समाचारं

प्रेक्षककेन्द्रमञ्चः : इन्टेल् किं त्यक्तवान् ?

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्वितीयत्रिमासिकस्य विनाशकारीं प्रतिवेदनं प्रदातुं परदिने इन्टेल् इत्यस्य शेयरमूल्यं २६% न्यूनीकृतम्, तस्य विपण्यमूल्यं च १०० अरब डॉलरात् न्यूनं जातम्, एएमडी इत्यस्य कष्टेन १/३ भागं, एनवीडिया इत्यस्य ३% तः न्यूनं च

सीईओ पैट गेल्सिङ्गर् इत्यनेन तत्क्षणमेव राजस्वं वर्धयितुं व्ययस्य न्यूनीकरणाय च त्रीणि योजनानि आरब्धानि: प्रथमं, १५,००० कर्मचारिणः समाजे स्थानान्तरणं कर्तुं; ततः इन्टेल् चिप् निर्माणविभागं स्पिन आफ् कृत्वा एकवारं सर्वदा कृते अस्मात् भारं मुक्तुं योजनां करोति।

क्वालकॉम इत्यनेन इन्टेल् इत्यस्य अधिग्रहणस्य अफवाः पञ्चवर्षपूर्वं प्याजवार्ता इति गण्यन्ते स्म, परन्तु यदा जनमतेन अधिग्रहणस्य व्यवहार्यतायाः गम्भीरतापूर्वकं विश्लेषणं कर्तुं आरब्धम् तदा समस्यायाः गम्भीरता स्पष्टा अभवत्

२०२० तमे वर्षे गेल्सिङ्गर् इत्ययं तान्त्रिकपृष्ठभूमिं स्वीकृत्य इन्टेल्-संस्थां प्रति प्रत्यागतवान् । परन्तु कठोरसुधारयोजना मध्यावधिस्वीकारपदवीं प्राप्तवती अस्ति, पूर्वः अर्धचालकप्रभुः केवलं मैग्निफिसेण्ट् ७ इत्यस्य विजयीगीते एव स्वस्य विषये दयां कर्तुं शक्नोति

भवनस्य पतनं कदापि रात्रौ एव न भवति, बिग ब्लू इत्यस्य गोधूलिः अपि असज्जः न आगच्छति ।

असफलः लोलकः

चिप् निर्माणप्रक्रियाणां पश्चात्तापः विगतकेषु वर्षेषु इन्टेल् इत्यस्य तीव्रक्षयस्य पृष्ठतः मूलकारकः अस्ति ।

अर्धचालक-उद्योगे कतिपयेषु कम्पनीषु इन्टेल् अन्यतमः अस्ति यः अद्यापि idm-प्रतिरूपस्य पालनम् करोति । तथाकथितं idm सरलतया अवगन्तुं शक्यते यतः चिप्स् इत्यस्य डिजाइनं, निर्माणं, पैकेजिंग्, परीक्षणं च सर्वं स्वयमेव सम्पादितं भवति । लाभः अस्ति यत् अस्य उत्पादनक्षमता प्रबलं भवति तथा च स्वकीयं रणनीतिं सर्वतोमुखीरूपेण कार्यान्वितुं शक्नोति हानिः अस्ति यत् अस्य दीर्घकालीनव्यापारमोर्चा, निवेशव्ययः च अधिकः अस्ति।

idm आर्किटेक्चरस्य आधारेण इन्टेल् इत्यनेन कटिक्-टोक्उत्पादनप्रतिरूपम् : अर्थात् वर्षद्वयं एककरूपेण गृहीत्वा,"टिक वर्ष" चिप् निर्माणे चिप् प्रक्रियाणां अद्यतनीकरणे च केन्द्रितं भवति, यदा तु "टोक् वर्षम्" चिप् डिजाइनं आर्किटेक्चरस्य अद्यतनीकरणं च केन्द्रीक्रियते ।

यथा, २०११ तमे वर्षे सैण्डी ब्रिज इत्यनेन २०१२ तमे वर्षे आइवी ब्रिज इत्यनेन च समानं वास्तुकला प्रयुक्ता, परन्तु प्रक्रिया ३२nm तः २२nm यावत् उन्नयनं कृतवती (tick) २०१३ तमे वर्षे haswell इत्यनेन २२nm प्रक्रियायाः उपयोगः निरन्तरं कृतः, परन्तु वास्तुकला (tock) अद्यतनं कृतम्

इन्टेल् विश्वस्य सर्वान् अजेयान् क्रीडकान् जित्वा अस्याः रणनीत्याः अवलम्ब्य एकाधिकारसमीपं विपण्यस्थानं प्राप्तवान् । परन्तु २०१४ तमे वर्षे “टिक-टॉक्” इति लोलकस्य विफलता आरब्धा ।

यद्यपि २०१४ तमे वर्षे १४nm प्रक्रियायाः सफलतापूर्वकं सामूहिकरूपेण उत्पादनं कृतम् तथापि पूर्ववर्ती २२nm प्रक्रियायाः सार्धद्वयवर्षं गतम् अस्ति तथापि १०nm प्रक्रियायाः सामूहिकरूपेण उत्पादनार्थं पूर्णचतुर्वर्षाणि यावत् समयः अभवत्

विगतकेषु वर्षेषु इन्टेल् दन्तधावनं निपीडयति, समये एव सैमसंग-टीएसएमसी-इत्येतयोः कृते ग्रहणं कर्तुं, येन एकेन एव प्रक्रिया ५nm यावत् धकेलितवती tsmc इत्यस्य उत्पादनक्षमतायाः उपरि अवलम्ब्य amd इत्यनेन प्रतियुद्धं कर्तुं आरब्धम्, तथा च कम्पनीयाः विपण्यमूल्यं ऐतिहासिकरूपेण २०२२ तमे वर्षे intel इत्यस्य विपण्यमूल्यं अतिक्रान्तवान् ।

२०२१ तमे वर्षे यदा किसिन्जरः कार्यभारं स्वीकृतवान् तदा तस्मिन् दिने इन्टेल् इत्यस्य शेयर् मूल्यं ७% वर्धितम् । परन्तु पूर्वस्य यत् प्राप्तं तत् वस्तुतः अव्यवस्था आसीत् ।अस्य मूलव्यापारः एएमडी-द्वारा नरभक्षणः कृतः, चिप्-निर्माणं च टीएसएमसी-द्वारा दूरं त्यक्तम् अस्ति

किसिंजरस्य समाधानं महत्त्वाकांक्षी idm2.0 योजना अस्ति - "स्वकीयचिप्स् निर्मातुं" परम्परां भङ्गयति।डिजाइनविभागः चिप्सस्य उत्पादनार्थं tsmc इत्यादीनि फाउण्ड्रीं अन्वेष्टुं शक्नोति, तथा च निर्माणविभागः अन्यचिपकम्पनीभ्यः oem आदेशान् ग्रहीतुं शक्नोति

परन्तु इन्टेल् इत्यस्य विशेषता अस्ति यत् इन्टेल् इत्यस्य निर्माणव्यापारः केवलं स्वस्य चिप्स् सेवते चिप् प्रक्रिया निरन्तरं उन्नयनं क्रियते, पुरातनप्रक्रिया च निष्क्रियः समाप्तः च अस्ति ।

यथा, यदा सैमसंग स्वस्य चिप्स् 7nm यावत् उन्नतयति तदा सः स्वस्य निष्कासितां 14nm उत्पादनपङ्क्तिं बाह्य-आदेशान् ग्रहीतुं ददाति । इन्टेल् इत्यस्य पूर्वं फाउण्ड्री-व्यापारः नासीत्, यस्य परिणामेण चिप्-निर्माणविभागस्य परिपक्वप्रक्रियाक्षमता नासीत् । २०२१ तमे वर्षे इन्टेल् इत्यस्य २८nm अपि च ततः अधिकस्य उत्पादनक्षमता प्रायः समाप्तं भविष्यति ।

अस्य आधारेण इन्टेल् इत्यनेन नवमस्थाने स्थापितं इजरायल् चिप् फाउण्ड्री टॉवर सेमीकण्डक्टर् इत्यस्य अधिग्रहणस्य प्रस्तावः कृतः, उत्तरस्य न केवलं सम्पूर्णा परिपक्वा प्रक्रिया उत्पादनरेखा अस्ति, अपितु मोटरवाहनचिप्स्, औद्योगिकचिप्स् इत्यादिषु क्षेत्रेषु अपि गभीराः मूलाः सन्ति, ये इन्टेल् इत्यस्य सम्यक् पूरकाः सन्ति .

