समाचारं

२४ मिलियन रोगिणां कृते शुभसमाचारः! अमेरिकादेशे सिजोफ्रेनिया-रोगस्य नूतनं औषधं अनुमोदितं, तस्य विपण्यक्षमता का अस्ति?

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः झांग युकी

विश्वस्य प्रथमं नूतनं सिजोफ्रेनियाविरोधी औषधं अमेरिकादेशे अनुमोदितं जातम्।

२६ सितम्बर् दिनाङ्के ब्रिस्टल्-मायर्स् स्क्विब् (bms) इत्यस्य fic (first-in-class, world’s first) cobenfy (xanomeline and trospium chloride combination, karxt) इत्यस्य अनुमोदनं u.s सिजोफ्रेनिया-रोगेण सह, एतत् दशकेषु सिजोफ्रेनिया-क्षेत्रे प्रथमं नवीनं औषधं भवति तथा च सिजोफ्रेनिया-रोगस्य चिकित्सायै अनुमोदितं प्रथमं मस्करिनिक-एसिटाइलकोलिन-रिसेप्टर्-एगोनिस्ट् अस्ति

ब्रिस्टल्-मायर्स् स्क्विब् इत्यस्य अध्यक्षः मुख्यकार्यकारी च डॉ. क्रिस बोएर्नर् इत्ययं कथयति यत्, "एफआईसी-वर्गस्य सिजोफ्रेनिया-उपचार-औषधानां अनुमोदनं माइलस्टोन् अस्ति। ३० वर्षाणाम् अधिककालस्य विकासस्य अनन्तरं सिजोफ्रेनिया-रोगस्य नूतना औषध-उपचार-विधिः उद्भूतः, या भवितुं शक्नोति also change सम्बन्धितरोगाणां चिकित्साप्रतिमानाः” इति ।

ग्रेटर चीनदेशे karxt इत्यस्य विकासस्य, उत्पादनस्य, व्यावसायिकीकरणस्य च प्रवर्तकरूपेण zai lab (09688.hk) इत्यनेन times finance इत्यस्मै उक्तं यत्, “सम्प्रति चीनदेशे sizophrenia इत्यस्य चिकित्सायाः karxt इत्यस्य पञ्जीकृतस्य नैदानिकस्य अध्ययनस्य unite-1 इत्यस्य after सर्वेषां रोगिणां नामाङ्कनं सम्पन्नं कृत्वा, वयं २०२४ तः २०२५ तमस्य वर्षस्य प्रथमार्धपर्यन्तं अध्ययनस्य प्रमुखदत्तांशं प्राप्तुं योजनां कुर्मः तथा च मुख्यभूमिचीनदेशे सिजोफ्रेनिया-रोगस्य karxt कृते नूतनं औषधविपणन-अनुप्रयोगं प्रस्तूयन्ते।”.

कोबेन्फी, पूर्वं karxt इति नाम्ना प्रसिद्धः, वयस्कानाम् सिजोफ्रेनिया-रोगस्य मौखिकचिकित्सायाः कृते सूचितः मस्करिनिक-मनोरोगनिवारकः अस्ति । क्रियायाः एकस्य नवीनस्य तन्त्रस्य माध्यमेन karxt केन्द्रीयतंत्रिकातन्त्रे m1/m4 मस्करिनिक एसिटाइलकोलाइन रिसेप्टर एगोनिस्टस्य रूपेण कार्यं करोति तथा च सिजोफ्रेनियायाः सकारात्मकं, नकारात्मकं, संज्ञानात्मकं च लक्षणं सुधारयति इति चिन्तितम् अस्ति विद्यमानचिकित्साविधिषु विपरीतम्, karxt प्रत्यक्षतया डोपामाइन्-ग्राहकान् न अवरुद्धयति, येन सिजोफ्रेनिया-रोगस्य चिकित्सायाः नूतनः उपायः प्राप्यते । karxt अल्जाइमर-रोगेण सह सम्बद्धानां मनोविकारानाम् अपि चिकित्सानां अन्वेषणं कुर्वन् अस्ति ।

गतवर्षस्य दिसम्बरमासस्य अन्ते ब्रिस्टल्-मायर्स् स्क्विब् इत्यनेन जैवऔषधकम्पनीं करुणा इत्यस्य कुलमूल्येन प्रायः १४ अरब अमेरिकीडॉलर् इत्यस्य अधिग्रहणं कृतम् अस्य कम्पनीयाः मुख्या सम्पत्तिः karxt इति अस्ति, या संयुक्तराज्ये सूचीकरणार्थं अनुमोदितः आसीत्

ब्रिस्टल्-मायर्स् स्क्विब् इत्यनेन करुणा इत्यस्य अधिग्रहणात् पूर्वं ज़ाई लैब् इत्यनेन कार्एक्स्टी इत्यस्य अधिकारस्य भागः प्राप्तः, चीनदेशे सिजोफ्रेनिया-क्षेत्रे शीघ्रमेव विस्तारः कृतः ।

