समाचारं

वञ्चकान् ग्रहीतुं गृहे कॅमेरा-स्थापनं अवैधम् अस्ति वा ?

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् जगति प्रतिदिनं जनाः सन्ति येषां पतिपत्नीः निगरानीयस्य उपयोगेन तेषां वञ्चनं गृह्णन्ति ।

परन्तु अस्य व्यवहारस्य पृष्ठतः वैधानिकता एकः विषयः भवति।

डॉ. क्लाक्टन्, मेन्, स्वपत्न्याः दूरभाषेण स्वगृहे अन्येन पुरुषेण सह शो प्रदर्शनं कुर्वतीं गृहीत्वा।

परदिने सः स्वपत्न्याः भिडियो सह न्यायालयं नीतवान् । अपराधः वैधाधिकारस्य उल्लङ्घनम् अस्ति।

परन्तु विवादस्य आरम्भस्य शीघ्रमेव न्यायालयेन निर्णयः कृतः यत् क्लाक्टनस्य व्यवहारः तस्य भार्यायाः गोपनीयताधिकारस्य स्पष्टं उल्लङ्घनम् अस्ति ।

अस्य घटनायाः अनन्तरं क्लाक्टन्-महोदयस्य त्रयः मासाः कारावासः, १,००० डॉलर-दण्डः, तस्य विश्वासघातं कृतवती महिलायाः आजीवनं प्रतिबन्धः च अभवत् ।

निर्णयस्य प्रवर्तनानन्तरं जनानां मध्ये कोलाहलः अभवत् ।

जनाः मन्यन्ते यत् एषः न्यायाधीशस्य अधिकारः अस्ति यत् सः प्रकरणस्य रक्षणं करोति, ये सर्वे परित्यक्ताः पतिः अनाथाः च दुःखिताः सन्ति, तेषां व्यभिचारिणः ग्रहणं ग्रहणं च इति न्याय्यव्यवहारस्य मूल्यं दातुं शक्नोति

परन्तु न्यायालये न्यायाधीशः ग्रेस् इत्यनेन निर्धारितं यत् "यद्यपि पत्नी पूर्वमेव तेषां विवाहस्य नियमानाम् अतिक्रमणं कृत्वा कार्यं कृतवती तथापि निगरानीयतायां भवितुं अभिनयं कुर्वन् क्लार्कः स्वपत्न्याः कृते न कथितवान् इति अक्षम्यः आसीत्, नागरिकानां गोपनीयताधिकारस्य अवमाननं च दर्शितवान्" इति

पाश्चात्यसन्दर्भे गोपनीयतायाः हानिः इति अर्थः अस्ति यत् व्यक्तिः पूर्णतया शक्तिना नियन्त्रितः भविष्यति ।

व्यक्तिगतसूचना व्यक्तिनां हस्ते न भविष्यति, अपितु अन्येषां शक्तिसंरचनायाः निर्वाहार्थं उपयुज्यते ।

न्यूयॉर्कराज्यस्य दण्डसंहितायां अनुच्छेदः २५०, चिलीदेशस्य गोपनीयतासंरक्षणकानूनस्य अनुच्छेदः ६३२, संयुक्तराज्यस्य गोपनीयताकानूनम्, ब्रिटिशराष्ट्रीयकानूनम्, जर्मनसङ्घीयदत्तांशकानूनम्, भारतीयव्यक्तिगतदत्तांशः च इत्यादीनां देशानाम् विभिन्ननिर्देशानुसारम् संरक्षण अधिनियम।

विश्वस्य प्रायः कस्मिन् अपि भागे वञ्चनं ग्रहीतुं निजीकॅमेरा-स्थापनं अवैधम् इति वक्तुं शक्यते ।

यदि भवन्तः प्रमाणानि उद्धृत्य भवन्तः जेलं प्रेषिताः भविष्यन्ति यदि भवन्तः प्रमाणं न प्राप्नुवन्ति तर्हि भवन्तः मुखं नष्टं करिष्यन्ति।

यस्य कस्यचित् सहभागिनं वञ्चनं ज्ञातं तस्य कृते एतत् कठिनं, असमाधानीयं समीकरणम् अस्ति ।

एकदा रेडिट् इत्यत्र एकः हरितगुरुः मञ्चे प्रकाशितवान् यत् यतः सः स्वपत्न्याः वञ्चनं वर्षत्रयं यावत् सहितुं न शक्नोति स्म, तस्मात् सः निर्णायकरूपेण स्वगृहे कैमराणि स्थापितवान् यत् सः स्वस्य मुखं रक्षितवान्।

पश्चात् तस्य पत्नी न्यायालयं नीत्वा तस्य सम्पत्तिं, बालकान्, स्वतन्त्रतां, भविष्यं च हरति स्म ।

यद्यपि विवाहः निवृत्तः अभवत् तथापि जीवनेन अपि गर्तस्य आरम्भः अभवत् । इदानीं सः पश्चातापं करोति।

जॉन् रावल्स् इत्यनेन ए थ्योरी आफ् जस्टिस् इत्यस्मिन् "अज्ञानस्य पर्दा" इति सिद्धान्तः प्रस्तावितः ।

न्यायस्य सुनिश्चित्य सामाजिकनियमानां निर्माणे सर्वेषां व्यक्तिनां हितं विचारणीयम् इति सः बोधितवान् ।

