समाचारं

विभिन्नानां उच्चस्तरीयानाम् "भगिनीनां" लाइव प्रसारणकक्षेषु श्वेतब्राण्डस्य पुरुषवस्त्रं स्वर्णवर्णीयं भवति।

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | झू योङ्गलिंग्

अन्तरफलक समाचार सम्पादक | लू किन्किन्

यदा २०२४ तः बहवः पुरुषवस्त्रब्राण्ड्-संस्थाः स्वस्य स्थगित-प्रदर्शनस्य चिन्ताम् अनुभवन्ति, तदापि ई-वाणिज्य-मञ्चेषु पुरुषाणां वस्त्र-पट्टिकायां कृष्णाश्वाः उद्भवन्ति

अधुना एव "macau coco sister" इति नामकः douyin लाइव-स्ट्रीमिंग-विशेषज्ञः स्वस्य अद्वितीय-लाइव-स्ट्रीमिंग्-शैल्याः कारणेन लोकप्रियः अभवत् । तृतीयपक्षीयमञ्चस्य सिकाडा मामा इत्यस्य आँकडानुसारं मकाऊ-नगरस्य कोको-भगिन्याः लाइव-प्रसारणस्य दर्शकानां संख्या २०२४ तः २०२४ पर्यन्तं वर्धतेअगस्तमासात् आरभ्य अस्य महती वृद्धिः अभवत् । अगस्तमासे douyin इत्यस्य पुरुषवस्त्रवर्गस्य शीर्ष १० लाइव प्रसारणेषु मकाऊ-नगरेकोको भगिनी केवलं ७ क्रीडासु क्रीडितवती, अगस्तमासे पुरुषाणां लाइव प्रसारणमास्टरानाम् श्रेणीं च जित्वाप्रथमं एकमासःविक्रयः २५ मिलियनतः ५ कोटिपर्यन्तं भवति ।

चित्र स्रोतः माता सिकाडा
तथा "उच्चस्तरीय भगिनी"तथा एव मकाऊ-नगरस्य कोको-भगिन्याः लोकप्रियतायाः कारणं बहुधा तस्याः अतिशयोक्तिपूर्ण-सजीव-प्रसारण-शैल्याः, तस्याः वितरण-कौशलस्य, तस्याः विक्रयणस्य न्यून-लाभ-उत्पादानाम् च प्रबल-विपरीततायाः कारणम् अस्ति

मकाऊ-नगरस्य कोको-इत्यस्य लाइव-प्रसारण-कक्षे एकः दबंगः राज्ञी-व्यक्तित्वः अस्ति - तेन्दुआ-मुद्रित-फर-कोटः, chanel-बृहत्-logo-कुण्डलानि च धारयन्, अनेके सहायकाः ये वातावरणं सजीवं कर्तुं उत्तरदायी सन्ति, ते अपि सूट्-चर्म-जूतासु अंगरक्षकाणां इव परिधानं कुर्वन्ति "भ्रातृणां" उद्घोषस्य मध्ये मकाऊ कोको भगिनी अत्यन्तं अतिशयोक्तिपूर्णानि शब्दानि प्रदर्शनानि च प्रयुक्तवती यत् सा वहति स्म मालस्य उच्चस्तरीयवातावरणस्य वर्गस्य च मार्गं प्रशस्तं कृतवती केवलं एकेन एव शल्यक्रियायाः कृते सा व्याघ्रा इव उग्रः आसीत्, तथा च... अन्ते सा सम्बद्धं उत्पादं केवलं $5.5 मूल्यं भवितुम् अर्हति।

सिकाडा मामा इत्यस्य आँकडानुसारं विगत ३० दिवसेषु मकाऊ कोको भगिन्या आनितानां ८०% अधिकानां उत्पादानाम् मूल्यं १०० युआन् इत्यस्य अन्तः आसीत्; 10 युआनस्य चश्मा . अस्य लाइव् प्रसारणदर्शकानां प्रायः ७०% जनाः २० युआन् इत्यस्मात् न्यूनानि उत्पादनानि प्राधान्येन पश्यन्ति ।