नवम्बर २०२१ तमे वर्षे ज़ाई लैब-करुना-योः मध्ये ग्रेटर-चीन-देशे (मुख्यभूमि-चीन, हाङ्गकाङ्ग-मकाऊ, ताइवान-इत्यादीनां सहितं) karxt-इत्यस्य विकासस्य, उत्पादनस्य, व्यावसायिकीकरणस्य च अधिकारं प्राप्तुं अनन्य-अनुज्ञापत्र-सम्झौता अभवत् विकासस्य पञ्जीकरणस्य च माइलस्टोन् भुक्तिः ८० मिलियन डॉलरपर्यन्तं भवति । करुणा अपि ग्रेटर चीनदेशे karxt इत्यस्य वार्षिकशुद्धविक्रयस्य आधारेण ७२ मिलियन अमेरिकीडॉलर् पर्यन्तं विक्रयमाइलस्टोन् भुगतानं प्राप्स्यति, तथैव दशतः विंशतिप्रतिशतपर्यन्तं स्तरीयं रॉयल्टी अपि प्राप्स्यति ज़ाई लैब मुख्यतया ग्रेटर चीनदेशे सर्वेषां विकासस्य, पञ्जीकरणस्य, व्यावसायिकीकरणस्य च कार्याणां वित्तपोषणं करिष्यति।

सिजोफ्रेनिया एकः दीर्घकालीनः प्रायः विकलाङ्गः मानसिकरोगः अस्ति यः जनानां चिन्तनस्य, अनुभूतेः, व्यवहारस्य च मार्गं प्रभावितं करोति, विश्वे प्रायः २४ मिलियनं जनान् प्रभावितं करोति अस्य लक्षणं सकारात्मकलक्षणं (मतिभ्रमः, भ्रमः च), नकारात्मकलक्षणं (जीवनस्य आनन्दं प्राप्तुं अन्येभ्यः निवृत्तिः च कष्टं), संज्ञानात्मकक्षतिः (स्मृति-अवधानं, निर्णय-निर्माणं च) च सन्ति वर्तमानचिकित्सानां सीमानां कारणात् सिजोफ्रेनिया-रोगेण पीडितानां जनानां प्रायः रोजगारं निर्वाहयितुं, स्वतन्त्रतया जीवितुं, सम्बन्धप्रबन्धने च कष्टं भवति यद्यपि वर्तमानचिकित्साः केषाञ्चन लक्षणानाम् नियन्त्रणे प्रभाविणः भवितुम् अर्हन्ति तथापि ते प्रायः ३०% जनानां कृते अप्रभाविणः भवन्ति, अपि च ५०% जनानां कृते लक्षणेषु केवलं आंशिकसुधारं अनुभवन्ति अथवा अस्वीकार्यदुष्प्रभावाः अनुभवन्ति

ब्रिस्टल्-मायर्स् स्क्विब् इत्यस्य मते विश्वे प्रायः २४ मिलियनं जनाः सिजोफ्रेनिया-रोगेण पीडिताः सन्ति, अमेरिकादेशे च प्रायः २८ लक्षं जनाः एतत् रोगं प्राप्नुवन्ति । द बिजनेस रिसर्च कम्पनी इत्यस्य अनुसारं २०२८ तमे वर्षे सम्बद्धं उपचारविपण्यं ७ अरब अमेरिकीडॉलर् अधिकं भविष्यति इति अपेक्षा अस्ति ।

evaluate इत्यनेन प्रकाशितस्य नवीनतमस्य प्रतिवेदनस्य भविष्यवाणी अस्ति यत् karxt २०३० तमे वर्षे शीर्षदशसु बहुमूल्येषु पाइपलाइनेषु नवमस्थानं प्राप्स्यति, यत्र वार्षिकविक्रयः ३.१ अरब अमेरिकीडॉलर् यावत् भविष्यति इति अपेक्षा अस्ति वालस्ट्रीट्-विश्लेषकाणां मते अस्य औषधस्य वार्षिकविक्रयस्य शिखरं १० अरब-डॉलर्-अधिकं भविष्यति ।

चीनदेशे ८० लक्षं तः अधिकाः सिजोफ्रेनिया-रोगेण पीडिताः सन्ति येषां तात्कालिकरूपेण अधिकप्रभाविणां सुरक्षितानां च चिकित्सानां आवश्यकता वर्तते, परन्तु वर्तमानकाले चिकित्सां प्राप्यमाणानां रोगिणां आर्धेभ्यः न्यूनेभ्यः वर्तमानमनोरोगनिवारकचिकित्साभ्यः न्यूनतया पर्याप्तलक्षणसुधारः प्राप्तः

नेक्स्टफार्मा-दत्तांशकोशस्य अनुसारं चीनदेशे सम्प्रति केवलं १६ नवीनाः सिजोफ्रेनिया-औषधानि नैदानिकपरीक्षणपदे विकासाधीनानि सन्ति, तेषु अधिकांशः अद्यापि डोपामाइन्-ग्राहकान् ५-एचटी-ग्राहकान् च लक्ष्यं कृत्वा औषधानि सन्ति ज़ाई लैबस्य अतिरिक्तं चीनीयबाजारे सम्बद्धानि औषधानि परिनियोजयन्ति कम्पनयः बोएरिङ्गर् इङ्गेल्हेम्, मर्क, हन्सोह फार्मास्यूटिकल्स, जिंग्क्सिन् फार्मास्युटिकल्स, लुण्ड्बेक् फार्मास्यूटिकल्स/न्वार् फार्मास्यूटिकल्स, झोङ्ग्जे फार्मास्युटिकल्स् इत्यादयः सन्ति तेषु boehringer ingelheim’s lclepertin (bi 425809) इत्यनेन सर्वाधिकं शीघ्रं प्रगतिः कृता अस्ति तथा च वैश्विकं तृतीयचरणस्य नैदानिकपरीक्षणं क्रियते तथा च चीनदेशे तृतीयचरणस्य नैदानिकविकासपदे अपि अस्ति