गृहक्रयण-अनुबन्धस्य ऑनलाइन-हस्ताक्षरं, दाखिलीकरणं, अग्रिम-सूचना-पञ्जीकरणं च अवगन्तुं एतत् लेखं पठन्तु।
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
25 सितम्बर दिनाङ्के शेनयांग-अचल-संपत्ति-पञ्जीकरणकेन्द्रेण "अस्माकं नगरे वाणिज्यिक-आवास-विक्रय-अनुबन्धानां अभिलेखनार्थं, वाणिज्यिक-आवास-पूर्व-क्रयणानां च अग्रिम-पञ्जीकरणाय "एक-क्लिक्-प्रक्रियाकरणस्य" कार्यान्वयनस्य सूचनां जारीकृतम् एस्टेट ब्यूरो तथा शेनयांग नगरीय प्राकृतिक संसाधन ब्यूरो संयुक्तरूपेण सुधारस्य उपायानां घोषणां कृतवन्तः - "व्यावसायिकगृहानां पूर्वक्रयणार्थं अग्रिमपञ्जीकरणसम्झौतां" "व्यावसायिकगृहानां पूर्वक्रयणार्थं आवेदनपत्रे" उन्नयनं कुर्वन्तु, तथा च "एक-क्लिक्-प्रक्रियाकरणं" कार्यान्वयन्तु। वाणिज्यिकगृहविक्रयसन्धिपञ्जीकरणाय तथा क्रयणपूर्वव्यापारिकगृहानां अग्रिमपञ्जीकरणाय। "एक-क्लिक्-प्रक्रियाकरणम्" इति किम् ? अग्रिमसूचनापञ्जीकरणस्य ऑनलाइनहस्ताक्षरदाखिलीकरणस्य च मध्ये किं भेदः अस्ति? अस्मिन् विषये शेन्याङ्ग इवनिङ्ग् न्यूज्, शेन्याङ्ग डेली इत्येतयोः संवाददातारः साक्षात्कारं कृतवन्तः ।
पञ्जीकरणम् : १.
वाणिज्यिक-आवास-विक्रय-पूर्व-अनुबन्धस्य अद्यापि सम्पत्ति-अधिकार-प्रभावः नास्ति
शेन्याङ्ग-अचल-सम्पत्-पञ्जीकरण-केन्द्रस्य व्यापार-प्रबन्धन-विभागस्य निदेशकः टोङ्ग-शेङ्गलिन् इत्यनेन दर्शितं यत् गृहं क्रीणन्ते सति गृहक्रेतृणां कृते सर्वाधिकं चिन्ता गृहमूल्यानां पतनं न भवति, अपितु "एकं गृहं द्वौ च विक्रयणस्य, " तथा "प्रथमं विक्रयणं पश्चात् प्रतिफलनं च।" बहवः जनाः मन्यन्ते यत् पञ्जीकरणेन एकं गृहं एकादशाधिकगृहेभ्यः न विक्रीयते इति सुनिश्चितं कर्तुं शक्यते, परन्तु एषा वास्तविकस्थितिः नास्ति । यतो हि विपण्यां वर्तमानव्यवहाराः प्रायः योजनातः बहिः सम्पत्तिः भवन्ति, पञ्जीकरणं कृतं चेदपि, वाणिज्यिकगृहविक्रयपूर्वसन्धिस्य अद्यापि कानूनी सम्पत्तिअधिकारप्रभावः नास्ति, तथा च यावत् सम्पत्तिअधिकारस्य स्थानान्तरणं कृत्वा पञ्जीकरणं न भवति तावत् प्रतीक्षितव्यम् रजः निवसति । अनुबन्धे हस्ताक्षरात् आरभ्य सम्पत्तिअधिकारस्य पञ्जीकरणं स्थानान्तरणं च यावत् कालखण्डे “एकस्य गृहस्य द्वितीयस्य च गृहस्य विक्रयणं”, पुनः बंधकं, विकासकम्पनीकारणात् न्यायालयस्य जब्धः इत्यादीनि परिस्थितयः भवितुम् अर्हन्ति यद्यपि एतेषां परिस्थितीनां सम्भावना अधिका नास्ति तथापि गृहक्रेतृणां हानिः अतीव महती भवति अतः तेषां अवहेलना कर्तुं न शक्यते ।
सूचनापञ्जीकरणस्य एषा भूमिका प्रासंगिकविनियमानाम् अनुसारं सूचनापञ्जीकरणानन्तरं यदि सूचनापञ्जीकरणस्य अधिकारधारकस्य सहमतिम् विना अचलसम्पत्स्य निष्कासनं भवति तर्हि तस्य वास्तविकअधिकारप्रभावः न भविष्यति। अन्येषु शब्देषु, यावत् सूचनापञ्जीकरणं क्रियते तावत् अन्येषां गृहस्य निष्कासनस्य अधिकारः नास्ति यत् क्रेता पूर्वभुक्तिं दत्तवान् परन्तु अद्यापि स्थानान्तरणस्य प्रतीक्षां करोति।
अग्रिमपञ्जीकरणम् : १.