मकाऊ कोको भगिन्याः विशेषता अस्ति यत् सा विलासिनीवस्तूनाम् भावेन सस्तेषु वस्तूनि विक्रेतुं शक्नोति। उपरि उल्लिखितानां पुरुषाणां अन्तःवस्त्रस्य त्रीणि युग्मानि उदाहरणरूपेण गृह्यताम् आन्तरिकस्तरः "स्वयं तापनकारकः" अस्ति, कृष्णसुवर्णवर्णीयकागजपैकेजिंगपेटिकायां त्रीणि युग्मानि अन्तःवस्त्राणि स्थापितानि सन्ति, यत् "ब्लैक गोल्ड कलेक्टर्स् एडिशन" इत्यस्य "विलासिता उपहारपेटी" अस्ति

तदतिरिक्तं यथा मकाऊ-कोको-भगिनी "मकाऊ"-कारणात् सम्बद्धेन सह विलासितायाः भावः निर्मातुं प्रयतते, तथैव एतत् उत्पादं "मकाऊ" इति नामधेयेन सह कम्पनीतः अपि आगच्छतिहाङ्गकाङ्ग"" भण्डारः, परन्तु douyin मञ्चे व्यापारिकयोग्यता दर्शयति यत् भण्डारस्य पृष्ठतः मुख्यसत्ता वस्तुतः २०२० तमे वर्षे शेन्झेन्-नगरे पञ्जीकृतः व्यक्तिगतः औद्योगिकः वाणिज्यिकः च गृहः अस्ति ।तथा च मकाऊ-नगरस्य कोको-भगिन्याः स्वकीयः ब्राण्ड् "bb braelf" सर्वाधिकं विक्रीयते product "वास्तवतः, एतत् गुआङ्गझौ-नगरे पञ्जीकृतायाः कम्पनीतः अपि आगच्छति। tianyancha app दर्शयति यत् "bb braelf" इति व्यापारचिह्नम् अद्यापि पञ्जीकृतं नास्ति।

निम्नस्तरीयनगरेषु मध्यमवयस्काः पुरुषाः अस्य प्रकारस्य विपणनरणनीतिस्य लक्ष्यसमूहः भवन्ति । सिकाडा मामा इत्यस्य आँकडानि दर्शयन्ति यत् मकाऊ कोको इत्यस्य लाइव् प्रसारणदर्शकानां ६८% पुरुषाः सन्ति, तथा च ३१ तः ४० वर्षाणि यावत् आयुषः जनाः प्रायः आर्धं भागं गृह्णन्ति, द्वितीयस्तरस्य अधः नगरेभ्यः च प्रायः ५०% उपयोक्तारः आगच्छन्ति तृतीयस्तरीयाः अधः नगराणि च।

मकाऊ कोको भगिनी लाइव प्रसारण कक्ष

तथापि मकाऊ कोको केवलं पैकेजिंग् इत्यत्र उत्तमः नास्ति तस्याः वितरणदिनचर्यायाः पृष्ठतः वस्तुतः लाभं नकदप्रवाहं च सुनिश्चित्य परिचालनरणनीतयः सन्ति ।

सर्वप्रथमं, पैलेट्-मिश्रणस्य दृष्ट्या मकाऊ-कोको-संस्थायाः यातायात-आकर्षणार्थं न्यून-मूल्यक-उत्पादाः, सकल-लाभ-मार्जिन-वर्धनार्थं च तुल्यकालिक-उच्च-इकाई-मूल्यक-उत्पादाः च सन्ति १० युआन् तः न्यूनमूल्येन मालस्य पैलेट्-मध्ये सर्वाधिकं लघुः अनुपातः भवति, मुख्यतया यातायातस्य मार्गं विमोचयितुं विपण्यं तापयितुं च ५० युआन् तः १०० युआन् यावत् मुख्यमूल्यपरिधिः अस्ति, यस्य भागः प्रायः ४०% भवति तथा च यदा मूल्यं वर्धते तदा macau coco इत्यस्य “bb braelf” इति ब्राण्ड् इत्यस्य अनुपातः वर्धते।

