समाचारं

बृहत्प्रमाणेन प्रोत्साहनयोजनायाः आरम्भेण अर्थव्यवस्था कथं पुनः मार्गं प्राप्तुं शक्नोति?

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदि पर्याप्तपरिमाणस्य आन्तरिकमाङ्गल्याः विस्तारार्थं योजनानां संकुलं भवति, मौद्रिकनीत्या सह, तर्हि चीनस्य अर्थव्यवस्थायाः स्थिरीकरणे, पुनर्प्राप्तेः च विषये अस्माकं पर्याप्तः विश्वासः भवितुम् अर्हति |.

लेख |."वित्त" संवाददाता zou biying

सम्पादक |

केन्द्रीयबैङ्केन स्वस्य नूतना मौद्रिकनीतिः प्रवर्तयितुं अनन्तरं सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो-समित्याः विषये असामान्यं ध्यानं प्राप्तम् ।

२६ सितम्बर् दिनाङ्के सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो वर्तमान आर्थिकस्थितेः विश्लेषणं अध्ययनं च कृत्वा अग्रिमस्य आर्थिककार्यस्य योजनां कर्तुं सभा आयोजितवती। सभायां दर्शितं यत् विद्यमाननीतयः प्रभावीरूपेण कार्यान्वितुं, वृद्धिशीलनीतीनां प्रारम्भार्थं प्रयत्नाः वर्धयितुं, नीतिपरिपाटानां प्रासंगिकतायां प्रभावशीलतायां च अधिकं सुधारं कर्तुं, वार्षिक-आर्थिक-सामाजिक-विकास-लक्ष्याणि कार्याणि च पूर्णं कर्तुं प्रयत्नः आवश्यकाः सन्ति |. अस्मिन् वर्षे द्वयोः सत्रयोः अनुसारं २०२४ तमे वर्षे आर्थिकवृद्धेः लक्ष्यं प्रायः ५% अस्ति ।

राजकोषनीतिः, मौद्रिकनीतिः, अचलसम्पत्नीतिः च इति विषये पोलिट्ब्यूरो-समागमस्य वक्तव्येषु अन्तर्भवति यत् : वाहनचालने सर्वकारीयनिवेशस्य भूमिकां उत्तमरीत्या निर्वहितुं अतिदीर्घकालीनविशेषकोषबन्धनानि स्थानीयसर्वकारविशेषबन्धनानि च निर्गन्तुं उपयोक्तुं च आवश्यकम् अस्ति निक्षेप-आरक्षित-अनुपातं न्यूनीकर्तुं, व्याज-दरेषु दृढं कटौतीं च कार्यान्वितुं आवश्यकम् अस्ति । पतनं स्थगयितुं स्थिरं च कर्तुं अचलसम्पत्बाजारस्य प्रचारार्थं अस्माभिः वाणिज्यिकगृहनिर्माणस्य वृद्धिं सख्यं नियन्त्रितव्यं, स्टॉकस्य अनुकूलनं करणीयम्, गुणवत्तायां सुधारः करणीयः, "श्वेतसूची" परियोजनानां कृते ऋणस्य आपूर्तिः वर्धनीया, विद्यमानस्य निष्क्रियभूमिस्य पुनरुत्थानस्य समर्थनं च करणीयम् .

पूर्वं मौद्रिकनीतिः अग्रणीः आसीत् । २४ सितम्बर् दिनाङ्के केन्द्रीयबैङ्कस्य गवर्नर् पान गोङ्गशेङ्ग् इत्यनेन राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने त्रयः प्रमुखाः सहायकमौद्रिकनीतिपरिपाटाः घोषिताः प्रथमं कुल-आरक्षित-आवश्यकता-अनुपातं व्याज-दरं च न्यूनीकर्तुं भवति, यत्र निक्षेप-आरक्षित-अनुपातस्य ०.५ प्रतिशताङ्केन न्यूनीकरणं च भवति । द्वितीयं स्थावरजङ्गमविपण्यस्य कृते पञ्च नीतीनां समर्थनं करणीयम्, यत्र विद्यमानबन्धकव्याजदराणि न्यूनीकर्तुं वाणिज्यिकबैङ्कानां मार्गदर्शनं च अस्ति । तृतीयम् अस्ति यत् "प्रतिभूतिः, निधिः, बीमाकम्पनी स्वैपसुविधाः" इति प्रमुखौ साधनौ निर्मातुं तथा च "शेयरबैकबैक् कृते विशेषपुनर्ऋणदानं तथा च होल्डिङ्ग्स् वर्धयितुं" शेयरबजारस्य समर्थनार्थं

चीनस्य मौद्रिकनीतेः कृते स्थानं उद्घाट्यते। २०२४ तमस्य वर्षस्य मार्चमासात् आरभ्य स्वीडेन्, स्विट्ज़र्ल्याण्ड्, मेक्सिको, कनाडा, यूनाइटेड् किङ्ग्डम्, यूरोजोन् इत्यादिषु अर्थव्यवस्थासु क्रमशः व्याजदरेषु कटौतीयाः घोषणा कृता अस्ति । १९ सितम्बर् दिनाङ्के बीजिंगसमये प्रातःकाले अमेरिकी-सङ्घीय-संरक्षण-संस्थायाः घोषणा अभवत् यत् सः संघीय-निधि-दरस्य लक्ष्य-परिधिं ५० आधार-बिन्दुभिः न्यूनीकरिष्यामि, येन कोविड्-१९-प्रकोपात् चतुर्वर्षेषु प्रथमं दर-कटाहः अभवत् बहिः विश्लेषणस्य अनुसारं चीन-अमेरिका-देशयोः व्याजदरस्य अन्तरं संकुचितं जातम्, विनिमयदरस्य बाधाः च दुर्बलाः अभवन्, तदनुसारं अन्यदेशानां मौद्रिकनीतिषु अपि बाधाः न्यूनीभवन्ति

तदनन्तरं चर्चा अस्ति यत् चीनस्य स्थूल-आर्थिक-नीतीः प्रोत्साहनस्य अधिकं स्थानं उद्घाटयितुं शक्नुवन्ति वा इति। २४ सितम्बर् दिनाङ्के राज्यपरिषदः विकाससंशोधनकेन्द्रस्य पूर्वनिदेशकः लियू शिजिन् चीनस्थूल आर्थिकमञ्चे (cmf) मुख्यतया अतिदीर्घकालीनविशेषकोषबन्धनानां निर्गमनद्वारा धनसङ्ग्रहस्य सुझावं दत्तवान् the scale of economic उत्तेजना १० कोटि युआन् अस्ति। २०२३ तमे वर्षे कुलजीडीपी १२६ खरब युआन् यावत् भविष्यति, तथा च प्रोत्साहनयोजनायाः परिमाणं सकलराष्ट्रीयउत्पादस्य १०% (सकलघरेलूत्पादस्य) आधारेण निर्धारयितुं शक्यते

उपायानां श्रृङ्खलायां सकारात्मकसंकेताः प्रकाशिताः, तदनुसारं चीनीय-शेयर-बजारे विगत-दिनेषु सीएसआई ३०० सूचकाङ्कः, हाङ्गकाङ्ग-हङ्ग-सेङ्ग-सूचकाङ्कः च तीव्ररूपेण वर्धितः, शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः च ३,००० बिन्दुभिः पुनः प्राप्तः साक्षात्कारं कृतवन्तः विद्वांसः अवदन् यत् बाजारस्य भावनां जनविश्वासं च वर्धयितुं अस्मिन् क्षणे कुञ्जी अस्ति, अपि च यत् अधिकं महत्त्वपूर्णं तत् कार्यान्वयनप्रक्रियायाः कालखण्डे उत्पद्यमानानां केषाञ्चन आव्हानानां निवारणं कुर्वन् उपायानां कार्यान्वयनम् अस्ति।

वर्तमान आर्थिकस्थितिं वस्तुनिष्ठतया शान्ततया च पश्यन्तु

राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानुसारं प्रथमत्रिमासे चीनस्य सकलराष्ट्रीयउत्पादस्य वृद्धिः वर्षे वर्षे ५.३%, द्वितीयत्रिमासे ४.७% च अभवत् सीएमएफ-त्रैमासिकप्रतिवेदने तृतीयत्रिमासे वृद्धि-दरः ४.७% परिमितं भविष्यति इति पूर्वानुमानं कृतम् अस्ति ।

सम्प्रति स्थूल-आर्थिकदत्तांशः आशावादी नास्ति । निवासिनः दैनिकं उपभोगं उदाहरणरूपेण गृहीत्वा गतवर्षस्य नवम्बरमासे वृद्धिदरः १०.१% यावत् अभवत्, ततः संख्या ३% परितः भ्रमति स्म अगस्तमासे उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः वर्षे वर्षे २.१% वर्धितः । तस्मिन् एव काले मूल्यानि अद्यापि निम्नस्तरस्य मध्ये भ्रमन्ति । अगस्तमासे राष्ट्रिय उपभोक्तृमूल्यसूचकाङ्के (cpi) वर्षे वर्षे ०.६% वृद्धिः अभवत् ।

निजीपुञ्जस्य विदेशीयपुञ्जस्य च निवेशस्य उत्साहः मन्दः अस्ति । वाणिज्यमन्त्रालयस्य आँकडानुसारं चीनदेशस्य विदेशीयपुञ्जस्य वास्तविकप्रयोगः २०२४ जनवरीतः अगस्तमासपर्यन्तं वर्षे वर्षे ३१.५% न्यूनः अभवत् । जनवरीतः अगस्तमासपर्यन्तं स्थिरसंपत्तिनिवेशे निजीनिवेशस्य वृद्धिदरः नकारात्मकः आसीत्, -०.२% ।

निगमलाभवृद्धिः मन्दः अभवत् । जनवरीतः अगस्तमासपर्यन्तं राष्ट्रव्यापिरूपेण निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् कुललाभेषु वर्षे वर्षे ०.५% वृद्धिः अभवत् । तस्मिन् एव काले राष्ट्रियसांख्यिकीयब्यूरोद्वारा आयुवर्गानुसारं नवीनतमबेरोजगारीदरदत्तांशैः ज्ञातं यत् विद्यालयस्य छात्रान् विहाय १६-२४ वर्षाणां श्रमबलस्य बेरोजगारीदरः अगस्तमासे १.७ प्रतिशताङ्केन वर्धितः, १८.८% यावत्, सर्वोच्चस्तरः यतः २०२३ तमस्य वर्षस्य डिसेम्बरमासे दत्तांशः प्रकाशितः ।उच्चतमः बिन्दुः ।

