समाचारं

टेनसेण्ट् श्रेणीसुधारस्य नूतनं दौरं करोति: व्यावसायिकपदवीः सार्वजनिकरूपेण न प्रदर्शिताः भविष्यन्ति, तथा च श्रेणीवाससमयः न्यूनातिन्यूनं १ वर्षः भविष्यति।

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२२ तमे वर्षे रैङ्कसुधारस्य अनन्तरं चाइना बिजनेस न्यूज इत्यनेन ज्ञातं यत् २७ सितम्बर् दिनाङ्के टेनसेण्ट् होल्डिङ्ग्स् इत्यनेन "टेन्सेन्ट् कर्मचारी करियर डेवलपमेण्ट् सिस्टम्" इत्यस्य अद्यतनीकरणार्थं सर्वकर्मचारिणां ईमेल जारीकृतम्, यत्र कार्पोरेट् वीचैट् सूचनायां कर्मचारिणां व्यावसायिक रैङ्कं सार्वजनिकरूपेण न प्रदर्शयितुं शक्यते, एकीकृतं न्यूनतमम् सर्वेषां श्रेणीनां कृते स्थातुं १ वर्षम् अस्ति।
"२०२२ तमे वर्षात् बाह्यवातावरणे परिवर्तनेन सह कम्पनीयाः विकासः नूतनपदे प्रविष्टः अस्ति, तथा च वयं मानवसंसाधनप्रबन्धनस्य नूतनस्थितेः आवश्यकतानुसारं अनुकूलतां प्राप्तुं पङ्क्तिषु अन्यपक्षेषु च निरन्तरं समायोजनं कुर्मः उक्तवान्‌।
नूतनसमायोजनानुसारं इतः परं कार्पोरेट् वीचैट् इत्यत्र कर्मचारिणां व्यावसायिकपदवीसूचना सार्वजनिकरूपेण न प्रदर्शिता भविष्यति। टेन्सेन्ट् इत्यनेन व्याख्यातं यत् सर्वेषां पदेन परिभाषितं दृढीकरणं च न इच्छति, किं पुनः पदाधारितं नायकानां न्यायः, श्रेणीसमता इत्यादिभिः दुष्टनौकरशाही-अभ्यासैः बद्धः भवितुम् न इच्छति पदानां स्पष्टतायाः रद्दीकरणस्य उद्देश्यं पङ्क्तिषु अत्यधिकं ध्यानं न्यूनीकर्तुं समानं व्यावहारिकं च कार्यस्थलसंस्कृतेः प्रवर्धनं भवति। तदतिरिक्तं टेन्सेन्ट् इत्यनेन उक्तं यत् अनेके विभागाः संगठनात्मकनेतृणां पायलट् अपि कुर्वन्ति, निगमीय-वीचैट्-मध्ये प्रदर्शितानि प्रबन्धन-पङ्क्तौ तत्सम्बद्धानां संस्थानां वा व्यवसायानां वा नेतारं समायोजयन्ति संवाददाता ज्ञातवान् यत् पूर्वं केषाञ्चन उच्चस्तरीयप्रबन्धकानां पङ्क्तिः निगमस्य wechat इत्यत्र न दृश्यते स्म, परन्तु केषाञ्चन मध्यमस्तरीयप्रबन्धकानां पङ्क्तिः अद्यापि दृश्यते स्म
तदतिरिक्तं एतत् समायोजनं सर्वेषां श्रेणीनां न्यूनतमं वासकालं एकवर्षं यावत् एकीकृतं करिष्यति। विशेषतः, ८ तथा ततः न्यूनानां लक्ष्यश्रेणीनां ग्रेडानां कृते वाससमयस्य आवश्यकता अन्यश्रेणीभिः सह सङ्गतरूपेण ०.५ वर्षात् १ वर्षपर्यन्तं विस्तारिता अस्ति। परन्तु 8 स्तरात् अधः लक्ष्यपङ्क्तौ वर्षस्य प्रथमे उत्तरार्धे च अनुप्रयोगविण्डोद्वयं अद्यापि निर्वाह्यते, तथा च "हरितचैनल-अनुप्रयोगस्य" योग्यता शिथिलानि सन्ति, अर्थात् यदि भवतः प्रदर्शनं तस्मिन् उत्कृष्टं भवति तर्हि आवेदनं कर्तुं शक्नुवन्ति कालः। प्रबन्धकाः स्तरयोः अथवा मूलभूतयोग्यतायाः परं उत्कृष्टप्रदर्शनयुक्तानां कर्मचारिणां कृते आवेदनं कर्तुं "हरितचैनलघोषणा" अथवा "विशेषघोषणा" इत्यस्य उपयोगं कर्तुं शक्नुवन्ति ।
"स्तर ५ तः ८ स्तरं यावत् उन्नयनस्य प्रक्रियायां कर्मचारिणां प्रत्येकं षड्मासेषु पदोन्नतिस्य अवसरः प्राप्यते स्म, यदा तु 'स्टक् रैङ्क्' इत्यस्य पदोन्नतिः एकवर्षं वा अधिकं वा न भवति स्म । वस्तुतः विगतवर्षद्वये अपेक्षाकृतं उत्तमं लाभं येषां विभागानां कृते अपि पदोन्नतिः न प्राप्ता, तेषां पदोन्नतिः प्रत्येकं षड्मासेषु न भवितुं शक्नोति” इति टेनसेण्ट्-कर्मचारिणः पत्रकारैः सह उक्तवान्।
