2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ प्रौद्योगिक्याः २७ सितम्बर् दिनाङ्के ज्ञापितं यत् २०२४ तमे वर्षे विश्वनवीनऊर्जावाहनसम्मेलने byd इत्यस्य मुख्यवैज्ञानिकः, मुख्यः वाहन-इञ्जिनीयरः, वाहन-इञ्जिनीयरिङ्ग-अनुसन्धान-संस्थायाः निदेशकः च lian yubo इत्यनेन शक्ति-बैटरी-प्रौद्योगिक्याः भविष्यस्य विकासस्य विषये स्वस्य अन्वेषणं साझां कृतम्
लियान् युबो इत्यनेन दर्शितं यत् ठोस अवस्थायाः बैटरीणां बृहत्परिमाणेन उत्पादनं अल्पकालीनरूपेण आव्हानानां सामनां करोति यत् आगामिषु वर्षत्रयेषु सामूहिकं उत्पादनं प्राप्तुं कठिनं भविष्यति, परन्तु पञ्चसु वर्षेषु तत् प्राप्तुं अधिकं यथार्थम् अस्ति वर्षाः।
लिथियम आयरन फॉस्फेट् बैटरी विपण्यतः समाप्ताः भविष्यन्ति वा इति प्रश्नस्य विषये लियान् युबो इत्यस्य दृढं विश्वासः अस्ति यत् आगामिषु २० वर्षेषु लिथियम आयरन फॉस्फेट् बैटरी विपण्यतः न निवृत्ताः भविष्यन्ति।
सः लिथियम आयरन फॉस्फेट बैटरी अर्थव्यवस्था, व्यय-प्रभावशीलता, सामग्री-नियन्त्रण-क्षमता इत्यादीनां लाभानाम् कारणेन अतीव परिपक्वाः इति बोधयति स्म
लियान् युबो इत्यनेन अपि भविष्यवाणी कृता यत् एतौ द्वौ प्रकारौ बैटरी-प्रौद्योगिकीः वाहनानां भिन्नस्तरस्य आवश्यकतायाः च आधारेण विपण्यां स्वस्वभूमिकां निर्वहन्ति इति।
एतेन ज्ञायते यत् यद्यपि ठोस-अवस्था-बैटरी-प्रौद्योगिक्याः अद्वितीयाः लाभाः सन्ति तथापि लिथियम-लोह-फॉस्फेट्-बैटरी-इत्यस्य स्थिरतायाः, व्यय-प्रभावशीलतायाः च कारणेन निकटभविष्यत्काले नूतन-ऊर्जा-वाहनानां क्षेत्रे महत्त्वपूर्णं स्थानं निरन्तरं भविष्यति