अर्थशास्त्रज्ञस्य रेन् जेपिङ्गस्य दलेन विश्लेषितं यत् पीपीआई २० मासाधिकं यावत् क्रमशः नकारात्मकवृद्धिं अनुभवति, सीपीआई च शून्यस्य समीपे भ्रमति, यत् दुर्लभम् अस्ति। विगतत्रिवर्षेभ्यः शेयरबजारस्य, अचलसम्पत्बाजारस्य च न्यूनता निरन्तरं भवति, बैंकस्य स्टॉकं विहाय, सामान्यतया आर्धाधिकं न्यूनीकृतम्, तथा च जीईएम सूचकाङ्के आर्धाधिकं न्यूनता अभवत्, जनवरीतः अगस्तमासपर्यन्तं, विक्रयक्षेत्रम् नवनिर्मितव्यापारिकगृहेषु वर्षे वर्षे १८.०% न्यूनता अभवत्, प्रथमद्वितीयस्तरीयनगरेषु च औसतमूल्यक्षयः ३०% आसीत् . चीनस्य अल्पकालीन आर्थिकप्रदर्शनं आशावादी नास्ति।

वानबो न्यू इकोनॉमिक रिसर्च इन्स्टिट्यूट् इत्यस्य अध्यक्षस्य टेङ्ग ताई इत्यस्य मते २००८ तमे वर्षे २००९ तमे वर्षे च तुलने अस्मिन् समये अस्माकं सम्मुखीभूता आर्थिकचुनौत्यं बाह्य आघातं न, अपितु संरचनात्मकरूपेण अपर्याप्तं घरेलुमागधा अस्ति - एकतः औद्योगिकीकरणस्य नगरीकरणस्य च कारणात् the peak has पारितः अस्ति तथा च निवेशः अत्यधिकः अभवत् अपरपक्षे निवासिनः आयवृद्धिः मन्दः अस्ति तथा च निवासिनः उपभोगः अपर्याप्तः अस्ति।

टेङ्ग ताई इत्यनेन दर्शितं यत् आर्थिकवृद्धिः वर्षे वर्षे न्यूनीभवति, मूल्यानि न्यूनानि सन्ति, अचलसम्पत्निवेशः नकारात्मकः अस्ति, शेयरबजारः दीर्घकालं यावत् पतति, युवानां मध्ये बेरोजगारीदरः अधिकः अस्ति, स्थानीयसरकारानाम् ऋणभारः अस्ति वर्धमानः, तथा च वित्तव्ययस्य अन्तरं विस्तृतं भवति एताः परिस्थितयः २००८ तमे वर्षे अपेक्षया अधिकानि आव्हानानि आनयत् ।कदाचित् २००९ तमे वर्षे बाह्यः आघातः अधिकं तीव्रः भविष्यति।

टेङ्ग ताई इत्यनेन दर्शितं यत् युवानां कृते उत्तमरोजगारस्य विकासस्य च सम्भावनाः भवितुं शक्नुवन्ति तथा च कम्पनीभ्यः स्वउत्पादानाम् उत्तमरीत्या विक्रयणं कर्तुं, शेयरबजारे विश्वासं वर्धयितुं, परिवारेभ्यः अधिकं प्राप्तुं च; सम्पत्ति-आयः अपस्फीति-जोखिमं परिहरितुं निगम-लाभेषु वा हानिषु अपि न्यूनतां विपर्ययितुं, तथा च स्थानीय-सरकारस्य राजकोषीय-व्ययस्य अन्तरं शीघ्रमेव सुधारयितुम्; यथासम्भवं शीघ्रमेव आन्तरिकमागधाविस्तारार्थं बृहत्योजना आरब्धा भवेत्।

वस्तुतः अन्तिमेषु वर्षेषु चीनसर्वकारेण घरेलुमागधाविस्तारार्थं वित्तिक-मौद्रिक-आदि-वर्स्टिंग-नीतीः समाविष्टाः उपायानां श्रृङ्खला प्रवर्तन्ते

वित्तनीतिं उदाहरणरूपेण गृहीत्वा २०२० तमे वर्षे विशेषकाले घातस्य दरः २.८% तः ३.६% अधिकं यावत् वर्धितः, २०१९ तमस्य वर्षस्य तुलने १ खरब युआन् यावत् घातः वर्धितः, ३.७६ खरब युआन् यावत् अभवत् २०२० तमे वर्षे १ खरब युआन् विशेषकोषबन्धनानि निर्गताः भविष्यन्ति, २०२३ तमे वर्षे अतिरिक्तं १ खरबं युआन् कोषबन्धनानि निर्गताः भविष्यन्ति (विशेषकोषबन्धनप्रबन्धनार्थं २०२४ तमे वर्षे राष्ट्रियद्वयसत्रेन अतिदीर्घकालं निर्गन्तुं निर्णयः कृतः -अस्मिन् वर्षे आरभ्य अनेकवर्षेभ्यः क्रमशः विशेषकोषबन्धनानि प्रथमतया निर्गताः भविष्यन्ति। तदतिरिक्तं प्रतिवर्षं कोटिशः कर-शुल्क-कमीकरण-प्राथमिकता-नीतयः सन्ति ।

