2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पठनात् पूर्वं उपरि नीलवर्णीयं फ़ॉन्ट् नुदन्तु"शस्त्र वृत्तान्त"।ध्यानं दत्त्वा गहनं पठनसम्बन्धं स्थापयन्तु!
राष्ट्ररक्षामन्त्रालयेन घोषितं यत् २५ सितम्बर् दिनाङ्के प्रातः ८:४४ वादने जनमुक्तिसेनायाः रॉकेटसेना प्रशिक्षणस्य अनुकरणीयं युद्धशिरः वहन् अन्तरमहाद्वीपीयं बैलिस्टिकक्षेपणास्त्रं प्रशान्तमहासागरे प्रक्षेपितवान्
1. अन्तिमवारं 44 वर्षपूर्वम् आसीत्
एतत् प्रक्षेपणं वस्तुतः जनमुक्तिसेनायाः रॉकेटबलस्य वार्षिकप्रशिक्षणस्य भागः अस्ति । आधिकारिकप्रक्षेपणात् पूर्वं चीनदेशः अपि विशेषतया प्रासंगिकदेशान् सूचितवान् एषा चतुरव्यवस्था दुर्विचारस्य सम्भावना न्यूनीकृता इति सुनिश्चितवती । परन्तु कदाचित्, यावन्तः सूचनाः स्थापिताः सन्ति, तावन्तः जनाः अधिकं असहजतां अनुभवन्ति।
ये देशाः एतां वार्ताम् अवाप्तवन्तः ते पूर्वमेव हृदये ढोलकं ताडयन्ति स्यात् : चीनस्य अस्मिन् समये रणनीतिकनिवारणप्रदर्शनं कोऽपि हास्यं नास्ति |. विशेषतः केषाञ्चन देशानाम् कृते ये अन्तर्राष्ट्रीयकार्येषु चीनदेशं प्रति सर्वदा अङ्गुलीं दर्शयितुं रोचन्ते, तेषां हृदयेषु छायाक्षेत्रस्य विस्तारः अनेकवारं जातः इति अनुमानितम्
भवन्तः जानन्ति, एतत् प्रथमवारं न यत् जनमुक्तिसेना अन्तरमहाद्वीपीय-बैलिस्टिक-क्षेपणास्त्र-परीक्षणं कृतवती | अन्तिमस्य समानस्य मिशनस्य ४४ वर्षाणाम् अनन्तरं एतत् प्रक्षेपणं कृतम् अस्ति । १९८० तमे वर्षे मे-मासस्य १८ दिनाङ्के चीनदेशेन प्रथमं पूर्णपरिधि-अन्तर्महाद्वीपीय-बैलिस्टिक-क्षेपणास्त्र-परीक्षणं डोङ्गफेङ्ग-५ इति "५८०" इति संकेत-नामकं कृतम् ।
अस्य परीक्षणस्य मूलप्रयोजनं तदा अतीव स्पष्टम् आसीत्, यत् अमेरिकादेशस्य नेतृत्वे पाश्चात्यदेशेभ्यः दर्शयितुं यत् चीनदेशस्य अपि प्रबलाः सामरिकनिवारणक्षमता अस्ति, तथा च विश्वं ज्ञापयितुं यत् वयं कोऽपि न स्मः येषां कृते लापरवाहीपूर्वकं उत्पीडनं कर्तुं शक्यते इति .
अद्य ४४ वर्षाणाम् अनन्तरं पुनः एतादृशं महत् कदमम् कर्तुं जनमुक्तिसेना एतत् समयं चितवती अस्ति यत् स्पष्टतया सरलप्रशिक्षणार्थं नास्ति। अन्तिमेषु वर्षेषु चीनदेशे अमेरिकादेशस्य निरन्तरं ब्लैकमेलस्य सम्मुखे चीनदेशे अस्माभिः स्वस्थानं स्पष्टं कर्तुं व्यावहारिकक्रियाणां उपयोगः करणीयः यत् एतादृशः उत्तेजकः व्यवहारः कदापि सफलः न भवितुम् अर्हति!