तदतिरिक्तं सर्वकर्मचारिणां ईमेल-पत्राणि कर्मचारिणां क्षैतिजविकासं अपि प्रोत्साहयन्ति, अर्थात् ऊर्ध्वाधर-प्रचारस्य अतिरिक्तं, अस्मिन् भिन्न-भिन्न-व्यावसायिक-चैनेल्-मध्ये क्षैतिज-संक्रमणं, अथवा व्यवसायस्य प्रबन्धनस्य च मध्ये संक्रमणं अपि अन्तर्भवति अस्मिन् सर्वेषु स्तरेषु कर्मचारिणः प्रोत्साहयितुं स्वकीयानां क्षमतानां कार्यविकासस्य आवश्यकतानां च संयोजनेन स्वकौशलस्य विस्तारं चैनलेषु अथवा जातीयसमूहेषु अन्तर्भवति। संवाददाता ज्ञातवान् यत् टेनसेण्ट् भिन्नप्रकारस्य पदं, यथा उत्पादाः, प्रौद्योगिकी च, चैनलेषु समूहेषु च विभजति इति अर्थः अस्ति यत् कर्मचारिणां कृते कम्पनीयाः अन्तः भिन्नानि कार्याणि प्रयत्नः कर्तुं विकल्पः भवति।
विगतवर्षद्वये टेन्सेण्ट् इत्यनेन एकवारादधिकं कर्मचारीपदोन्नतिनियमाः अथवा वेतन-प्रदर्शन-मूल्यांकन-नियमाः समायोजिताः । २०२२ तमे वर्षे टेन्सेन्ट् इत्यनेन स्वस्य प्रतिभाप्रबन्धनव्यवस्थायाः सुधारः अपि कृतः, यत्र कार्यप्रदर्शनमूल्यांकनस्य सरलीकरणं, पदोन्नतिशक्तयः विकेन्द्रीकरणं, संवर्गप्रबन्धनस्य सुदृढीकरणं च अस्ति सर्वेषां कर्मचारिणां कृते कार्यप्रदर्शनमूल्यांकनं विगतपञ्चतारकप्रणाल्याः त्रयः स्तराः यावत् सरलीकृतः अस्ति: उत्कृष्टः, उत्तमः, तथा च "सहकर्मीप्रतिक्रिया तथा अधीनस्थप्रतिक्रिया" कर्मचारिणां प्रबन्धकानां च कृते वर्षे द्विवारं प्रदत्तं भवति वर्षे, तथा च ९ स्तरं यावत् पदोन्नतिं प्राप्तुं समीक्षा वर्षे एकवारं सरलीकृता भवति। तस्मिन् वर्षे टेन्सेन्ट् इत्यनेन कर्मचारीपदोन्नतिः वेतनवृद्धिः च इत्येतयोः मध्ये बाध्यकारीसम्बन्धः रद्दः कृतः, तथा च कर्मचारीप्रदर्शनयोगदानं, क्षमतासुधारः, वेतनप्रतिस्पर्धा च इत्यादीनां बहुकारकाणां आधारेण वेतनं समायोजयितुं वा इति व्यापकरूपेण मूल्याङ्कनं कृतम्
अस्मिन् वर्षे जुलैमासे टेन्सेन्ट् इत्यनेन सर्वेभ्यः कर्मचारिभ्यः आन्तरिकं ईमेल जारीकृतम्, सेवापुरस्कारं मासिकवेतने एकीकृत्य, विद्यमानं ई-हाउस-भाडा-सहायतां च मासिकवेतने एकीकृत्य, ये कर्मचारिणः जुलै-मासस्य प्रथमदिनात् परं सम्मिलिताः, ते इदानीं ई-स्थापनं न करिष्यन्ति। गृहभाडासहायता, तथा च कम्पनी सन्दर्भयिष्यति अद्यतनवेतनपरिधिः अधिकं बाजार-प्रतिस्पर्धां वेतनं प्रदाति। टेन्सेन्ट् इत्यनेन उक्तं यत् प्रासंगिकसुधाराः कर्मचारिणां मासिकं नकदप्रवाहं वर्धयितुं शक्नुवन्ति, भविष्ये वर्षान्तस्य बोनसाः अपि शुद्धप्रदर्शनप्रोत्साहनेषु पुनः आगमिष्यन्ति। टेन्सेन्ट्-कर्मचारिणः एकः कर्मचारी पत्रकारेभ्यः व्याख्यातवान् यत् मूलसेवापुरस्कारः प्रायः प्रतिवर्षं वर्धितः भवति यतोहि सेवापुरस्कारः तस्मिन् वर्षे एकमासस्य वेतनस्य राशिः भवति, परन्तु मासिकवेतने एकीकृत्य तस्य अर्थः अस्ति यत् तस्य वृद्धिः न भविष्यति, तथा च प्रतिमासं प्राप्तं नगदं वर्धते।
टेन्सेण्ट् इत्यनेन जुलैमासे सर्वेभ्यः कर्मचारिभ्यः आन्तरिक-ईमेलद्वारा व्याख्यातं यत् द्रुतविकासस्य गतपदे आयसंरचनायाः परिकल्पनायां बोनस-अथवा स्टॉक्-इत्यादिषु प्लवमानेषु भागेषु अधिकं अनुपातं स्थापितं भवति, येन सर्वे कम्पनीयाः द्रुतविकासस्य अधिकं भागं गृह्णीयुः विकासेन आनयित मूल्य। विगतवर्षद्वये बाह्यवातावरणे परिवर्तनेन कर्मचारिणां तत्कालं स्थिरं च नकदप्रवाहस्य अधिका माङ्गल्यं जातम्।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया