समाचारं

यूरोपीयसङ्घस्य अर्थशास्त्री : यदि यूरोपीयसङ्घः चीनीयविद्युत्वाहनानां उपरि शुल्कं आरोपयति तर्हि स्वकीयानां कम्पनीनां प्रतिस्पर्धा नष्टा भविष्यति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global times-global network reporter chen zishuai and li xuanmin] विदेशीयमाध्यमानां समाचारानुसारं चीनस्य यूरोपीयसङ्घस्य च संचारप्रयासानां कारणात् चीनीयविद्युत्वाहनेषु शुल्कं आरोपयितुं यूरोपीयसङ्घस्य मतदानं अक्टोबर् मासपर्यन्तं स्थगितम् अस्ति। सम्प्रति चीनदेशस्य प्रतिनिधिभिः ब्रुसेल्स्-नगरे अद्यापि वार्तायां प्रचलन्ति । जर्मनी, स्पेन, हङ्गरी इत्यादीनां यूरोपीयसङ्घस्य सदस्यराज्यानां अधिकारिणः यूरोपीयसङ्घस्य अतिरिक्तशुल्कस्य आरोपणस्य विरोधं प्रकटितवन्तः यत् एतेन अनावश्यकव्यापारयुद्धं प्रवर्तयितुं शक्यते इति। बेल्जियमदेशस्य गेन्ट् विश्वविद्यालये यूरोपीयसङ्घस्य अर्थशास्त्री प्राध्यापकः च रुडी अनौट् इत्यनेन २७ दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे उक्तं यत् व्यापारघर्षणस्य समाधानं विपण्यं अवरुद्धुं न भवेत्, अपितु सहकार्यस्य उपायान् अन्वेष्टुम् अर्हति।

"अर्थशास्त्रज्ञस्य दृष्ट्या यदि यूरोपीयसङ्घः चीनीयविद्युत्वाहनानां उपरि शुल्कं आरोपयति तर्हि एषः संरक्षणवादी दृष्टिकोणः (यूरोपीयानां) कम्पनीनां आलस्यं करिष्यति। यदि विपण्यं न उद्घाटितं भवति तथा च कम्पनीभ्यः घोरप्रतिस्पर्धायाः सामना कर्तुं न अनुमतिः भवति तर्हि अल्पकालीनरूपेण यूरोपीय-उद्योगस्य कृते एतत् उत्तमं वस्तु भवेत्, परन्तु दीर्घकालं यावत् एतत् अप्रतिस्पर्धां करिष्यति" इति अनुट् व्याख्यातवान् ।

अर्नोउट् बेल्जियमदेशस्य पूर्वमन्त्रिमण्डलस्य अधिकारी, अर्थशास्त्री च अस्ति यः यूरोपीयसङ्घस्य नीतिनिर्माणस्य अध्ययनं करोति । सः पत्रकारैः सह उक्तवान् यत् वाहन-उद्योगे चीन-यूरोपीयसङ्घयोः सहकार्यं अतीव महत्त्वपूर्णम् अस्ति। अतीतं पश्यन् २००४ तमे वर्षे बेल्जियमदेशे सप्त कारसंयोजनकम्पनयः आसन्, तस्य प्रतिव्यक्तिकारस्य उत्पादनं यूरोपे सर्वाधिकं आसीत् । परन्तु पश्चात् षट् कम्पनयः प्रस्थिताः, केवलं वोल्वो इत्यस्य बेल्जियमदेशस्य कारखानम् एव अवशिष्टम्, यत् चीनीयकारकम्पनी जीली ग्रुप् इत्यनेन गृहीतम् ।

"चीनीकम्पनीयाः कार्यभारग्रहणात् पूर्वं वयं सर्वे दृष्टवन्तः यत् चीनदेशस्य कम्पनीयाः कार्यभारग्रहणात् पूर्वं वोल्वो इत्यस्य हानिः कियत् भारी आसीत्, परन्तु दशवर्षेभ्यः अधिकेभ्यः अनन्तरं अद्यत्वे वोल्वो इत्यनेन द्रुतगतिना नवीनतायाः डिजाइनस्य निर्माणस्य च माध्यमेन महत् लाभः प्राप्तः। एतत् यूरोपीयानां कृते अविश्वसनीयम् अस्ति "यूरोपीयसङ्घस्य अर्थशास्त्री अवदत्। अहं वक्तुम् इच्छामि यत् चीनदेशस्य धन्यवादेन अन्यथा (बेल्जियम-देशस्य वाहन-उद्योगः) सर्वं नष्टं कर्तुं शक्नोति।" सार्वजनिकसूचनाः दर्शयन्ति यत् वोल्वो-संस्थायाः बेल्जियम-देशस्य कारखानः बेल्जियम-देशस्य बृहत्तमः वाहननिर्माता अस्ति । कम्पनीयाः कार्यभारं स्वीकृत्य कारखानस्य उत्पादनं निरन्तरं वर्धितम्।