2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कस्तूरी
ifeng.com technology news 27 सितम्बर दिनाङ्के बीजिंगसमये, वर्षस्य कठिनप्रारम्भस्य अनन्तरं, tesla ceo elon musk अस्मिन् वर्षे एप्रिलमासे 10% अधिकं गर्वितः अभवत्। प्रायः ७०१.४ अरब युआन्) ।
ब्लूमबर्ग् अरबपतिसूचकाङ्कः दर्शयति यत् अस्मिन् वर्षे एप्रिलमासस्य अन्ते मस्कस्य सम्पत्तिः जनवरीमासे २२९ अरब डॉलरतः १६४ अरब डॉलरपर्यन्तं न्यूनीभूता । तस्मिन् काले टेस्ला इत्यस्य शेयरमूल्यं ४०% अधिकं न्यूनीकृत्य तस्य धनं ६५ अब्ज डॉलरं न्यूनीकृतम् ।
परन्तु अधुना टेस्ला-सङ्घस्य भागाः एप्रिल-मासस्य निम्नतम-स्तरात् ८०% अधिकं उच्छ्रिताः सन्ति, येन बुधवासरे समापनसमये मस्कस्य धनं १०० अरब-डॉलर्-अधिकं वर्धितं, अस्मिन् वर्षे अगस्त-मासस्य ७ दिनाङ्कात् आरभ्य प्रायः ५० अरब-डॉलर्-रूप्यकाणां लाभः अपि अस्ति अगस्तमासस्य ७ दिनाङ्कपर्यन्तं मस्कस्य धनं प्रायः २२३ अब्ज डॉलर आसीत् ।
एतस्य प्रमुखस्य पुनरुत्थानस्य अर्थः अस्ति यत् मस्कः एप्रिलमासे "विश्वस्य बृहत्तमस्य धनहानिकारकस्य" चतुर्थस्य बृहत्तमस्य धनवृद्धेः व्यक्तिस्य कृते परिणतः अस्ति, अस्मिन् वर्षे अद्यावधि ४१ अरब अमेरिकी डॉलरस्य सञ्चितवृद्धिः अभवत् ब्लूमबर्ग् अरबपतिसूचौ केवलं मेटा-सीईओ मार्क जुकरबर्ग्, एनवीडिया-सीईओ जेन्सेन् हुआङ्ग्, ओरेकल-सहसंस्थापकः लैरी एलिसनः च मस्क-अपेक्षया अधिकं धनं वर्धितवन्तः ।
मस्कः सहजतया २७० अरब डॉलरस्य शुद्धसम्पत्त्या विश्वस्य सर्वाधिकधनवान् पुरुषः अस्ति, तस्य धनं च केषाञ्चन निगमविशालकायानां विपण्यमूल्यं अतिक्रमति, यत्र सेल्सफोर्स् (२६२ अरब डॉलर), पेप्सीको (२३३ अरब डॉलर), मैक्डोनाल्ड्स् (२१६ अरब डॉलर) च सन्ति अमेजन संस्थापकः जेफ् बेजोस्, जुकरबर्ग् च द्वितीयतृतीयस्थानं प्राप्तवन्तौ, यत्र क्रमशः २१५ अरब अमेरिकीडॉलर्, २०२ अरब अमेरिकीडॉलर् च शुद्धसम्पत्तौ, अद्यापि मस्कतः किञ्चित् दूरम् अस्ति
ज्ञातव्यं यत् मस्कः पूर्वं अधुना अपेक्षया बहु धनिकः आसीत् । २०२१ तमस्य वर्षस्य नवम्बरमासे तस्य सम्पत्तिः आश्चर्यजनकरूपेण ३४० अरब अमेरिकीडॉलर् यावत् अभवत् । परन्तु तदनन्तरं टेस्ला-संस्थायाः शेयरमूल्यं प्रायः ४०% न्यूनीकृत्य मस्कस्य धनं चरमसमयात् प्रायः ७० अरब डॉलरं न्यूनं जातम् । (लेखक/xiao yu)
अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।