विभिन्नक्षेत्रेषु उपभोक्तृवाउचरानाम् अतिरिक्तं घरेलुमागधाविस्तारार्थं बहवः नीतयः निजी अर्थव्यवस्थां वर्धयितुं, निजीनिवेशं प्रोत्साहयितुं, केन्द्रीयनिवेशार्थं कार्य-राहत-उपायान् निर्गन्तुं, बृहत्-परिमाणेन उपकरण-अद्यतन-समर्थनार्थं, प्रचारार्थं च केन्द्रसर्वकारस्य उपायाः अपि सन्ति पुरातन उपभोक्तृवस्तूनाम् स्थाने नूतनानां वस्तूनाम् स्थापनम्।

अन्तिमेषु वर्षेषु चीनस्य मौद्रिकनीतिः विकसितदेशानां अपेक्षया अधिका सावधानः अस्ति, परन्तु अन्तिमेषु दिनेषु परिवर्तनं विपण्यप्रत्याशायाः अपेक्षया दूरम् अतिक्रान्तम् अस्ति

जेपी मोर्गन चीनस्य मुख्या अर्थशास्त्री झू हैबिन् इत्यनेन दर्शितं यत् केन्द्रीयबैङ्कस्य नवीनतमनीतिः २०१५ तः परं सर्वाधिकं व्यापकं शिथिलीकरणनीतिः इति वक्तुं शक्यते। यद्यपि व्यक्तिगत-उपायाः आश्चर्यजनकाः न सन्ति (उदा., ब्याज-दर-कटाहः, आरआरआर-कटाहः, बंधक-वित्तपोषणं, द्वितीय-गृह-बन्धकानां कृते न्यून-पूर्व-भुगतान-आवश्यकता), तथापि समग्र-तीव्रता जे.पी द्वितीयगृहबन्धकानां कृते भुक्ति-आवश्यकताः), तथा च व्यापक-उपायानां संकुलं स्वीकुर्वन् यस्य उद्देश्यं स्पष्टतया विपण्यविश्वासं पुनर्स्थापनम् अस्ति ।

प्रबलतरप्रोत्साहनेन मुक्ताः संकेताः

साक्षात्कारं कृतवन्तः विशेषज्ञाः अवदन् यत् निर्णयकर्तृणां चिन्तनं परिवर्तयितुं आरब्धम् अस्ति, यत् विपण्यविश्वासं वर्धयितुं अतीव उत्तमः अवसरः अस्ति।

चीनस्य अर्थव्यवस्थायाः प्राणं प्रभावितं कुर्वन्तः प्रमुखेषु स्रोतेषु अचलसम्पत्, उपभोगः च अन्यतमः अस्ति । केन्द्रीयबैङ्कस्य नूतननीत्यानुसारं विद्यमानस्य बंधकऋणानां व्याजदरः नूतनऋणानां व्याजदरस्य समीपे एव न्यूनीभवति, तथा च औसतक्षयः ०.५ प्रतिशताङ्कस्य परितः भविष्यति इति अपेक्षा अस्ति एतेन ५ कोटिगृहेषु १५ कोटिजनसंख्या च लाभः भविष्यति, येन गृहेषु वार्षिकव्याजव्ययस्य औसतं प्रायः १५० अरब युआन् न्यूनीभवति ।

झू हैबिन् इत्यस्य मतं यत् उपभोगस्य प्रवर्धनार्थं अस्य उपायस्य प्रभावः द्रष्टव्यः अस्ति । प्रथमं, लाभार्थी गृहाणि बचतम् कर्तुं चयनं कर्तुं शक्नुवन्ति, विशेषतः यदा आयस्य रोजगारस्य च अपेक्षाः दुर्बलाः भवन्ति, द्वितीयं, निक्षेपव्याजदराणां पतनं स्थिरं शुद्धव्याजमार्जिनं च सूचयति यत् एतत् वस्तुतः बंधकऋणग्राहिभ्यः गृहबचतस्य पारसदस्यीकरणम् अस्ति, अतः इदं शुद्धप्रभावः उपभोगस्य विषये सीमितं भवितुं शक्यते।

ज्ञातव्यं यत् केन्द्रीयबैङ्कस्य नूतननीत्या एतदपि घोषितं यत् राष्ट्रियस्तरस्य द्वितीयगृहऋणानां न्यूनतमपूर्वभुगतानानुपातः २५% तः १५% यावत् न्यूनीकरिष्यते, प्रथमद्वितीयगृहऋणस्य न्यूनतमपूर्वभुगतानानुपातः च भविष्यति एकीकृत । अस्मिन् विषये झू हैबिन् इत्यनेन विश्लेषितं यत् केन्द्रीयबैङ्केन पूर्वं किफायती आवासस्य समर्थनार्थं ३०० अरब युआन् पुनर्ऋणतन्त्रं निर्मितम्, यत् क्षेत्रीयराज्यस्वामित्वयुक्तानां उद्यमानाम् अविक्रीतगृहक्रयणार्थं ६०% बैंकऋणस्य मूलधनं प्रदत्तम् ज्ञातव्यं यत् द्वितीयत्रिमासिकस्य अन्ते यावत् ३०० अरब युआन् पुनर्ऋणकोटे केवलं १२.१ अरब युआन् उपयुज्यते स्म । सितम्बरमासे गृहविक्रयः अपेक्षितापेक्षया न्यूनः आसीत्, तथा च पारम्परिकाः माङ्गपक्षीयशिथिलीकरणपरिपाटाः (बंधकनीतीः गृहक्रयणप्रतिबन्धाः च शिथिलीकरणं) दुर्बलआयस्य गृहमूल्यानां च अपेक्षाः, गृहवितरणविषये चिन्ता च इत्यादीनां समस्यानां समाधानं कर्तुं कठिनाः सन्ति।