परन्तु ईश्वरस्य गणना मनुष्याणां इव उत्तमाः न सन्ति भूराजनीतिककारकाणां कारणेन विभिन्नदेशानां सर्वकारेण सीमापारविलयस्य अधिग्रहणस्य च पर्यवेक्षणं कठिनं कृतम्, अन्ततः अधिग्रहणं असफलम् अभवत् यद्यपि हस्ते सन्ति आदेशाः अल्पाः न सन्ति तथापि ते कम्पनीयाः राजस्वं भवितुम् असमर्थाः अभवन् ।

२०२३ तमे वर्षे इन्टेल्-संस्थायाः फाउण्ड्री-विभागेन ७ अरब-अमेरिकीय-डॉलर्-हानिः अभवत्, अस्मिन् वर्षे अपि तस्य प्रयासः निरन्तरं भविष्यति, वर्षस्य प्रथमार्धे अपि ५.३ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां हानिः अभवत् पीपीटी पाई इत्यस्य स्तरे, तथा च बहुनिवेशितः वेफर-फैब् अपि "त्रीणि संयोजनानि एकं समतलीकरणं च" इति चरणे स्थगितम् अस्ति ।

कम्पनीयाः कृते गर्ते त्रुटिः कर्तुं कठिनं भवति, परन्तु कम्पनीयाः कृते चरमवर्षेषु त्रुटिः कर्तुं सुलभम् अस्ति । इन्टेल्-संस्थायाः विविधाः दोषाः तेषां उल्लासकाले दफनाः आसन् ।

मञ्चस्य केन्द्रे प्रेक्षकाः

२०१० तमे दशके इन्टेल्-संस्थायाः कृते गौरवपूर्णं दशकम् आसीत्, परन्तु नष्टं दशकम् अपि आसीत् । इन्टेल् स्वस्य उत्पादपङ्क्तौ स्पर्धां अन्वेष्टुं संघर्षं कृतवान्, प्रायः सर्वं त्यक्तुं व्ययम् अकरोत् ।

एप्पल् इत्यस्मै मोबाईल-फोन-चिप्स्-आपूर्तिं कर्तुं नकारः इन्टेल्-इत्यस्य महाकाव्य-दागः अस्ति, परन्तु २०१० तमे वर्षे अनन्तरं अर्धचालकक्षेत्रे प्रौद्योगिकी-क्रान्तिं दृष्ट्वा, स्मार्टफोन-तः स्वायत्त-वाहन-चालन-पर्यन्तं कृत्रिम-बुद्धि-पर्यन्तं, इन्टेल्-इत्यस्य केन्द्रे सर्वदा अटपटे प्रेक्षकाः अभवन् मञ्चः ।

कृत्रिमबुद्धिपट्टे इन्टेल्-संस्थायाः न्यूनातिन्यूनं चत्वारि क्रीडायाः अवसराः आसन्, परन्तु अपवादं विना ते असफलतायां समाप्ताः ।

२००९ तमे वर्षे इन्टेल्-संस्थायाः larrabee इति परियोजना आरब्धा, यस्य उद्देश्यं x86 आर्किटेक्चर-आधारितं यथार्थतया सार्वत्रिकं gpu-इत्येतत् प्रारब्धम् आसीत् [३] ।

तस्मिन् समये एनवीडिया इत्यस्य जीपीयू इत्यनेन सुपर पैरालेल् कम्प्यूटिङ्ग् क्षमतायाः कारणात् शैक्षणिकवृत्तानां ध्यानं आकर्षितम् आसीत् । लाराबी परियोजनायाः प्रभारी व्यक्तिः संयोगेन वर्तमानः इन्टेल्-सीईओ पैट् गेल्सिङ्गर् आसीत्, परन्तु गेल्सिङ्गर् परियोजनायाः आरम्भे यस्मिन् वर्षे एव ईएमसी-इत्यत्र कूर्दितवान्, लाराबी केवलं अर्धमार्गे एव त्यक्तुं शक्नोति स्म

केवलं पीपीटी इत्यत्र एव जीवति इति लाराबी परियोजना

xeon phi larrabee इत्यस्य उत्तराधिकारी अस्ति, अद्यापि सामान्यप्रयोजनस्य gpu इति रूपेण स्थितः अस्ति । परन्तु इन्टेल् इत्यस्य विचारः नूतनस्य gpu इत्यस्य परिकल्पनातः "gpu इत्यस्य तुलनीयं cpu कम्प्यूटिंग् शक्तिं दातुं" परिवर्तितः [३] । उच्चव्ययस्य कारणात् xeon phi इत्यस्य अत्यन्तं सीमितस्य उत्पादचक्रस्य समये प्रायः कोऽपि ग्राहकः नासीत् ।

xeon phi इत्यस्य axing इत्यस्मात् पूर्वं intel इत्यनेन द्वौ प्रमुखौ विलयौ अधिग्रहणौ च सम्पन्नौ । एकं "द्वितीयं fpga" altera क्रेतुं, अपरं च ai चिप् कम्पनी nervana इत्यस्य अधिग्रहणं पूर्वम् ai अनुमानचिप्स् कृते सम्भाव्यं हॉट् ट्रैकं प्रतिनिधियति, उत्तरं च गूगलस्य tpu - tpu इत्यस्य सदृशः तकनीकीमार्गः अस्ति drives alphago. पर्दापृष्ठे नायकः।

दुर्भाग्येन, स्पन् आफ् अथवा समाप्तिपूर्वं अल्टेरा केवलं प्रतित्रिमासे औसतेन ५० कोटि अमेरिकीडॉलर्-रूप्यकाणां राजस्वं योगदानं दत्तवती, नर्वाना च केवलं एकं उत्पादं नर्वाना-एनपीपी-इत्येतत् वितरति स्म

मोबाईलचिप्स् तथा स्वायत्तवाहनचालनयोः उदयमानयोः प्रौद्योगिकीयोः इन्टेल् इत्ययं समानानि कथानि पुनरावृत्तिं कुर्वन् अस्ति ।

मोबाईल-टर्मिनल्-विपण्ये केन्द्रितः एटम्-श्रृङ्खला आईफोन्-प्रक्षेपणानन्तरं द्वितीयवर्षे एव जातः यस्मिन् काले एतत् विजयं अनुसृत्य द्रुतगत्या पुनरावृत्तिः भवितुम् अर्हति स्म, तस्मिन् काले एटम् पञ्चवर्षं प्रतीक्षते स्म किन्तु तत्रैव स्थितवान् व्यय-प्रभावशीलतायां केन्द्रितः एटम् अन्य-उत्पादानाम् उत्पादन-क्षमतां निपीडयिष्यति इति चिन्तायाः कारणात् इन्टेल्-संस्थायाः आन्तरिक-संसाधन-पोषण-प्राथमिकता बहुवारं न्यूनतया स्थापिता अस्ति

तदानीन्तनस्य स्वायत्तवाहनचालनस्य राजा आसीत्, परन्तु इन्टेल् इत्यनेन अधिग्रहीतस्य अनन्तरं तस्य चिप्-प्रदर्शनं प्रथम-स्तरात् बहिः पतितम्, तस्य निर्वाहार्थं केवलं l1/l2 निम्नस्तरीय-वाहनचालनस्य उपरि अवलम्बितुं शक्नोति स्म आदरभावः ।

ibm तथा cisco इत्येतयोः कथाभ्यः विपरीतम् intel इत्यस्य उदयमानक्षेत्राणां विषये अतीव तीक्ष्णः भावः अस्ति तथा च नूतनप्रौद्योगिकीषु निवेशः शिथिलः न अभवत् । चरमसमये केवलं इन्टेल्-संस्थायाः अनुसंधानविकासव्ययः अर्धचालक-उद्योगस्य ३०% भागः आसीत् ।