द्वितीयं, मकाऊ कोको भगिन्या वहिताः अधिकांशः उत्पादाः विक्रयपूर्वं भवन्ति । लाइव-प्रसारणस्य ई-वाणिज्यस्य उष्ण-विक्रय-प्रतिरूपस्य उच्च-प्रतिफल-दरस्य च अन्तर्गतं व्यापारिणः प्रायः अपर्याप्त-सूची-अति-सञ्चय-सूची-दुविधायाः सामनां कुर्वन्ति व्यापारिणः आदेशं प्राप्त्वा निर्मातृभिः सह आदेशं दातुं शक्नुवन्ति, येन इन्वेण्ट्री-जोखिमं, नकद-प्रवाह-दबावं च न्यूनीकर्तुं शक्यते, तस्मिन् एव काले विक्रय-पूर्व-काले अवशिष्टः समय-अन्तरालः अपि प्रतिफलं परिवर्तयितुं शक्नोति

मकाऊ कोको भगिन्याः विक्रयः स्वस्य ब्राण्डस्य कृते अधिकः अस्ति photo source: cicada mama
bb braelf इत्यादीनि ब्राण्ड्-पदार्थाः macau coco भगिन्या वहन्ति सर्वेविशिष्टं श्वेतलेबलं पुरुषवस्त्रम्।interface news inपूर्वं निवेदितम्mentioned in , श्वेतलेबलं निर्दिशतिलघुमध्यमव्यापारैः उत्पादिताः ब्राण्ड्-जनाः च जनसमूहेन सुप्रसिद्धाः न सन्ति । पुरुषाणां वस्त्रस्य उच्चपरिमाणस्य एकरूपतायाः कारणात् श्वेतलेबलयुक्तानां पुरुषाणां वस्त्राणां कृते डिजाइनद्वारा विजयः कठिनः भवति तदतिरिक्तं पुरुषग्राहकाः प्रायः ब्राण्ड्-समर्थनस्य मूल्यं ददति, तथा च हैलन हाउस् इत्यादीनां प्रसिद्धानां ब्राण्ड्-संस्थानां मूल्यं क स्तरः श्वेत-लेबल-पुरुष-वस्त्रस्य तुलनीयः अस्ति ।प्रतिस्पर्धात्मकदबावस्य अतिरिक्तं श्वेतलेबल-पुरुषवस्त्रं ई-वाणिज्य-ब्राण्ड्-समूहानां यातायात-समस्याभिः अपि फसति, तथैव अद्यतन-उपभोक्तृ-वातावरणं च यत् अधिकं तर्कसंगतं सावधानं च भवति

मकाऊ कोको भगिनीनां उच्चस्तरीयमहिलानां च प्रकरणात् न्याय्यं चेत्, यदि वर्तमानस्य श्वेतलेबलस्य पुरुषस्य वस्त्रं केवलं न्यूनमूल्येन विक्रयति तर्हि मूल्यविक्रान्तस्य स्पर्धायां विजयं प्राप्तुं पर्याप्तं नास्ति तथा च यातायातस्य व्यापारिणः अधिकाधिकं तस्मिन् विषये बलं ददति। लेबल पुरुषवस्त्रेषु अपि गुणवत्ता अस्ति तथा च धारयितुं शक्यते एतत् उच्चस्तरीयस्य भावः सृजति तथा च "गुणवत्ता-मूल्यानुपातः" बृहत्तमः विक्रयबिन्दुरूपेण गृह्णाति, यत् वर्तमानसामान्यग्राहकमागधायाः अनुरूपम् अपि अस्ति।

न केवलं douyin लाइव प्रसारणकक्षे, अपितु pinduoduo इत्यत्र अपि, यत् पुरुषाणां वस्त्रसम्बद्धानां वर्गानां अन्वेषणपरिणामेषु न्यूनमूल्येषु श्वेतब्राण्डेषु च केन्द्रितम् अस्ति यत् कतिचन श्वेतवर्णीयब्राण्डव्यापारिणः केवलं "एकं क्रीणीत, एकं निःशुल्कं प्राप्नुवन्तु" तथा "सुपर" इति स्थापयन्ति value special offers" at the top. नेत्रयोः आकर्षकं स्थितिः, "कोऽपि बलिंग् अथवा विकृतिः नास्ति" इत्यादीनि गुणवत्तावर्णनानि तथा च स्थानीयकार्यस्य विस्तृतचित्रं च प्रमुखबिन्दवः सन्ति येषां संप्रेषणं व्यापारिणः आशां कुर्वन्ति।