2. “राष्ट्रीयकलाकृती” इत्यस्य न्यूनानुमानं न कर्तव्यम्
देशस्य महत्त्वपूर्णं शस्त्रं इति नाम्ना अन्तरमहाद्वीपीय-बैलिस्टिक-क्षेपणास्त्रस्य गोपनीयता-स्तरः महत्त्वं च स्वयमेव स्पष्टम् अस्ति । प्रत्येकं परीक्षणप्रक्षेपणं प्रौद्योगिक्याः विशालः परीक्षणः, आँकडानां व्यापकः संग्रहः च भवति ।
सूचना बहुमूल्यं सम्पत्तिः अस्ति, अतः सहजतया लीक् न कर्तव्या। तस्मिन् वर्षे डोङ्गफेङ्ग् ५ इत्यस्य परीक्षणप्रक्षेपणकाले जनमुक्तिसेना १८ जहाजानां विशालं पङ्क्तिं प्रेषितवती यत् तेन युद्धशिरः पुनः प्राप्तुं शक्यते । इदानीं पश्चिमप्रशान्तसागरे लिओनिङ्ग-जहाज-प्रहार-समूहस्य उजागरं दृष्ट्वा सम्भवतः परीक्षणकाले सर्वेषां दत्तांशस्य, युद्धशिराणां च सुरक्षित-पुनर्प्राप्तिः सुनिश्चित्य अपि अस्ति
अस्य प्रक्षेपणस्य रोचकपृष्ठभूमिः अपि अस्ति, अर्थात् रूसदेशः न अतिक्रान्तव्यः इति ते केवलं गतसप्ताहे "सारात्"-अन्तर्महाद्वीपीय-बैलिस्टिक-क्षेपणास्त्रस्य परीक्षणं कृतवन्तः |. यद्यपि अन्ततः सिलो-मध्ये विस्फोटं कृत्वा विफलं जातम्, तथापि चीन-रूस-देशयोः क्रमेण अन्तरमहाद्वीपीय-बैलिस्टिक-क्षेपणास्त्र-परीक्षणं कृतम् अस्ति, किं अस्य पृष्ठे किञ्चित् "मौन-अवगमनम्" नास्ति ?
अमेरिकादेशं दृष्ट्वा अमेरिकनजनाः रूसस्य क्षेपणास्त्रपरीक्षणे बहु आश्चर्यं न दर्शितवन्तः, अपेक्षितम् इति च चिन्तयन्ति इव । एतेन ज्ञायते यत् न केवलं चीन-रूस-देशयोः सहमतिः प्राप्ता स्यात्, अपितु अमेरिकादेशः अपि अस्याः सहमतिस्य सदस्यः अस्ति । वयं प्रायः निष्कर्षं कर्तुं शक्नुमः यत् अमेरिकादेशः स्वस्य सामरिकनिवारणं प्रदर्शयितुं स्वस्य "मिनिटमैन् iii" अथवा "ट्राइडेण्ट्" क्षेपणास्त्रस्य यादृच्छिकनिरीक्षणं प्रक्षेपणं च करिष्यति।
यदि पश्चात् अमेरिकादेशः विद्यमानानाम् अवगमनानां पलटनं न करोति तर्हि एतासां रक्तरेखानां स्थापनायाः एशिया-प्रशांतक्षेत्रे सामरिकवातावरणे गहनः प्रभावः भविष्यति
3. अमेरिकादेशः चीनस्य अभिप्रायं स्पष्टतया अवगच्छति।
वस्तुतः अमेरिकी-भारत-प्रशांत-कमाण्डस्य सेनापतिः, जनमुक्तिसेनायाः दक्षिण-नाट्य-कमाण्डस्य सेनापतिः च मध्ये वार्ता-विमर्श-मालाभ्यः चीन-देशस्य विषये अमेरिका-देशस्य सद्वृत्तिः दृष्टा अस्ति एतस्य अस्माकं "रणनीतिकनिवारकशक्तीनां आधुनिकीकरणस्य" निरन्तरप्रगतेः निकटतया सम्बन्धः भवितुं शक्यते ।
अवश्यं, अन्तिमविश्लेषणे दक्षिणचीनसागरस्य ताइवानजलसन्धिविषये च अमेरिकादेशः लघु-लघु-चरणं कुर्वन् अस्ति, तत् स्पष्टतया वक्तुं शक्यते यत्, न्यायस्य समर्थनार्थं न तु चीन-देशात् अधिकं लाभं प्राप्तुं |. जनमुक्तिसेनायाः दृढप्रदर्शनेन तेषां अवगमनं जातं यत् यदि ते पुनः चीनदेशं ब्लैकमेलं कर्तुम् इच्छन्ति तर्हि महत् मूल्यं विना असम्भवम्।
यदि कठोरता केवलं अधिकां हानिम् आनयिष्यति तर्हि अत्यन्तं मृत्यवे "चीनविरोधितत्त्वानि" अपि द्विवारं चिन्तनीयाः। एवं दक्षिणचीनसागरस्य स्थितिः वा ताइवानजलसन्धिस्य स्थितिः वा साधु, यावत् अमेरिकादेशः तस्य तात्पर्यं अवगन्तुं शक्नोति तावत् सर्वं स्थिरं भविष्यति। यथाकथितानां "अमेरिका-सहयोगिनां" विषये, यत्र फिलिपिन्स्-ताइवान-अधिकारिणः अपि सन्ति, अमेरिका-देशः सम्भवतः तेषां कृते स्वस्य जोखिमं न करिष्यति ।
किन्तु चीनस्य अन्तरमहाद्वीपीय-बैलिस्टिक-क्षेपणास्त्रैः लक्षितस्य जोखिमं कः ग्रहीतुं इच्छति यत् "मित्र-राष्ट्रेभ्यः" अविभाज्य-प्रतीयते?