"किन्तु उत्तमपरिस्थितौ अपि व्यक्तिः तस्य सहभागिनः कानूनीमार्गेण तस्य वञ्चनं कृतवान् इति प्रमाणं संग्रहयितुं सप्ताहं यावत् समयः स्यात्। यदि परः पक्षः प्रतिअनुसन्धानस्य स्वामी अस्ति तर्हि एतस्य उच्चसीमा न भविष्यति कालांशः।"

कोलम्बिया विश्वविद्यालयस्य विधिविभागस्य प्राध्यापकः जोसेफ् रिट्ज् इत्यनेन उक्तं यत् अद्यत्वे विभिन्नेषु देशेषु अत्यधिकनागरिकगोपनीयतायाः रक्षणस्य दुष्प्रभावाः सन्ति यत् "दुष्टाः" तस्मिन् सुरक्षां प्राप्नुवन्ति, परन्तु "सद्जनाः" अपि भयभीताः भवन्ति

प्रत्येकं देशः गोपनीयताधिकारं कियत् गम्भीरतापूर्वकं गृह्णाति इति अवलम्ब्य एतादृशस्य रक्षात्मकस्य कार्यस्य अनन्तरं भवद्भिः यत् मूल्यं वहितव्यं तत् अपि भिन्नं भविष्यति ।

भारतस्य कृते समानप्रकरणानाम् दण्डः केवलं दण्डः एव;

नैतिकता न्यायस्य उच्चतमः स्तरः, न्यायः अपि न्यूनतमः नैतिकता अस्ति ।

यस्य कस्यचित् मुखस्य, गौरवस्य च दृष्ट्या वास्तविकतायाः "शोषणं" कृतम् अस्ति, तस्य कृते बृहत्तरे सन्दर्भे भवतः निर्गमनमार्गः केवलं विद्यमाननियमानाम् अन्तः व्यवस्था एव भवितुम् अर्हति

परन्तु अन्यदृष्ट्या हिमस्खलनस्य अधः कोऽपि हिमपुटः निर्दोषः नास्ति ।

यदा विश्वे कश्चन नियमः मान्यतां प्राप्नोति तदा तस्मिन् किञ्चित् वैश्विकं मूलं अपि प्रतिबिम्बितव्यं यत् अस्मिन् नियमेन तत्कालं नियन्त्रयितुं आवश्यकम् अस्ति ।

संयुक्तराष्ट्रसङ्घस्य अपराधकार्यालयेन पूर्वं प्रकाशितानां तथ्यानां अनुसारं यथा यथा श्रव्य-दृश्य-उपकरणाः लघुतराः भवन्ति तथा तथा गृहे गुप्तरूपेण चलच्चित्रेषु यौन-विषयक-वीडियो-सङ्ख्या २००२ तमे वर्षे ३०,००० तः अधिकाः आसन्, अद्यत्वे २० कोटिभ्यः अधिकाः अभवन्

विश्वासघातस्य सन्दर्भे भवन्तः स्वस्य मुखस्य पुनः प्राप्तेः अधिकारस्य रक्षणार्थं किमपि व्यवहारं उपयोक्तुं शक्नुवन्ति ।

परन्तु तलरेखास्तरस्य उपरि। गोपनीयतायाः अभावस्य अर्थः अस्ति यत् अस्माकं प्रत्येकं शक्तिनिरीक्षणस्य सम्मुखीभवति, अस्माकं रक्षणस्य स्वतन्त्रता च न भविष्यति ।

"लोकाः गोपनीयतायाः मूल्यं ददति यतोहि ते स्वस्वतन्त्रतायाः रक्षणं कुर्वन्ति तथा च व्यक्तिनां समाजे स्वस्य स्वातन्त्र्यं, अनामत्वं च निर्वाहयितुम्। गोपनीयतायां न केवलं सूचनानां गोपनीयता, अपितु व्यक्तिगतस्थानस्य अधिकारः, स्वतन्त्रपरिचयः, आत्मअभिव्यक्तिः च अन्तर्भवति।

अद्यतनस्य अत्यन्तं सभ्यजगति गोपनीयतायाः, कानूनस्य च सीमान्तलाभाः न्यूनाः भवन्ति ।

प्राध्यापकः स्टुअर्ट् अवदत् यत्, निगरानीयता व्यापकम् अस्ति ।

"यावत् यावत् व्यक्तिः अवगच्छति यत् तेषां निरीक्षणं कदापि भवितुं शक्यते, तावत् ते सामाजिकानुशासनानाम् आन्तरिकीकरणं करिष्यन्ति, सामाजिकमान्यतानां अनुरूपं स्वव्यवहारं सक्रियरूपेण समायोजयिष्यन्ति च।"

परन्तु निकटभविष्यत्काले एते विवादाः अद्यापि निरन्तरं भविष्यन्ति, नीतिः पदाति भविष्यति, गोपनीयतां लुण्ठयन्तः हस्ताः अधिकगुप्तकोणेषु गमिष्यन्ति।

अहं च केवलं मन्ये यत् यदि मूलभूतः विश्वासः नास्ति तर्हि प्रथमतया एतत् मार्गं स्वीकृत्य किमर्थं कष्टं कर्तव्यम्।