समाचारं

राष्ट्रदिवसस्य अवकाशे १.५ अर्बं स्वचालनयात्राः भवितुम् अर्हन्ति! लोकप्रियक्षेत्रेषु यातायातसुरक्षापरिपाटनेषु सुधारः करणीयः

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भविष्यवाणीनुसारम् अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशे १.५ अर्बाधिकाः जनाः कारयानेन गमिष्यन्ति। दीर्घकालीनावकाशेषु एकाग्रयात्रामात्रायाः, प्रमुखमार्गजालस्य दबावस्य, नूतन ऊर्जाचार्जिंगस्य च उच्चमागधां दृष्ट्वा परिवहनविभागः स्वचालनयात्रानुभवं वर्धयितुं लोकप्रियमार्गाणां, क्षेत्राणां, आकर्षणस्थानानां इत्यादीनां गारण्टीं सुदृढं करिष्यति।

शोधस्य निर्णयस्य च अनुसारम् अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशकाले लोकप्रियाः अन्तर-प्रान्तीयमार्गाः बीजिंग-तिआन्जिन्-हेबेइ, याङ्गत्से-नद्याः डेल्टा, गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-खाड़ी-क्षेत्रम् इत्यादिषु नगरीय-समूहेषु केन्द्रीकृताः सन्ति नगरे प्रवेशं निर्गच्छन्त्याः राजमार्गाः, विमानस्थानकराजमार्गाः, लोकप्रियदृश्यस्थानानि प्रति गच्छन्तः मार्गाः च इत्यादिषु खण्डेषु मार्गजालस्य तीव्रदबावः अस्ति

परिवहनमन्त्रालयस्य उपमन्त्री ली याङ्गः: बृहत्नगरसहितं लोकप्रियदृश्यस्थानेषु, अन्तर्जालसेलिब्रिटीव्यापारजिल्हेषु इत्यादिषु बृहत्यात्रिकप्रवाहमागधां दृष्ट्वा परिवहनक्षमतायाः आपूर्तिं सुनिश्चित्य विभिन्नपरिदृश्यानां कृते तत्सम्बद्धानि योजनानि निर्मातुं विविधस्थानीयानां आवश्यकता वर्तते।

तदतिरिक्तं राष्ट्रियदिवसस्य अवकाशकाले नूतनानां ऊर्जावाहनानां चार्जिंगस्य माङ्गल्यं सघनरूपेण मुक्तं भवति परिवहनमन्त्रालयेन राजमार्गेषु चार्जिंगसुविधानां निर्माणं तीव्रं कर्तुं, चार्जिंगसुविधानां कुलसङ्ख्यां वर्धयितुं च सम्बन्धितविभागैः सह कार्यं कृतम् अस्ति।

परिवहनमन्त्रालयस्य राजमार्गब्यूरोनिदेशकः झोउ रोङ्गफेङ्गः: अस्मिन् वर्षे अगस्तमासस्य अन्ते देशे सर्वत्र राजमार्गसेवाक्षेत्रेषु (पार्किङ्गक्षेत्रेषु) कुलम् २८,८०० चार्जिंग-ढेराः, ४४,८०० चार्जिंग-पार्किङ्ग-स्थानानि (चार्जिंग-बन्दूकानि) च निर्मिताः सन्ति व्यस्तचार्जिंगसेवाक्षेत्राणि पूर्वमेव निर्धारयितुं विभिन्नक्षेत्राणां मार्गदर्शनं कुर्वन्तु, चार्जिंगसूचनायाः विमोचनं सुदृढं कुर्वन्ति, मोबाईलचार्जिंगसुविधाः योजयन्तु, तथा च विपरीतसेवाक्षेत्रेषु चार्जिंगमार्गदर्शनार्थं उपायान् अन्वेष्टुम्, अस्माभिः "ई -road smooth" applet to improve charging विभिन्नानि सेवाकार्यं यथा ढेरनिरीक्षणं वाहनस्य सूर्यप्रकाशस्य उद्धारः च।