इन्टेल् इत्यस्य "प्रौद्योगिकी-उपकरणपेटिकां" उद्घाट्य, इन्फिनिओन्-संस्थायाः अधिग्रहीतः बेसबैण्ड्-व्यापारः अपि अस्ति, अनन्तरं एप्पल्-इत्यस्मै विक्रीतवान्, उच्चगति-भण्डारण-उत्पादः ऑप्टेन् (यत् २०२२ तमे वर्षे निरुद्धं भविष्यति) यस्य धनस्य हानिः भवति, मानवरहित-विमानाः अपि सन्ति यन्त्रव्यापारः (२०२२ तमे वर्षे मस्क इत्यस्मै विक्रीतवान्) ।

परन्तु सम्पूर्णे २०१० तमे दशके, एषा "प्रयत्नः किन्तु किञ्चित् एव" अनुसंधानविकासशैली निवेशशैली च सम्पूर्णे निरन्तरं प्रचलति स्म, अन्ततः इन्टेल् इत्यनेन पीसी-पश्चात् प्रायः सर्वाणि उदयमानप्रौद्योगिकीनि त्यक्तानि

एतेषां पासानाम् अनुरूपं कम्पनी-सीईओ-जनानाम् नित्यं कारोबारः भवति - हिमस्खलने कोऽपि हिमपुटः निर्दोषः नास्ति ।

कतिपयवर्षेभ्यः अपि मुख्याधिकारी कार्यं करोतु

२००० तमे वर्षात् आरभ्य इन्टेल्-संस्थायाः कुलम् पञ्च सीईओ-परिवर्तनानि अभवन्, एषा आवृत्तिः फुटबॉल-दलस्य कृते सामान्या इति मन्यते, परन्तु उच्च-प्रौद्योगिकी-कम्पनीषु एषा वर्जिता अस्ति ।

प्रौद्योगिक्याः तरङ्गस्य गमनस्य विषये इन्टेल् इत्यस्य प्रत्येकस्य मुख्यकार्यकारीयाः आलोचना कर्तुं शक्यते प्रथमः पौल ओटेलिनी अस्ति ।

ओटेलिनी इत्यस्य अधीनं इन्टेल् इत्यनेन एप्पल् इत्येतत् x86 शिबिरे सफलतया आकर्षितम्, परन्तु एप्पल् इत्यस्य कृते चिप्स् इत्यस्य डिजाइनं कर्तुं न अस्वीकृत्य मोबाईल् टर्मिनल् मार्केट् इत्यत्र प्रवेशस्य सर्वोत्तमः अवसरः त्यक्तः

२००६ तमे वर्षे ओटेलिनी स्टीव जॉब्स् इत्यस्मै सिलिकॉन् वेफर्स् "वितरितवान्"

पश्चात् पश्यन् ओटेलिनी स्थितिं निवारयितुं प्रयत्नं कृतवान्, प्रथमं एटम् इति प्रोसेसर-श्रृङ्खलां प्रारब्धवान्, नेटबुक्-इत्यनेन सह मोबाईल्-विपण्यं च प्रविष्टवान् । यद्यपि कार्यक्षमता मध्यमा अस्ति तथापि अस्य चिप् इत्यस्य जीवनशक्तिः दुष्टा नास्ति ।

तदनन्तरं ओटेलिनी इत्यनेन ईयूवी-लिथोग्राफी-यन्त्रेषु बहुधा निवेशः आरब्धः, एएसएमएल-संस्थायाः ईयूवी-परियोजनायां ४.१ अरब-अमेरिकीय-डॉलर्-निवेशः कृतः, यत् टीएसएमसी-(१.४-अर्ब-अमेरिकीय-डॉलर्) तथा सैमसंग-इत्येतयोः (९७४ मिलियन-अमेरिकीय-डॉलर्) मिलित्वा अधिकम् आसीत् [६

परन्तु २०१३ तमे वर्षे ओटेलिनी इत्यनेन राजीनामा दत्तस्य अनन्तरं द्वयोः निवेशयोः स्थगनं कृतम् । तस्य उत्तराधिकारी krzanich euv लिथोग्राफी यन्त्राणां स्केल प्रभावे न विश्वसिति स्म, तथा च 10nm प्रक्रिया नोड् इत्यत्र अधिकपरिपक्वं सस्तां च duv लिथोग्राफी यन्त्रं उपयोक्तुं आग्रहं कृतवान् फलतः 10nm उपजदरः विलम्बितः अस्ति तथा च samsung तथा tsmc इत्यनेन कोणे कृतः .

२०१७ तमे वर्षे एव इन्टेल्-संस्थायाः प्रथमं ईयूवी-लिथोग्राफी-यन्त्रं प्राप्तम्, परन्तु २०२१ तमे वर्षपर्यन्तं धूलि-सङ्ग्रहणं कुर्वन् अस्ति । अत्रान्तरे इन्टेल् इत्यनेन १४ एनएम नोड् इत्यत्र सप्तपीढयः उत्पादाः निर्मिताः, दन्तधावनकारखानस्य नाम च अधिकाधिकं प्रसिद्धं जातम्

नित्यं कार्मिकपरिवर्तनेन विभिन्नव्यापाररणनीतिषु अस्थिरता उत्पन्ना, यत् क्रमेण उदयमानप्रौद्योगिकीषु इन्टेल् इत्यस्य दीर्घकालीननिवेशं प्रभावितं कृतवान्

कृजानिच् स्वस्य कार्यकाले नर्वाना-नगरस्य अधिग्रहणस्य नेतृत्वं कृतवान्, यत् कृत्रिमबुद्धिक्षेत्रे इन्टेल्-संस्थायाः चतुर्थः प्रयासः आसीत् । परन्तु २०१९ तमे वर्षे कार्यालये स्वस्य अधोशरीरस्य नियन्त्रणं न कृत्वा क्र्जानिच् इत्यनेन राजीनामा दत्तः, ततः नर्वाना अपेक्षितरूपेण मृतः ।

वित्तीयपृष्ठभूमियुक्तस्य रोबर्ट् स्वान् इत्यस्य कार्यभारं स्वीकृत्य सः एआइ चिप् कम्पनी हबाना लैब्स् इत्यस्य अधिग्रहणं कृत्वा नर्वाना-नगरे निवेशितव्याः सर्वे संसाधनाः स्थानान्तरितवान्

उच्चप्रौद्योगिकीकम्पन्योः पतवारस्य गन्धस्य तीक्ष्णभावना, दीर्घकालीनदृष्टिः, कार्यान्वयनस्य च सशक्तदृष्टिकोणस्य आवश्यकता भवति, परन्तु यत् सर्वं वहति तत् कार्यालये पर्याप्तकालं यावत् भवति, येन दीर्घकालीनप्रौद्योगिकीनिवेशाः स्थिराः भवितुं शक्नुवन्ति संचालनं तथा संसाधनसमर्थनस्य स्थिरधारा प्राप्तुं समर्थाः भवेयुः।

इन्टेल् इत्यस्य बृहत्तमः प्रतियोगी एएमडी अपि अशान्तिं अनुभवति स्म २०१४ तमे वर्षे सु ज़िफेङ्ग इत्यनेन अपि बहु गडबडं स्वीकृत्य दशवर्षपर्यन्तं मुख्यकार्यकारीरूपेण कार्यं कृतम् । २०२० तमस्य वर्षस्य अनन्तरं एव तस्याः रणनीतिकयोजनानां श्रृङ्खलाः क्रमेण वास्तविकविपण्यभागे, कम्पनीप्रदर्शने च अनुवादिताः ।

