समाचारं

बीजिंग हुण्डाई कर्मचारिणः बैच-रूपेण परित्यक्तुं योजनां करोति किं फोक्सवैगन-चीन-कम्पनी व्ययस्य अनुकूलनं कर्तुं शक्नोति तथा च संयुक्त-उद्यम-ब्राण्ड् अद्यापि चीन-देशे प्रतिस्पर्धां कर्तुं शक्नोति?

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, २८ सितम्बर (रिपोर्टर लियू याङ्ग) २.२०२४ तमे वर्षे प्रवेशानन्तरं संयुक्त उद्यमकारकम्पनयः विक्रयात् आरभ्य परिचालनव्ययपर्यन्तं सर्वेषु आयामेषु अपूर्वदबावस्य सामनां करिष्यन्ति । " " .बीजिंग हुण्डाईप्रथमानि (अनुकूलनकर्मचारिणः) वार्तालापाः सम्प्रति प्रचलन्ति। "सेप्टेम्बर्-मासस्य २८ दिनाङ्के अस्मिन् विषये परिचितः एकः व्यक्तिः पत्रकारैः अवदत् यत् एषा कार्मिक-अनुकूलन-योजना द्वयोः समूहयोः विभक्तः भविष्यति । प्रथमः समूहः अस्मिन् वर्षे नवम्बर-मासस्य समीपे सम्पन्नः भविष्यति, द्वितीयः समूहः च आगामिवर्षस्य फेब्रुवरी-मासस्य पूर्वं सम्पन्नः भविष्यति, यत्र कर्मचारिणः सम्मिलिताः भविष्यन्ति .बीजिंग हुण्डाई इत्यस्य कुलकर्मचारिणां प्रायः ३०% भागः अस्ति ।

प्रेससमयपर्यन्तं बीजिंग-हुण्डाई-कम्पनी अस्य विषये सकारात्मकं प्रतिक्रियां न दत्तवती, "मया एतत् न श्रुतम्" इति ।

"समुहः चीनदेशे अन्यं कारखानम् बन्दं करिष्यति, चीनदेशे च कारखानद्वयं विक्रयति।" that in recent years , चीनस्य व्यवसायः देशे विदेशे च विविधनकारात्मककारकाणां कारणेन कठिनः जातः अस्ति कम्पनी चीनदेशे हुण्डाई-उत्पादानाम् संख्यां वर्तमानस्य १३ तः ८ यावत् न्यूनीकरिष्यति, तथा च एसयूवी-विलासिता-ब्राण्ड्-उत्पादानाम् उपरि ध्यानं दास्यति।

विकटतायाः विषये बीजिंग हुण्डाई इत्यस्य स्थायी उपमहाप्रबन्धकः वु झोटाओ एकदा स्पष्टतया अवदत् यत् बीजिंग हुण्डाई इत्यस्य विक्रयः २०१७ तः क्रमेण न्यूनः अभवत् ।वास्तविककारणं अस्ति यत् बीजिंग हुण्डाई पूर्वं विक्रयस्य अत्यधिकं अनुसरणं कुर्वती अस्ति तथा च स्वस्य उत्पादानाम् प्रतिस्पर्धायां सुधारं न कृतवान् तथा च... has not improved its products. तस्मिन् एव काले वु झोटाओ इत्यनेन बीजिंग हुण्डाई इत्यस्य कृते अपि भेदनार्थं रणनीतिकनिर्देशौ दत्तौ निर्यातः परिवर्तनं च ।

अधुना इदं दृश्यते यत् बीजिंग-हुण्डाई-कम्पनी-कम्पनीयाः सफलता न प्राप्ता । अगस्तमासस्य ८ दिनाङ्के हुनान्-प्रान्ते नवभिः कार-व्यापारिभिः संयुक्तरूपेण बीजिंग-हुण्डाई-इत्यस्मै प्रेषितं पत्रं अन्तर्जाल-माध्यमेन बहुधा प्रसारितम् । पत्रे उक्तं यत् हुनानप्रान्ते सर्वेषां विक्रेतृणां अत्यधिकं इन्वेण्ट्री-दबावः, अतीव कठिन-सञ्चालनम्, अतीव गम्भीर-हानिः च इत्यादीनां कारकानाम् अवलोकनेन हुनान्-नगरस्य सर्वेषां व्यापारिणां सर्वसम्मत्या २०२४ तमस्य वर्षस्य अगस्त-मासस्य ८ दिनाङ्कात् आरभ्य बीजिंग-हुण्डाई-नगरं प्रति कार-वितरणं अस्थायीरूपेण स्थगयितुं अनुरोधः कृतः , तथा स्वायत्तवितरणवाहनानि अधुना न स्वीक्रियन्ते। तस्मिन् समये हुनान्-नगरस्य एकः बीजिंग-हुण्डाई-व्यापारी अवदत् यत्, "इदं पत्रं प्रामाणिकम् अस्ति । ये नव-व्यापारिणः संयुक्त-पत्रं प्रेषितवन्तः तेषां कृते हुनान्-प्रान्ते बहुमतं भवति

