरं विकासस्य आधारः अपि स्थापितः विकासेन आधारः स्थापितः।

यथा एनआईओ इत्यनेन हेफेई आर्थिकविकासक्षेत्रे चीनमुख्यालयः निवसति, तदनन्तरं एनआईओ इत्यनेन अनुसंधानविकासः, विक्रयसेवाः, अनुसंधानविकासः, प्रमुखघटकानाम् निर्माणं च, स्वायत्तवाहनचालनं च इत्यादीनां अनेकानाम् मूलव्यापारसंस्थानां स्थापना वा स्थानान्तरणं वा सम्पन्नम्

ततः परं चीनदेशे नूतनानां ऊर्जावाहनानां विकासः अपेक्षितापेक्षया दूरं वेगेन वर्धितः । एनआईओ-निवासेन हेफेइ-संस्थायाः नूतन-ऊर्जा-वाहन-उद्योगस्य प्रतिष्ठा शीघ्रमेव स्थापिता अस्ति ।

२०२३ तमे वर्षे हेफेई नवीन ऊर्जा वाहन उद्योगस्य समूहोद्यमानां राजस्वं ३५० अरब युआन् यावत् भविष्यति । नवीन ऊर्जावाहनानां वार्षिकं उत्पादनं ७४६,००० यूनिट् यावत् अभवत्, यत् वर्षे वर्षे १.४३ गुणा वृद्धिः अभवत्, यत् राष्ट्रियकुलस्य ८% अधिकं भागं भवति, उत्पादनं च देशस्य शीर्षपञ्चनगरेषु स्थानं प्राप्तवान्

०२ एनआईओ’s profit torture इति

मूलप्रश्ने पुनः आगत्य दशवर्षेभ्यः स्थापितं वेइलाई अद्यापि धनसङ्ग्रहं किमर्थं करोति ?

अस्मिन् वर्षे सितम्बरमासस्य ५ दिनाङ्के वेइलाई इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशितम् यत् राजस्वं वितरणमात्रा च द्वौ अपि नवीनं उच्चतमं स्तरं प्राप्तवान्, शुद्धहानिः च वर्षे वर्षे १६.७% महत्त्वपूर्णतया संकुचिता। अस्मिन् त्रैमासिके एनआईओ-संस्थायाः वितरणस्य परिमाणम् अपि उत्तमम् आसीत्, यत्र वर्षे वर्षे १४३.९% वृद्धिः अभवत् । तदतिरिक्तं एनआईओ इत्यनेन चतुर्णां मासानां कृते क्रमशः २०,००० यूनिट्-अधिकं मासिकं वितरण-मात्रायां औसतं प्राप्तम् ।

नित्यं सकारात्मकं भवति चेदपि प्रत्येकं एनआईओ वित्तीयप्रतिवेदनं प्रकाशयति तदा सर्वदा एकः मूलप्रश्नः उद्भवति - एनआईओ कदा लाभप्रदः भविष्यति?

विशेषतः २०२३ तमे वर्षे एनआईओ इत्यस्य ईटी५ कूप इत्यस्य वितरणं कर्तुं कठिनता अस्ति एनआईओ इत्यस्य विक्रये न्यूनता गतवर्षस्य अन्ते तीव्रः न्यूनता। तस्मिन् समये उद्योगेन एनआईओ-संस्थायाः उच्च-अनुसन्धान-विकास-विक्रय-व्ययस्य विषये बहवः प्रश्नाः उत्थापिताः, यत्र वार्षिक-अनुसन्धान-विकास-विक्रय-व्ययः १० अरब-अधिकः आसीत्

तस्मिन् समये शीघ्रं धनं निष्कासयितुं वेइलै मूल्ययुद्धे सम्मिलितः, येन तस्य विक्रयपरिमाणं वर्धितम् । तस्मिन् वर्षे जुलैमासे एनआईओ इत्यनेन अबुधाबी-नगरस्य सार्वभौमकोषस्य cyvn इत्यस्मात् ७३८.५ मिलियन अमेरिकी-डॉलर्-रूप्यकाणां रणनीतिक-इक्विटी-निवेशः प्राप्तः । दिसम्बरमासे cyvn इत्यनेन पुनः एनआईओ इत्यस्मिन् प्रायः २.२ अरब अमेरिकीडॉलर् निवेशः कृतः, येन एनआईओ इत्यस्य नकदभण्डारस्य महती पूरकता अभवत् ।

वेइलायः आन्तरिकरूपेण दीर्घकालीनवादस्य अनुसरणं कर्तुं आग्रहं कृतवान् अस्ति तथा प्रौद्योगिकी-गहनः अयं सघनः, प्रतिभा-गहनः उद्योगः अस्ति यस्य औद्योगिकशृङ्खला अतीव दीर्घा अस्ति चेरी इत्यस्य संस्थापकः, अहं च अवदम्, यिनमहोदय, भवान् अधुना एव उत्तमं कृतवान् सः अवदत् यत् अहं २७ वर्षाणि यावत् व्यापारे अस्मि, प्रथमानि २४ वर्षाणि च दुःखदानि आसन्। अहं मन्ये एतत् वाहन-उद्योगस्य सच्चिदानन्दं चित्रणम् अस्ति, शीघ्रं विजयः नास्ति, भाग्यं नास्ति, टेस्ला-संस्थायाः कृते अपि , तस्य स्थापनायाः १६ वर्षाणाम् अनन्तरमेव लाभप्रदम् अभवत् ।”.

अस्य कारणात् वेइलाई इत्यनेन अपि अनेकेषु पटलेषु प्रवेशः कृतः येषु उच्चनिवेशस्य दीर्घकालीनस्य च प्रतिफलनस्य अवधिः आवश्यकी भवति, यथा बैटरी प्रतिस्थापनं चिप्स् च एतेषां सर्वेषां वेइलायस्य वित्तीयप्रदर्शनं न्यूनीकृतम्

परन्तु चीनस्य नूतन ऊर्जावाहन-उद्योगस्य नकआउट-परिक्रमः अभूतपूर्वं भयंकरं युद्धं प्रविशति, वेइलै-इत्यनेन च तस्य गतिः समायोजितव्या अस्ति । यथा त्रयवर्षेषु कम्पनीयाः सकललाभं वर्धयितुं न शक्नुवन्ति परियोजनानि कटयितुं वा स्थगयितुं वा, आच्छादितविभागानाम् पदानाञ्च विलयनं, अकुशलानाम् आन्तरिककार्यप्रक्रियाणां श्रमविभागस्य च सुधारः, परिचालनदक्षतां सुधारयितुम् अकुशलपदानां समाप्तिः च।

पूर्वस्मिन् वित्तीयप्रतिवेदनसभायां ली बिन् उल्लेखितवान् यत् यदि सः ३०,००० मासिकविक्रयं २०% सकललाभमार्जिनं च प्राप्तुं शक्नोति तर्हि एनआईओ ब्राण्ड् लाभप्रदतां प्राप्तुं समर्थः भविष्यति।

एनआईओ इत्यस्मात् पूर्वं यत् आसीत् तत् बहुविकल्पीयः प्रश्नः आसीत् । २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं एनआईओ-संस्थायाः ४१.६ अरब-युआन् (५.७ अरब-अमेरिकीय-डॉलर्) नकद-नगद-समकक्षं, प्रतिबन्धित-नगदं, अल्पकालिक-निवेशः, दीर्घकालीन-समय-निक्षेपः च आसीत्