माइक्रोसॉफ्ट, गूगल इत्यादिभिः प्रौद्योगिकीकम्पनीभिः सह क्षैतिजरूपेण तुलनायां इन्टेल् इत्यस्य नेतृत्वपरिवर्तनं बहुवारं भवति । तस्य विपरीतम् अधुना एव ६० तमे जन्मदिनम् आचरितवान् हुआङ्ग रेन्क्सन् इत्यस्य निवृत्तेः अभिप्रायः नास्ति, सः झाङ्ग झोङ्गमौ इत्यस्य अनुसरणं कृत्वा ३० वर्षाणि अपि कार्यं कर्तुम् इच्छति इति। जुकरबर्ग् अस्मिन् वर्षे एव ४० वर्षीयः अभवत्, सः स्वस्य उदग्रतायां वर्तते।

इन्टेल् इत्यस्य अन्यत् समस्या अस्ति यत् x86-विपण्ये एकान्ते संघर्षं कृत्वा तस्य अग्रिम-रणनीतिक-दिशा सर्वदा अस्पष्टा एव आसीत् ।

उच्चप्रौद्योगिकीयुक्तानां कम्पनीनां कृते उत्तराधिकारी "अग्रे रणनीत्याः निष्पादकः" इति स्थाने भवति । अतः अधिकांशकम्पनयः करिष्यन्तिअतीतस्य पारम्परिकव्यापारं सम्पादयति इति व्यक्तिं न तु भविष्यस्य रणनीतिकव्यापारं सम्पादयति इति व्यक्तिं चिनुत ।

गूगलस्य वर्तमान मुख्यकार्यकारीसुन्दरपिचाई इत्यस्य कार्यभारग्रहणात् पूर्वं सः क्रोम-एण्ड्रॉयड्-व्यापारयोः प्रबन्धनं कृतवान्, अन्वेषणव्यापारेण सह प्रायः कोऽपि सम्पर्कः नासीत् । बेजोस् इत्यस्य नियुक्तः उत्तराधिकारी एण्डी जैसी अस्ति, यः aws क्लाउड् कम्प्यूटिङ्ग् व्यवसायस्य स्थापनां कृतवान्, तस्य ई-वाणिज्यस्य उपरि प्रायः कोऽपि नियन्त्रणं नास्ति । संयोगवशं कार्यभारग्रहणात् पूर्वं सत्यनाडेल्ला कदापि विण्डोज, आफिस च न स्पृष्टवान्, अपितु स्वस्य करियरस्य निर्माणार्थं क्लाउड् कम्प्यूटिङ्ग् इत्यस्य उपरि अवलम्बितवान् ।

इन्टेल् इत्यनेन प्रायः सर्वाणि क्रान्तिकारीणि उदयमानाः प्रौद्योगिकीः तीक्ष्णतया गृहीताः दुर्भाग्येन "only the paranoid survive" इत्यस्मिन् निराशप्रयत्नानाम् तुलने ते प्रत्येकस्मिन् पटले केवलं किञ्चित् असफलाः अभवन्

सन्दर्भाः

[1] अमेरिकीचिप् उद्योगे पूर्वं इन्टेल् इत्यस्य वर्चस्वं आसीत् । अधुना प्रासंगिकं भवितुं संघर्षं कुर्वन् अस्ति,cnbc

[2] इन्टेल् इत्यस्य चन्द्रसरोवरं वस्तुतः tsmc,pc world इत्यत्र निर्मितम् अस्ति

[3] परियोजना larrabee: gpus इत्यस्य प्रथमः प्रयासः intel इत्यस्य कथं असफलः,how-to geek इति

[4] intel nervana इत्यस्य पतने अर्धचालक उद्योगस्य अवलोकनम्

[5] ४५०मिमी तथा ईयूवी प्रौद्योगिक्याः प्रतीक्षां कर्तुं न इच्छन् इन्टेल् इत्यनेन एएसएमएल, ईईटी-चीन इत्यत्र ४.१ अर्ब अमेरिकीडॉलर् निवेशः कृतः

[6] पैट् गेल्सिङ्गर् : इन्टेल् इत्यस्य देशीयः प्रौद्योगिकीविश्वासी टेक्शुगरः

[7] केवलं विक्षिप्ताः एव जीवन्ति, एण्डी ग्रोवः

सम्पादकः ली मोटियान्

दृश्य डिजाइन : शु रुई

प्रभारी सम्पादकः सः लुहेङ्गः