सम्पत्तिअधिकाररक्षणार्थं नूतनं साधनम्
टोङ्ग शेङ्गलिन् इत्यनेन उक्तं यत् सूचनापञ्जीकरणं सम्पत्तिअधिकाररक्षणार्थं शक्तिशाली साधनम् अस्ति तथा च अस्य सुधारस्य मूलसामग्री अपि अस्ति। यद्यपि शेन्याङ्गः २००७ तमे वर्षे एव अचलसम्पत्स्य अग्रिमपञ्जीकरणव्यवस्थां कार्यान्वितुं आरब्धवान्, तथा च "व्यावसायिकगृहानां पूर्वक्रयणार्थं अग्रिमपञ्जीकरणसम्झौता" "व्यावसायिकगृहविक्रयसन्धिस्य (पूर्वविक्रयण"" संलग्नके समाविष्टः अस्ति अर्थात् गृहक्रेता अग्रिमपञ्जीकरणं कर्तुं सहमतः, परन्तु वस्तुतः तेषु अत्यल्पाः एव गृहक्रेतारः अग्रिमसूचनार्थं पञ्जीकरणं कुर्वन्ति । आँकडानुसारम् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं शेन्याङ्ग-नगरे एकवारं भुक्तिं कर्तुं अग्रिमपञ्जीकरणार्थं २०० तः न्यूनाः पृथक् पृथक् आवेदनानि आसन् । ऋणगृहक्रयणार्थं अग्रिमसूचनापञ्जीकरणेन शतप्रतिशतम् पूर्णकवरेजं प्राप्तमपि गृहक्रेतारः सामान्यतया न जानन्ति यत् अग्रिमसूचनापञ्जीकरणं किं भवति।
अस्मिन् सुधारे कार्यान्वितं "एक-क्लिक्-प्रक्रियाकरणम्" कार्य-प्रतिरूपं "व्यावसायिकगृहविक्रय-अनुबन्धस्य (पूर्व-विक्रयण)" "आवेदन-प्रपत्रे" संलग्नस्य "व्यावसायिकगृहाणां पूर्व-क्रयणार्थं अग्रिम-पञ्जीकरण-समझौते" उन्नयनं भवति वाणिज्यिकगृहाणां पूर्वक्रयणार्थं अग्रिमपञ्जीकरणाय (समझौता)"। यदा पक्षाः "व्यावसायिकगृहानां विक्रय-अनुबन्धे" हस्ताक्षरं कुर्वन्ति तथा च "वाणिज्यिकगृहाणां क्रयणपूर्वपञ्जीकरणार्थम् आवेदनपत्रं (समझौतापत्रम्) पूरयन्ति तदा तेषां कृते वाणिज्यिकगृहाणां क्रयणपूर्वपञ्जीकरणार्थं आवेदनपत्रं प्रदत्तं इति गण्यते . एवं प्रकारेण "वाणिज्यिक आवासविक्रयसन्धिस्य" ऑनलाइन हस्ताक्षरं दाखिलीकरणं च सफलं भवति ततः परं ऑनलाइन हस्ताक्षरं दाखिलीकरणं च प्रणाली प्रणाली अन्तरफलकस्य माध्यमेन पञ्जीकरणानुप्रयोगं शीघ्रमेव अचलसम्पत् पञ्जीकरणमञ्चे धकेलिष्यति। अचलसंपत्तिपञ्जीकरणमञ्चः स्वयमेव पञ्जीकरणसूचनाः सत्यापयति यदि पञ्जीकरणशर्ताः पूर्यन्ते तर्हि मञ्चः स्वयमेव पञ्जीकरणस्य अनुमोदनं करिष्यति यत्र गृहक्रेतुः किमपि औपचारिकतां ऑफलाइनरूपेण पूर्णं कर्तुं आवश्यकता नास्ति। गृहक्रेतारः प्रसंस्करणपरिणामान् द्रष्टुं स्वस्य वास्तविकनाम्ना सह liaoshitong app "shenyang real estate electronic registration book inquiry certificate" इत्यत्र लॉग इन कर्तुं शक्नुवन्ति। एतत् कार्यप्रतिरूपं २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २४ दिनाङ्के आधिकारिकतया प्रारब्धम् अस्ति ।
टोङ्ग शेङ्गलिन् इत्यस्य मते यतः "एक-क्लिक्-प्रक्रिया" २४ सितम्बर् दिनाङ्के आरब्धा, २६ सितम्बर् पर्यन्तं केवलं द्वौ दिवसौ प्रणाल्याः नियन्त्रितसूचनापञ्जीकरणानां संख्या २०० अधिका अभवत्
ऑनलाइन वीजा बनाम पञ्जीकरणं : १.