आवासबाजारे एव सीमितं न भवति, चीनीयसामाजिकविज्ञानस्य अकादमीयाः सदस्यः यू योङ्गडिङ्ग् इत्यनेन अद्यतनसाक्षात्कारे सुझावः दत्तः यत्, विपण्यं प्रति सशक्तं संकेतं प्रेषयितुं, आत्मविश्वासं वर्धयितुं च, सर्वकारेण बृहत्परिमाणस्य, व्यापकस्य प्रोत्साहनसङ्कुलस्य घोषणा कर्तव्या मनोबलं वर्धयन्तु। “यदि अस्मिन् वर्षे कर्तुं बहु विलम्बः जातः तर्हि आगामिवर्षे अपि वयं शीघ्रं कार्यं कर्तुं न शक्नुमः, परन्तु नीतिसंकेतानां विमोचनं विलम्बयितुं न शक्नुमः।”

यू योङ्गडिङ्ग् इत्यस्य मतं यत् वर्तमानस्थित्याः आधारेण ५% आर्थिकवृद्धेः दरं प्राप्तुं अत्यन्तं कठिनम् अस्ति । वर्तमान "अर्ध-विक्षेप"-स्थितौ मौद्रिकनीतेः भूमिका सीमितम् अस्ति । अग्रिमे चरणे वित्तविस्तारस्य महती वृद्धिः करणीयः । वर्षस्य आरम्भे कृतेषु गणनानुसारं यदि २०२४ तमे वर्षे उपभोगवृद्धिदरः ५% (नियोजित-जीडीपी-वृद्धि-दरेन सह समन्वयितः), तथा च अचल-संपत्ति-विनिर्माण-निवेश-वृद्धि-दरः २०२३ तमे वर्षे इव भवति (-९.६%) । तथा ६.५%), ५% सकलराष्ट्रीयउत्पादं प्राप्तुं आवश्यकं भविष्यति यथा वृद्धिदरलक्ष्यस्य विषये आधारभूतसंरचनानिवेशस्य वृद्धिदरः द्विगुणाङ्कपर्यन्तं गन्तव्यः तथा च स्केलः २० खरबयुआनतः अधिकं प्राप्नुयात्।

लियू शिजिन् इत्यनेन सुझावः दत्तः यत् अर्थव्यवस्थां प्रोत्साहनस्य, सुधारस्य च आर्थिकपुनर्जीवनयोजनानां संकुलद्वारा विस्तारात्मकवृद्धिमार्गे पुनः प्रेषितव्यम् इति। २००८ तमे वर्षात् भिन्नं मूलभूतसार्वजनिकसेवासु न्यूनतां पूरयितुं ध्यानं दत्तं भवति, यत्र मानवपुञ्जे निवेशः केन्द्रबिन्दुः भवति । सूक्ष्मस्तरस्य उपभोगं चालयितुं केन्द्रीक्रियितुं, तत्सहकालं च अचलसम्पत्, आधारभूतसंरचना, सेवाउद्योगेषु अन्येषु उद्योगेषु च निवेशं किञ्चित्पर्यन्तं चालयितुं अनुशंसितं यत् घरेलुमाङ्गस्य पर्याप्तविस्तारः भवति।

लियू शिजिन् इत्यस्य मतं यत् अपर्याप्तं स्थूल-आर्थिक-समुच्चय-माङ्गं मूलभूतं तथ्यम् अस्ति, यत् प्रायः निर्विवादं भवति । यदा समुच्चयमागधा स्पष्टतया अपर्याप्तं भवति तदा प्रोत्साहननीतीः स्वीकुर्वितुं अपि सामान्यज्ञानम् अस्ति । परन्तु अपर्याप्तसमुच्चयमागधायाः कारणेन उत्पद्यमानानां समस्यानां अपर्याप्तसमुच्चयमागधस्य कारणानां च भेदः आवश्यकः, विशेषतः च के के कारकाः अपर्याप्तसमुच्चयमागधस्य कारणं भवन्ति इति स्पष्टीकर्तुं आवश्यकम् अन्यथा प्रोत्साहननीतयः स्वीक्रियन्ते चेदपि ते प्रभाविणः न भवेयुः, समस्यायाः समाधानस्य स्थाने समस्यायाः व्याप्तिम् अपि कर्तुं शक्नुवन्ति, अनुकूलावसरानाम् अपि विलम्बं कर्तुं शक्नुवन्ति