तथापि, pinduoduo इत्यादीनां पारम्परिक-शेल्फ-ई-वाणिज्य-कम्पनीनां तुलने, douyin, सामग्री-ई-वाणिज्य-कम्पनीरूपेण, श्वेत-ब्राण्ड्-व्यापारिभ्यः स्व-उत्पादानाम् प्रस्तुतीकरणार्थं अधिक-सामग्री-रूपं प्रदाति अतः विभिन्नेषु "भगिनी" लाइव प्रसारणकक्षेषु श्वेतलेबल-पुरुषवस्त्राणि न केवलं उपभोक्तृणां ध्यानं आकर्षितुं शक्नुवन्ति, अपितु अतिशयोक्तिपूर्णव्याख्यायाः माध्यमेन "उच्च-अन्त-भावना" अपि निर्मातुं शक्नुवन्ति, बृहत्तरस्य प्रीमियम-स्थानस्य विनिमयरूपेण यथा, मकाऊ कोको तथा उच्चस्तरीयमहिलाभिः विक्रीयमाणानां बहवः उत्पादानाम् मूल्यं १०० युआन्-अधिकं भवति ।

अवश्यं एते श्वेतलेबल-उत्पादाः तावत् उत्तमाः न भवेयुः यथा वणिक्-जनाः गर्वं कुर्वन्ति । douyin मञ्चे अनेके उपभोक्तारः निवेदितवन्तः यत् macau coco इत्यस्य पूर्वविक्रय-उत्पादाः समीचीनसंस्करणे नास्ति, गुणवत्ता च प्रचारेन सह न मेलति स्पष्टतया, एते श्वेत-लेबल-व्यापारिणः दीर्घकालीन-व्यापारं कर्तुम् इच्छन्ति न स्यात्, विक्रय-मात्रायाः तुलने पुनर्क्रयण-दरः तेषां केन्द्रबिन्दुः नास्ति ।

परन्तु एतेन एतादृशी विपणनशैली सफलः संहिता भवितुं न निवारयति यस्य अनुकरणं वणिक्णां दृष्टौ कर्तुं शक्यते । सम्प्रति, douyin इत्यत्र श्वेत-लेबल-पुरुष-वस्त्र-विक्रय-क्षेत्रे, पुरुष-उपभोक्तृणां आकर्षणार्थं वीर-धन-व्यक्तित्वयुक्तानां विविधानां "भगिनीनां" अतिरिक्तं, "prince of macau", "zheng tietou" इत्यादयः पुरुष-विक्रय-विशेषज्ञाः अपि आसन् । पूर्वं पूर्वमेव तस्यैव दृष्टिकोणस्य प्रतिकृतिं कृत्वा, एकस्य सफलस्य पुरुषस्य प्रतिबिम्बं निर्माय, यत् तस्य लक्ष्यग्राहकानाम् आधारस्य कल्पनायाः अनुरूपं भवति, मालविक्रयणस्य ब्राण्डस्य प्रीमियमं वर्धयति।

यद्यपि समग्रतया, अद्यापि एतादृशानां विक्रयविशेषज्ञानाम् अल्पसंख्या अस्ति, तथापि सर्वे श्वेतलेबल-पुरुषवस्त्राणि विभिन्नानां "धनीनां" भ्रातृभगिनीनां लाइव-प्रसारणकक्षेषु "उदात्त" हाङ्गकाङ्ग-मकाओ-ब्राण्ड्-रूपेण परिणतुं आशां न कुर्वन्ति तथापि, एकः अधिकाधिकं स्पष्टः प्रवृत्तिः अस्ति यत् अद्यतनस्य श्वेत-लेबल-पुरुष-वस्त्राणि अन्धरूपेण न्यून-मूल्यानि न गृह्णन्ति, अपितु अन्येषु पक्षेषु "नियमित-सेना"-ब्राण्ड्-सहितं अन्तरं पूरयितुं प्रयतन्ते, यत्र उत्पादस्य गुणवत्तायाः उपरि बलं दत्तं, विविध-माध्यमेन ब्राण्ड्-प्रतिबिम्बस्य आकारं च ददाति सामग्रीरूपाः । मूल्यभेदं कर्तुं मध्यस्थं विना केवलं कारखानवस्तूनाम् स्रोतः इति दावान् कर्तुं पूर्ववाक्पटुता अद्यत्वे लोकप्रियः नास्ति ।

प्रतिवेदन/प्रतिक्रिया