पारदर्शितायाः सुविधायाः च प्रथमं सोपानं ऑनलाइन-हस्ताक्षरम् अस्ति
सूचनापञ्जीकरणस्य महत्त्वं अवगत्य बहवः जनाः ऑनलाइन-हस्ताक्षरस्य, दाखिलीकरणस्य च विषये प्रश्नान् उत्थापितवन्तः यत् तेषां अस्तित्वस्य महत्त्वं किम्? शेन्याङ्ग रियल एस्टेट् ब्यूरो इत्यस्य सम्बन्धितविभागानाम् प्रभारी व्यक्तिः पत्रकारैः सह उक्तवान् यत् ऑनलाइन हस्ताक्षरस्य दाखिलीकरणस्य च मध्ये अत्यावश्यकः अन्तरः अस्ति। ऑनलाइन हस्ताक्षरं अचलसम्पत्प्रबन्धनविभागेन स्थापिता जालसंपत्तिप्रबन्धनव्यवस्था अस्ति यत् अचलसम्पत्कम्पनीनां आवासविक्रयव्यवहारस्य मानकीकरणाय, अचलसम्पत्विपण्यस्य सामान्यक्रमं निर्वाहयितुम्, विकासकानां सम्पत्तिं धारयितुं "एकादशाधिकगृहविक्रयणं" च निवारयितुं " " . ऑनलाइन हस्ताक्षरं समाप्तं कृत्वा अचलसम्पत् प्राधिकरणं आवाससूचनाः ऑनलाइन अद्यतनं करिष्यति तथा च येषु गृहेषु ऑनलाइन हस्ताक्षरं कृतम् अस्ति तेषु पुनः ऑनलाइन हस्ताक्षरं कर्तुं न शक्यते। परन्तु अनुबन्धस्य पक्षद्वयं ऑनलाइन-हस्ताक्षरं रद्दं कृत्वा चेक-आउट् कर्तुं सहमतः भवितुम् अर्हति । ऑनलाइन हस्ताक्षरेण लेनदेनस्य पारदर्शिता वर्धते तथा च नियामकप्रधिकारिणः वास्तविकसमये अचलसम्पत्विपण्यस्य निरीक्षणं कर्तुं सुविधां प्राप्नुवन्ति।
पञ्जीकरणं गृहक्रेतृणां अधिकारस्य हितस्य च रक्षणार्थं भवति। दाखिलीकरणप्रक्रियायाः कालखण्डे अचलसम्पत्प्रबन्धनविभागः अनुबन्धसामग्रीणां वैधानिकतां अनुपालनं च सुनिश्चित्य अनुबन्धसामग्रीणां समीक्षां करिष्यति। दाखिलीकरणानन्तरं एकः अद्वितीयः अनुबन्धदाखिलीकरणसङ्केतः उत्पद्येत, सम्पत्तिस्य लेनदेनस्य स्थितिः घोषिता भविष्यति, लेनदेनसूचनापृच्छा साझेदारी च प्रदत्ता भविष्यति। अपि च एकदा गृहक्रयणसन्धिः दाखिलः जातः चेत् तस्य रद्दीकरणं कठिनं भवति ।
गृहक्रयणसन्धिस्य ऑनलाइन हस्ताक्षरं दाखिलीकरणं च मौलिकरूपेण केवलं प्रशासनिकं कार्यम् अस्ति यदि पक्षद्वयं सहमतं न भवति तर्हि दाखिलीकरणे असफलता गृहक्रयणसन्धिस्य स्थापनां वैधतां च न प्रभावितं करिष्यति। अपरपक्षे गृहक्रयणसन्धिनां अभिलेखनं स्थावरजङ्गमविनियमने पर्यवेक्षणे च महत्त्वपूर्णां भूमिकां निर्वहति । भवान् अचलसम्पत्विनियमनस्य "पञ्चसीमानां" विषये श्रुतवान् स्यात्, तथा च हस्ताक्षरप्रतिबन्धः तेषु अन्यतमः अस्ति, अचलसम्पत् ब्यूरो इत्यनेन अतिमूल्यानां सम्पत्तिषु प्रतिबन्धं कृत्वा, ऑनलाइनहस्ताक्षराणि स्थगयित्वा च सामान्यतया स्थिराः कृताः कथं कार्यं करोति इति।
शेन्याङ्ग इवनिङ्ग् न्यूज् तथा शेन्याङ्ग डेली सर्वमाध्यमसंवादकः वाङ्ग कैली
सम्पादक ली दान