लियू शिजिन् इत्यनेन उल्लिखितस्य १० खरबस्य प्रोत्साहनपरिमाणस्य द्वौ प्रमुखौ भङ्गदिशौ स्तः । प्रथमं वयं नूतननागरिकाणां, मुख्यतया नगरेषु प्रवासीकर्मचारिणां, किफायती आवासस्य, शिक्षायाः, चिकित्सापरिचर्यायां, सामाजिकसुरक्षायां, वृद्धानां परिचर्यायां च मूलभूतजनसेवानां स्तरं सशक्ततया सुधारयिष्यामः। अल्पकालिकं ध्यानं भवति यत् सर्वकारः अविक्रयणीयं आवासं प्राप्य तत् किफायती आवासरूपेण परिणमयित्वा नूतनानां नागरिकानां कृते तत् प्रदातुं शक्नोति। आवाससुधारः अलङ्कारस्य, फर्निचरस्य, गृहोपकरणस्य इत्यादीनां उपभोगं चालयति।परिवारस्य पुनर्मिलनं शिक्षायाः, चिकित्सापरिचर्यायाः, वृद्धानां च परिचर्यायाः माङ्गं चालयति।

द्वितीयं महानगरक्षेत्रस्य अन्तः लघुमध्यमनगरानां निर्माणं त्वरितुं चीनस्य नगरीकरणस्य द्वितीयतरङ्गं चालयितुं च। सः अवदत् यत् अन्तर्राष्ट्रीय-अनुभवस्य आधारेण नगरीयसमूहानां, महानगरीयक्षेत्राणां च अन्तः मूलनगराणि प्रायः नगरीयजनसङ्ख्यायाः प्रायः ३०% भागं भवन्ति अद्यापि कोरनगरेभ्यः बहिः लघुमध्यम-आकारस्य नगरेषु विकासाय विशालः स्थानं वर्तते, येषु ६०% अधिकं नगरीयजनसंख्यां समायोजयितुं शक्यते, ते विनिर्माणस्य तथा मध्यम-निम्न-अन्त-सेवा-उद्योगानाम् समुच्चयस्य कृते अपि उपयुक्ताः सन्ति अस्मिन् व्याप्ते अद्यापि अचलसम्पत्, आधारभूतसंरचना इत्यादिषु विकासस्य स्थानं वर्तते ।

परन्तु बहवः अर्थशास्त्रज्ञाः बृहत्-परिमाणस्य आर्थिक-उत्तेजनस्य विषये सावधानाः सन्ति, विशेषतः आधारभूत-संरचना-निवेशस्य निरन्तर-विस्तारस्य विषये । सिङ्घुआ विश्वविद्यालयस्य चीनीयविचार-अभ्यास-संस्थायाः डीनः ली डाओकुई इत्यनेन दर्शितं यत् चीनस्य अर्थव्यवस्थायाः कृते सशक्तस्य प्रोत्साहनस्य आवश्यकता नास्ति यत् एषः दुर्बलः रोगी इव अस्ति यः अतीव दुर्बलः सन् बहु पूरकं सेवते। तेषां प्रभावः न भविष्यति, नूतनानां समस्यानां कारणं च अधिकं भवति।

ली डाओकुइ इत्यस्य मतं यत् चीनस्य आर्थिकमूलसंरचना पूर्वमेव सर्वथा पूर्णा अस्ति, आधारभूतसंरचनायाः निवेशः निरन्तरं करणं च बृहत्तराः समस्याः आनयिष्यति । अवश्यं स्थानीयसरकारानाम् सामाजिकसेवानां स्तरं सुधारयितुम् आवश्यकम्, परन्तु यदि समाजकल्याणस्य सामाजिकजनसेवानां च उन्नयनार्थं अचानकं महतीं धनराशिं व्यय्यते तर्हि तदनन्तरं वित्तीयसंसाधनं तस्य तालमेलं न स्थापयितुं शक्नोति, दीर्घकालीनं त्यजति गुप्तसंकटाः। चीनस्य अर्थव्यवस्थायाः वर्तमानसमस्या अस्ति यत् अत्र प्रवाहः, भीडः च नास्ति । दीर्घकालीनकोषबन्धननिर्गमनम् एव उत्तरम्। यदा वित्तीयसंस्थाः दीर्घकालीनकोषबन्धनानि क्रियन्ते तथा च केन्द्रसर्वकारः स्थानीयसरकारीबन्धनानां स्थाने दीर्घकालीनकोषबन्धनानि स्थापयति तदा एव चक्रं उद्घाटयितुं शक्यते।

ली डाओकुइ इत्यस्य मतं यत् अचलसम्पत्चक्रस्य उपरि आच्छादितस्य आधारभूतसंरचनायाः चक्रस्य कारणेन शीतला अर्थव्यवस्था अभवत् । प्रायः दशकद्वयं यावत् चलितस्य आधारभूतसंरचनानिर्माणस्य कारणेन अल्पकालीनऋणस्य परिशोधनस्य दबावः वर्धितः, नगरीकरणस्य, स्थावरजङ्गमनिर्माणस्य च उत्थानस्य समाप्तिः अभवत् अनुशंसितं यत् राज्यं बन्धकं निर्गन्तुं तथा च बङ्काः चक्रस्य प्रभावं प्रतिपूर्तिं कर्तुं केन्द्रीयदीर्घकालीनबाण्ड्क्रयणार्थं धनस्य उपयोगं कुर्वन्तु तथा च स्थानीयसरकाराः स्वस्य यथायोग्यं आर्थिकजीवनशक्तिं पुनः स्थापयितुं शक्नुवन्ति।

आत्मविश्वासं वर्धयन्तु तथा आयवितरणस्य पद्धतिं विपर्यययन्तु

अर्थशास्त्रज्ञाः अवदन् यत् प्रोत्साहनयोजना मुख्यतया "विपण्यां तरलतां प्रविष्टुं" अस्ति ततः पूर्वानुमानं कृतवन्तः यत् चीनदेशस्य अपि "अर्थव्यवस्थायाः मौलिकरूपेण पुनः आकारं दातुं उपभोगवृद्धेः सम्भावनां मुक्तुं च सुधारस्य संकुलस्य आवश्यकता वर्तते" इति आयवितरणस्य उन्नयनार्थं निवासिनः उपभोगस्य उन्नयनार्थं च सुधारस्य तत्काल आवश्यकता वर्तते।

राष्ट्रीय आर्थिकसंशोधनसंस्थायाः उपनिदेशकः वाङ्ग जिओलुः आधारभूतसंरचनानिवेशस्य विस्तारस्य विषये सतर्कः अस्ति। वांग ज़ियाओलू इत्यनेन उक्तं यत् केनीजस्य सिद्धान्तानुसारं यदा प्रभावी विपण्यमागधा अपर्याप्तं भवति तदा सर्वकारेण विस्तारात्मकवित्तनीतिः स्वीक्रियताम्, तथा च सर्वकारेण प्रत्यक्षतया निवेशस्य विस्तारः करणीयः, अथवा समुच्चयमागधां विस्तारयितुं आर्थिकस्थिरतां च निर्वाहयितुम् निवेशं उत्तेजितुं विस्तारात्मकमौद्रिकनीतीनां उपयोगः करणीयः .

वाङ्ग क्षियाओलू इत्यस्य मतं यत् केनीजनीतीः केवलं कतिपयेषु विशेषशर्तेषु अल्पकालीननीतिषु उपयुक्ताः सन्ति । निवेशं अन्धरूपेण उत्तेजयित्वा अधिकानि अधिकानि निवेशदराणि, न्यूनानि न्यूनानि च उपभोगदराणि, उत्पादनक्षमतायाः अत्यधिकविस्तारः च भविष्यति जनानां आजीविकायाः ​​समस्यानां समाधानार्थं सर्वकारीयव्ययस्य केन्द्रीकरणं सामाजिकसुरक्षाविषये चिन्तानिवारणं च श्रेयस्करम्। एतेन आयवितरणं सुदृढं कर्तुं उपभोक्तृमागधां वर्धयितुं च सकारात्मका भूमिका भविष्यति। १९३० तमे दशके अमेरिकादेशस्य महामन्दीकाले रूजवेल्ट् इत्यस्य नूतनसौदान्तरेण मुख्यतया जनानां आजीविकायाः ​​उन्नयनार्थं वित्तीयव्यवस्थायाः स्थिरीकरणाय च नीतिभिः आर्थिकपुनरुत्थानस्य प्रवर्धनं कृतम्, यथा बेरोजगारीनिवारणं, सामाजिकसुरक्षाव्यवस्थायाः स्थापना च

वाङ्ग क्षियाओलु इत्यनेन उक्तं यत् रूजवेल्ट् इत्यस्य नूतनसौदां केनीजस्य स्थूलनीतिः इति दुर्बोधः अस्ति । वस्तुतः रूजवेल्ट्-नवसौदानां समये सर्वकारीयनिवेशः सीमितः आसीत्, मौद्रिकनीतिः च अतीव संयमी आसीत्, या केनीज-विस्तारनीतिभ्यः मौलिकरूपेण भिन्ना आसीत्

वाङ्ग क्षियाओलु इत्यनेन स्मरणं कृतं यत् रूजवेल्ट् इत्यस्य नूतनसौदानां (१९३४-१९४०) समये अमेरिकीसर्वकारस्य समाजकल्याणव्ययः १०.२% औसतवार्षिकदरेण वर्धितः १९३२ तमे वर्षे सर्वकारीयव्ययस्य ३४.६% भागः जनकल्याणव्ययः आसीत्, १९३४ तमे वर्षे च एषः अनुपातः तीव्ररूपेण ४५.५% यावत् वर्धितः । संकटकाले वर्धितः कल्याणव्ययः विशेषतः बेरोजगारीलाभः पश्चात् सामाजिकसुरक्षाव्यवस्थानां स्थापनायाः कृते प्रेषितः अन्येषां बहूनां व्ययवस्तूनाम् अनुपातः न्यूनीकृतः अस्ति । अस्य अर्थः अस्ति यत् नूतनसौदानां समये जनानां आजीविकायाः ​​उन्नयनं प्रति केन्द्रीकृत्य सर्वकारीयव्ययसंरचनायाः समायोजनं कृतम् । एतैः उपायैः १९३४ तमे वर्षे अमेरिकी-अर्थव्यवस्थायाः दृढतया पुनर्प्राप्तिः आरब्धा, १९३४ तः १९४० पर्यन्तं औसतवृद्धिः ७.०% अभवत् ।