२०२४ तमे वर्षात् संयुक्तोद्यमब्राण्ड्-समूहानां सामान्यतया "उत्पादन-कटाहः" "परिच्छेदः" च अभवत् । सितम्बर, 1999 में प्रवेश।डोंगफेंग होण्डामुख्यपद्धत्या स्वेच्छया त्यागपत्रेण सह बृहत्परिमाणेन परिच्छेदाः आरब्धाः, नियोजितपरिच्छेदेन प्रभावितानां कर्मचारिणां संख्या २००० यावत् भविष्यति। २३ सितम्बर् दिनाङ्के अस्य विषयस्य परिचिताः जनाः प्रकटितवन्तः यत् फोक्सवैगनसमूहः चीनदेशे शतशः स्थानीयकर्मचारिणः चरणबद्धरूपेण, उच्चस्तरीयब्राण्ड्-मध्ये च परिच्छेदं करिष्यतिऑडीपरिच्छेदयोजना अपि प्रारभ्यते। अस्मिन् विषये .फोक्सवैगन चीनप्रतिक्रियायां उक्तं यत् फोक्सवैगनसमूहः (चीन) विभिन्नविभागानाम् परियोजनानां च दक्षतायां सुधारं कुर्वन् व्ययस्य अनुकूलनं च निरन्तरं कुर्वन् अस्ति। "वास्तविकस्थितेः आधारेण प्रासंगिकपरिपाटनेषु प्रत्यक्षश्रमव्ययः अपि च प्रशासनिकव्ययः, यात्राव्ययः, प्रशिक्षणव्ययः च समाविष्टः अप्रत्यक्षश्रमव्ययः च भवति।

अगस्तमासस्य मध्यभागे जनरल् मोटर्स् इत्यनेन चीनीयविपण्यसम्बद्धेषु विभागेषु कर्मचारिणः परिच्छेदः क्रियते इति वार्ता आसीत्, यत्र अनुसंधानविकासविभागः अपि अस्ति । अस्मिन् विषये जीएम चीनेन केवलं उक्तं यत् "एसएआईसी इत्यनेन सह अस्माकं साझेदारी तथा च संयुक्त उद्यमस्य दीर्घकालीनविकासस्य प्रवर्धनार्थं अस्माकं प्रतिबद्धतायां परिवर्तनं न जातम्";डोंगफेंग निसानजियांग्सू-प्रान्तस्य चाङ्गझौ-नगरे कारखानस्य बन्दीकरणस्य घोषणां कृतवती, यत् मे-मासे निसान-संस्थायाः यात्रीकार-कारखानम् अपि प्रथमवारं बन्दं कृतम्, faw-volkswagen-इत्यस्य शाखायाः कार्मिक-अनुकूलनं समायोजनं च आरब्धम्, शाखा च केषाञ्चन नवीकरणं न करिष्यति येषां कर्मचारिणां प्रथमश्रमसन्धिः प्रायः समाप्तः अस्ति।

यात्रीकारसङ्घस्य आँकडानुसारं मुख्यधारायां संयुक्त उद्यमब्राण्ड् अगस्तमासे ४८०,००० वाहनानि विक्रीतवन्तः, वर्षे वर्षे २७% न्यूनता, मासे मासे ७% वृद्धिः च अभवत् तेषु जापानी-ब्राण्ड्-समूहानां खुदरा-विक्रय-भागः १२.६% आसीत्, यः वर्षे वर्षे ४.२ प्रतिशत-बिन्दुः न्यूनः अभवत्, अमेरिकन-ब्राण्ड्-मध्ये च क्रमशः ३.५ प्रतिशताङ्कः, २.९ प्रतिशताङ्कः च न्यूनः अभवत् तस्य विपरीतम् स्वतन्त्राः ब्राण्ड्-संस्थाः अधिकाधिकं साहसिकाः अभवन्, अगस्तमासे १२ लक्षं वाहनानां विक्रयः, वर्षे वर्षे २१% वृद्धिः, मासे मासे १४% च वृद्धिः अभवत्

ज्ञातव्यं यत् ८ सितम्बर् दिनाङ्के राष्ट्रियविकाससुधारआयोगेन वाणिज्यमन्त्रालयेन च "विदेशीयनिवेशप्रवेशस्य विशेषप्रबन्धनपरिपाटाः (नकारात्मकसूची) (२०२४ संस्करणम्) (२०२४ संस्करणम्) इति जारीकृतम् विनिर्माणक्षेत्रे प्रतिबन्धाः प्रतिबन्धिताः भविष्यन्ति "क्लियरिंग्" प्राप्तुं।

"एतस्य अर्थः अस्ति यत् एकदा चीनीयविपण्यं जित्वा संयुक्तोद्यमानां नूतनचक्रस्य गम्भीरतापूर्वकं सामना कर्तव्यः भवति।" foreign investment is चीनीयविपण्यस्य आव्हानानां सामना कर्तुं अस्माभिः कीदृशी मनोवृत्तिः ग्रहीतव्या? "चीनीविपण्यं अवश्यमेव महत्त्वपूर्णं भवति, परन्तु यदा लाभान्तरं भृशं निपीड्यते, अल्पकालीनरूपेण पुनः उत्थानस्य अल्पं स्थानं भवति तदा तेषां नूतनं विकल्पं कर्तव्यम्।"

(वित्तीय एसोसिएटेड् प्रेसस्य संवाददाता जू हाओ)