समाचारं

नेटिजन्स् अवदन् यत् नानजिङ्ग्-नगरस्य एकस्मिन् होटेले निवसन् "५०० युआन्-मूल्येन अस्थायीरूपेण वृद्धिः अभवत्" इति सर्वेभ्यः पक्षेभ्यः नवीनतमाः प्रतिक्रियाः

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव एकः नेटिजनः एकं भिडियो स्थापितवान् यत् यदा सः नानजिङ्ग्-नगरे यात्रां कुर्वन् एकस्मिन् होटेले प्रवेशं कृतवान् तदा "मूल्ये उतार-चढावस्य आधारेण होटेलेन अस्थायीरूपेण ५०० युआन् मूल्यं वर्धितम्" इति online and the total room price was more than 3100 युआन्। "होटेलम् आगत्य मया तेभ्यः एकवारं ३६०० युआन्-रूप्यकाणि दातव्यानि।"

यांगजी इवनिंग न्यूज/ziniu news रिपोर्टरः तत्क्षणमेव सम्बद्धस्य jinling zhuangyuanlou होटेलस्य साक्षात्कारं कृतवान्, तथा च nanjing qinhuai जिला बाजार पर्यवेक्षणं प्रबन्धनविभागेन च सम्पर्कं कृतवान्।

होटेलस्य एकः कर्मचारी अवदत् यत् एषा घटना २६ सेप्टेम्बर् दिनाङ्के अभवत्। "अयं अतिथिः षड्रात्रयः यावत् स्थितवान्, कुलकक्षशुल्कं च ३,१५८ युआन् आसीत् । वयं ५०० युआन् निक्षेपमपि संगृहीतवन्तः, गोलरूपेण कृत्वा, अतिथिं ३,६०० युआन् पूर्वाधिकरणार्थं स्वकार्डं स्वाइप् कर्तुं पृष्टवन्तः। अतिथिः भूलवशं चिन्तितवान् कक्षशुल्कस्य वृद्धिः” इति ।

कर्मचारी अवदत् यत् होटेलस्य कक्षस्य मूल्यं विपण्यस्थित्या सह उतार-चढावः भविष्यति, परन्तु यावत् आरक्षणं सफलं भवति तदा अतिथिस्य मूल्यं समानं भवति तावत् मूल्यं वासस्य समानं भविष्यति, अस्थायी मूल्यवृद्धिः अपि न भविष्यति होटेलम् आगत्य। "पश्चात् विपण्यनिरीक्षणविभागेन तस्य शिकायतया प्राप्तस्य अनन्तरं ते यथाशीघ्रं होटेलस्य कार्यप्रदर्शनस्य निरीक्षणार्थं घटनास्थलं गतवन्तः। स्थितिं अवगत्य वयं शीघ्रमेव अस्माकं मध्यस्थतायाः व्यवस्थां कृतवन्तः, पक्षद्वयं च शीघ्रमेव दुर्बोधतां निवारितवन्तौ।

संवाददाता अवलोकितवान् यत् २७ दिनाङ्के रात्रौ शिकायतया अपि ऑनलाइन-मञ्चद्वारा एकः भिडियो प्रकाशितः यत् द्वयोः पक्षयोः मध्ये दुर्बोधः समाप्तः अभवत्, होटेलस्य निबन्धनेन सः सन्तुष्टः इति च।

नानजिङ्ग् किन्हुआइ-जिल्ला-बाजार-निरीक्षण-ब्यूरो-इत्यस्य कन्फ्यूशियस-मन्दिर-दृश्य-क्षेत्र-शाखायाः निदेशकः ज़िंग्-रुन्-इत्यनेन उक्तं यत्, तस्मिन् दिने प्रतिवेदनं प्राप्य नगरस्य पर्यवेक्षणविभागः शीघ्रमेव अन्वेषणार्थं होटेल्-नगरं गत्वा शिकायतया सह सम्पर्कं कृतवान्अन्वेषणानन्तरं होटेले मूल्यं स्पष्टतया चिह्नितं तथा च "अस्थायीमूल्यवृद्धेः" समस्या नासीत् ।मध्यस्थतायाः अनन्तरं पक्षद्वयं निपटनं कृत्वा शिकायतया सन्तुष्टिः प्रकटिता । तस्मिन् एव काले पर्यटकानाम् अपि स्मरणं भवति यत् यदि नानजिङ्ग्-नगरे समानाः उपभोक्तृ-समस्याः भवन्ति तर्हि ते कदापि 12315 इति दूरवाण्याः क्रमेण सम्पर्कं कृत्वा सूचनां दातुं शक्नुवन्ति, विपण्य-निरीक्षण-विभागः च यथाशीघ्रं तस्य निवारणं करिष्यति |.