लियू शिजिन् इत्यनेन अपि दर्शितं यत् चीनदेशे अस्मिन् स्तरे मूलभूतस्थितिः अस्ति यत् मध्यम-आय-समूहस्य मोटेन एकतृतीयभागः, अथवा प्रायः ४० कोटिः जनाः सन्ति, अतः अधः ९० कोटिभ्यः अधिकाः न्यून-आय-समूहाः सन्ति, येषु द्वौ भागौ स्तः -तृतीयाः । गिनी गुणांकः बहुवर्षेभ्यः ०.४ इत्यस्मात् उपरि एव अस्ति, केचन अध्ययनाः च ०.४५ अथवा अधिकं इति सूचयन्ति । वर्तमानमाङ्गस्य अभावः अस्याः माङ्गसंरचनायाः प्रत्यक्षतया सम्बद्धः अस्ति ।

लियू शिजिन् इत्यनेन विश्लेषितं यत् अन्तर्राष्ट्रीय-अनुभवात् ये अर्थव्यवस्थाः दीर्घकालं यावत् मध्यम-गति-वृद्धिं निर्वाहयन्ति, तेषु सामान्यतया तुल्यकालिकरूपेण न्यूनः गिनी-गुणकः (०.४ तः अधः) भवति बृहत्तरः मध्यम-आय-समूहः बृहत्तर-परिमाणं, दीर्घकालीन-माङ्गं मुक्तं कर्तुं शक्नोति, दीर्घकालं यावत् मध्यम-गति-वृद्धेः समर्थनं च कर्तुं शक्नोति । प्रत्युत यदि आय-अन्तरं बृहत् भवति तथा च मध्यम-आय-समूहस्य आकारः अल्पः भवति, यदा अस्य समूहस्य माङ्ग-क्षमता सामान्यतया मुक्तः भवति तदा वृद्धिः महतीं मन्दतां प्राप्नोति, येन न्यूनवेगस्य वा समस्य वा दुविधा भवति स्थगितम् ।

लियू शिजिन् इत्यनेन दर्शितं यत् द्वितीयविश्वयुद्धस्य अनन्तरं दर्जनशः अर्थव्यवस्थाः औद्योगिकीकरणं कर्तुं आरब्धाः, परन्तु मध्यम-आय-पदे अत्यल्पाः अर्थव्यवस्थाः उच्च-आय-पदे प्रविष्टाः एकमात्राः बृहत् अर्थव्यवस्थाः जापान-दक्षिणकोरिया-देशयोः आसन् प्रायः १०,००० अमेरिकी-डॉलर्-रूप्यकाणि विशेषः अस्थिरः नोड् अस्ति । आर्थिकपुनरुत्थानयोजनायाः कार्यान्वयनम् अवसररूपेण गृहीत्वा मध्यमावस्थायाः समूहस्य जनसंख्यां प्रायः दशवर्षेषु ४० कोटितः ८००-९० कोटिपर्यन्तं वर्धयितुं प्रयत्नः करणीयः इति अनुशंसितम्।

वाङ्ग क्षियाओलु इत्यनेन सामाजिकसुरक्षासुधारः वर्तमानकाले सर्वोच्चप्राथमिकता इति दर्शितम्। चीनदेशे प्रायः ४६ कोटिः नगरकार्यकर्तारः सन्ति, येषां चतुर्थांशतः आर्धं यावत् नगरीयसामाजिकसुरक्षायाः आच्छादनं न भवति । नगरीयकर्मचारिणां संख्यायाः आँकडानां आधारेण २०२१ तमे वर्षे नगरीयकर्मचारिणां मूलभूतपेंशनबीमे न समाविष्टः अनुपातः प्रायः २५% भविष्यति, नगरीयकर्मचारिणां चिकित्साबीमे न समाविष्टः अनुपातः प्रायः २४% भविष्यति, अनुपातः च भविष्यति बेरोजगारीबीमे न समाविष्टाः प्रायः ५१% भविष्यन्ति। संसाधनानाम् विपण्यविनियोगस्य आधारेण सर्वकारेण सद्विधिशासनं निर्वाहयितव्यं, जनानां आजीविकायाः ​​समस्यानां समाधानार्थं अधिकानि उत्तरदायित्वं च स्वीकुर्यात्।

टेङ्ग ताई इत्यनेन अपि उक्तं यत् यदि पर्याप्तपरिमाणस्य आन्तरिकमाङ्गल्याः विस्तारार्थं योजनानां संकुलं भवति तथा च मौद्रिकनीत्या सह मिलित्वा चीनस्य अर्थव्यवस्थायाः स्थिरीकरणे पुनर्प्राप्ते च अस्माकं पर्याप्तः विश्वासः भवितुमर्हति। कतिपयदशकानि पूर्वं चीनदेशे प्रौद्योगिकी, प्रतिभा, निर्माणक्षमता वा नासीत् चिप्सः औद्योगिकसॉफ्टवेयरं च आद्यतः एव निर्मिताः आसन् वर्तमानं कठिनता केवलं माङ्गं वर्धयितुं आर्थिकचक्रं सुचारुरूपेण कर्तुं च अस्ति।