समाचारं

अविता पुनः ipo इत्यस्य उल्लेखं करोति, द्वितीयपीढीयाः वाहनानां प्रारम्भः भविष्यति |

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वतः प्रथम|लिउ तियानमिंग

"स्वतन्त्रसूची" "द्वितीयपीढीं निर्मातुं" अनेकेषां चीनीयकारानाम् दीर्घकालीन लक्ष्यम् अस्ति ।

अधुना एव अविता पुनः एकवारं स्वस्य “स्वतन्त्रसूची” योजनां स्पष्टीकृतवती । चंगन आटोमोबाइलेन निवेशकानां प्रश्नानाम् उत्तरे उक्तं यत् अविता प्रौद्योगिकी स्वतन्त्रतया विकसिता भविष्यति, स्वतन्त्रतया विपण्य-उन्मुख-सञ्चालनं करिष्यति, सामरिक-साझेदारानाम् संसाधनानाम् एकीकरणं करिष्यति, स्वतन्त्रा सूचीकरणयोजना च भविष्यति।

वस्तुतः अविता स्थापनातः एव स्वतन्त्रस्य आईपीओ-विकासमार्गं प्रति गच्छति, अविता-प्रौद्योगिक्याः अध्यक्षः झू हुआरोङ्गः, तदानीन्तनः अविटा-संस्थायाः अध्यक्षः मुख्यकार्यकारी च तान बेन्होङ्गः च सर्वेषां कथनमस्ति यत् अविता-प्रौद्योगिकी इदं स्वतन्त्रतया कार्यं करोति तथा च अत्यन्तं विपण्य-उन्मुखः, भविष्ये च स्वतन्त्रतया सार्वजनिकरूपेण गन्तुं योजना अस्ति ।

यद्यपि ipo इत्यस्य योजना अस्ति तथापि अविता स्पष्टं समयसूचीं न दत्तवती। अस्मिन् वर्षे बीजिंग-आटो-प्रदर्शने अविता-प्रौद्योगिक्याः अध्यक्षः चेन्-झुओ-इत्यनेन ऑटो-फर्स्ट्-सञ्चारमाध्यमेन साक्षात्कारे उक्तं यत् अविता सक्रियरूपेण आईपीओ-कृते प्रयतते, परन्तु विशिष्टा समयरेखा न निर्धारितवती आईपीओ वित्तपोषणस्रोतानां समस्यायाः समाधानं कर्तुं शक्नोति, परन्तु अविता सूचीकरणार्थं कतिपयानां प्रबन्धनावश्यकतानां माध्यमेन सम्पूर्णं निगमशासनसंरचनं सुधारयितुम् इच्छति, येन तत् अधिकं अनुरूपं मानकीकृतं च भवति।

वस्तुनिष्ठतया अविता अद्यापि स्वतन्त्रतया सूचीकृत्य किञ्चित् दूरं वर्तते । मूल्याङ्कनस्य दृष्ट्या वित्तपोषणस्य त्रयः दौराः सम्पन्नस्य अविटा इत्यस्य मूल्यं २.४२५ अब्ज अमेरिकीडॉलर् अस्ति, यत् अद्यापि वेई जिओली इत्यस्य मूल्याङ्कनात् बहु पृष्ठतः अस्ति यदा सः सार्वजनिकः अभवत् वित्तीयस्थितेः आधारेण अविटा इत्यस्य २०२२ तः अस्य वर्षस्य प्रथमार्धपर्यन्तं शुद्धलाभस्य ७.१०३ अरब युआन् हानिः सञ्चितः अस्ति, यत्र ऋणस्य अनुपातः ९४.४६% अस्ति, अपि च अद्यापि स्वकीयाः रक्तनिर्माणक्षमता न स्थापिता

weilai, xpeng, ideal, leapmotor इत्यादीनां नूतनानां कारनिर्माणबलानाम् एकां श्रृङ्खलां अमेरिकादेशं गत्वा हाङ्गकाङ्ग-नगरे सूचीकृत्य चीनीयकारनिर्मातृणां द्वितीयपीढी अपि आईपीओ-प्रति परिश्रमं कुर्वती अस्ति

अस्मिन् वर्षे मेमासे जी क्रिप्टन् मोटर्स् न्यूयॉर्क-स्टॉक-एक्सचेंज-मध्ये सूचीकृतः, चीनीय-वाहनानां द्वितीय-पीढीयां प्रथमा स्वतन्त्रतया सूचीकृता कार-कम्पनी अभवत् आईपीओ-पश्चात् जिक्रिप्टन् वैश्विकपूञ्जीप्रवाहेषु उत्तमरीत्या एकीकृतः अस्ति तथा च चीनस्य उच्चस्तरीयस्य नवीनऊर्जा-उद्योगस्य उल्लासपूर्णविकासस्य दीर्घकालीनमूल्यं वैश्विकनिवेशकानां कृते प्रस्तुतवान्।

कम्पनीयाः वैश्वीकरणप्रक्रियायाः कृते स्वतन्त्रसूचीकरणस्य लाभाः लाभाः च, वित्तपोषणमार्गस्य विस्तारः, शासनसंरचनायाः मानकीकरणं च अनेकेषां द्वितीयपीढीयाः चीनीयवाहननिर्मातृणां आकर्षणं कृतवन्तः, ऐयन्, लान्टु च द्वयोः स्वतन्त्रसूचीकरणयोजना प्रस्ताविता अस्ति

२०२१ तमे वर्षे एव gac aian स्वतन्त्रसूचीकरणस्य सज्जतां कुर्वन् आसीत्, gac aian इत्यस्य सम्पत्तिषु पुनर्गठनं कुर्वन् आसीत्, तथा च gac pasenger cars तथा gac research institute इत्यस्य स्थिरसम्पत्त्याः r&d दलस्य च पैकेजिंगं कृत्वा gac aian इत्यत्र इन्जेक्शनं कुर्वन् आसीत्, येन... अस्य स्वतन्त्रतया कार्यं कर्तुं क्षमता अस्ति । २०२२ तमस्य वर्षस्य सितम्बरमासे जीएसी ऐयन् इत्यनेन सीमितदेयताकम्पनीतः संयुक्तशेयरकम्पनीं प्रति शेयरधारकसुधारः सम्पन्नः, येन आईपीओ-कृते कम्पनीयाः संरचनात्मकबाधाः स्वच्छाः अभवन् तस्मिन् एव काले जीएसी ऐयन् २०२२ तमस्य वर्षस्य मार्च-अक्टोबर्-मासे प्री-ए-श्रृङ्खला-ए-वित्तपोषणं सम्पन्नवान्, यत्र २० अरब-युआन्-अधिकं वित्तपोषणराशिः आसीत्, तस्य मूल्याङ्कनं च एकदा १०३.२३९ अरब-युआन्-पर्यन्तं अधिकम् आसीत्

अन्तिमेषु वर्षेषु gac aian इत्यनेन ipo इत्यस्य प्रचारस्य विषये बहुवारं वार्ताः प्रकाशिताः, ipo इत्यस्य परितः च बहुधा गमनम् अभवत् तथापि यदा सूचीकरणस्य आरम्भस्य विषयः आगच्छति तदा gac group तथा gac aian इत्येतयोः द्वयोः अपि समीचीनसमयस्य चयनस्य विवेकपूर्णं सिद्धान्तं निर्वाहितम् अस्ति तथा स्थानं। gac aian इत्यस्य महाप्रबन्धकः gu huinan इत्यनेन एकदा उक्तं यत् gac aian इत्यस्य ipo इत्येतत् बहु धनं संग्रहीतुं न भवति यस्य मूलं प्रणाल्याः तन्त्रस्य च समस्यानां समाधानं भवति अधुना ipo इत्यस्य कृते उत्तमः समयः नास्ति .समग्र पूंजीबाजारस्य प्रदर्शनं बहु उत्तमं नास्ति आईपीओ प्रक्रिया मुख्यतया अस्मिन् विषये निर्भरं भवति यत् विपण्यं अग्रिमम् उद्धर्तुं शक्नोति वा।

यदा लण्डु ऑटोमोबाइल् २०२३ तमे वर्षे स्वस्य सीरीज ए वित्तपोषणं सम्पन्नवान् तदा लण्डु ऑटोमोबाइलस्य सीएफओ शेन् जुन् तस्मिन् समये अवदत् यत् सः मार्केट् तथा नियामकनीतिस्थितीनां आधारेण अनन्तरं आईपीओ योजनानां विषये विचारं करिष्यति इति लान्टु आटोमोबाइलस्य मुख्यकार्यकारी लु फाङ्ग इत्यनेन अपि उक्तं यत् लान्टु आटोमोबाइल इत्यस्य आईपीओ योजना अस्ति, तस्य प्रारम्भिकः समयः च अस्ति ।

"द्वितीयपीढी" येषां कृते धनस्य वित्तपोषणमार्गस्य च अभावः नास्ति, तेषां कृते ipo पूर्णं कर्तुं पूंजीविपण्ये अवतरणं कथमपि केवलं विकासाय धनं अन्वेष्टुं न भवति निगमसंरचनायाः समस्याः कम्पनीयाः विकासं अधिकं लचीलं विपण्य-उन्मुखं च कुर्वन्तु।

तदतिरिक्तं अमेरिकादेशं वा हाङ्गकाङ्गं वा गत्वा उद्यमानाम् अन्तर्राष्ट्रीयकरणप्रक्रियायाः प्रचारं कर्तुं शक्नोति तथा च विदेशेषु विपण्येषु तेषां ब्राण्ड्-मान्यतां सुदृढं कर्तुं शक्नोति । अवश्यं, सूचीकृतस्य कम्पनीयाः स्थितिः "द्वितीयपीढीयाः उद्यमिनः" तेषां दृश्यतां, आकर्षणं, प्रतिस्पर्धां च वर्धयितुं, कम्पनीयाः दीर्घकालीनविकासं च प्रवर्धयितुं च साहाय्यं कर्तुं शक्नोति