विकासकानां मूल्यवृद्धेः आधिकारिकघोषणा “गारण्टीकृतमूल्यसमझौताः” च नौटंकी सन्ति वा विपण्यं पुनः स्वस्थं भवति वा?
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अचलसम्पत्कम्पनयः सामरिकं "संरक्षणं" आरब्धवन्तः ।
अधुना चेङ्गडुनगरस्य बहवः अचलसम्पत्कम्पनयः आधिकारिकतया घोषितवन्तः यत् विक्रयणार्थं तेषां सर्वेषां परियोजनानां यूनिट् मूल्येषु २% वृद्धिः भविष्यति तदतिरिक्तं "गारण्टीकृतमूल्यं" विपणनम् अपि केन्द्रीय उद्यमाः सहितं बहवः विकासकाः दृश्यन्ते गृहक्रेतारः "साहसेन "विपण्यां प्रवेशं कर्तुं" अनुमतिं दातुं "गारण्टीकृतमूल्यसमझौताः" प्रारब्धाः ।
चेङ्गडुनगरस्य बहवः स्थावरजङ्गमकम्पनयः आधिकारिकतया मूल्यवृद्धेः घोषणां कृतवन्तः
अधुना चेङ्गडुनगरस्य बहवः स्थानीयाः अचलसम्पत्कम्पनयः विक्रयणार्थं स्वपरियोजनानां मूल्येषु २% वृद्धिं कर्तुं घोषितवन्तः ।
सार्वजनिकसूचनाः दर्शयति यत् 20 सितम्बर दिनाङ्के चेङ्गडु जियाहेक्सिंग् रियल एस्टेट डेवलपमेण्ट् कम्पनी लिमिटेड् इत्यनेन एकं दस्तावेजं जारीकृतम् यत् वर्तमान चेङ्गडु रियल एस्टेट मार्केट् गतिशीलतां, विकासं निर्माणं च व्ययम् अन्ये च कारकं गृहीत्वा, 1 अक्टोबर् तः आरभ्य, यूनिट् मूल्यानि समूहस्य अन्तर्गतं विक्रयणार्थं सर्वेषां आवासीयपरियोजनानां २% वृद्धिः भविष्यति।
उपर्युक्तदस्तावेजे उक्तं यत्, "प्रत्येकं परियोजनाकम्पनीं विपणनदलं च सदस्यतां प्राप्तानां अहस्ताक्षरितानां च गृहानाम् हस्ताक्षरप्रक्रियाम् शीघ्रं सम्यक् च सम्पन्नं कर्तुं आवश्यकं भवति येन लेनदेनं शीघ्रं सुचारुतया च सम्पन्नं भवति इति सुनिश्चितं भवति। तत्सह, अभिप्रेतग्राहकानाम् कृते येषां कृते अस्ति गृहक्रयणं न सम्पन्नं, प्रत्येकं परियोजनाकम्पनीं विपणनदलं च सक्रियरूपेण सूचयितुं कर्तव्यं कर्तव्यम्” इति।
पेपरेन चेङ्गडु जियाहेक्सिङ्ग रियल एस्टेट डेवलपमेंट कं, लिमिटेड् इत्यस्य परियोजनाविक्रयकार्यालयात् दस्तावेजस्य प्रामाणिकतायाः पुष्टिः कृता। शुआङ्गलिउ-मण्डले स्थितस्य समूहस्य एकस्य परियोजनायाः विपणिकः अवदत् यत् पूर्वं मूल्यमूल्येन विक्रीतम् आसीत् यद्यपि तदनन्तरं मूल्यं वर्धते तथापि परियोजनायाः मूल्यं परितः सम्पत्तिषु अपेक्षया अधिकं व्यय-प्रभावी अस्ति। उपर्युक्ताः कर्मचारिणः अवदन् यत् परियोजनायाः मूल्यं अक्टोबर्-मासस्य प्रथमदिनात् राष्ट्रियदिने वर्धते, अपि च अवकाशदिनात् पूर्वं कतिपयानि छूटाः भविष्यन्ति।
तस्मिन् एव दिने चेङ्गडु वेस्ट् जिन्शा लुडाओ रियल एस्टेट डेवलपमेण्ट् कम्पनी लिमिटेड् इत्यनेन अपि एकं अनुवर्तनदस्तावेजं जारीकृतम् यत् वर्तमानस्य रियल एस्टेट् मार्केट् गतिशीलतां कम्पनीलाभकारकाणां च ध्यानं दत्त्वा कम्पनीयाः सर्वेषां ऑन-सेलस्य यूनिट् मूल्यानि परियोजनासु १ अक्टोबर् तः आरभ्य २% वृद्धिः भविष्यति।
आवासमूल्यानि वर्धयितुं अचलसम्पत्कम्पनीभिः कृतस्य कदमस्य विषये स्थानीयउद्योगस्य अन्तःस्थैः उक्तं यत् पूर्वोक्ताः कम्पनयः परियोजनाश्च चेङ्गडुनगरे प्रतिनिधित्वं न कुर्वन्ति, तथा च २% वृद्धिः कम्पनीभिः सामान्यविपणनचरणं मन्यते।
आधिकारिकमूल्यवृद्धेः यथार्थः प्रभावः अद्यापि अज्ञातः अस्ति । परन्तु जियाहेक्सिंग् रियल एस्टेट् कम्पनी इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः मीडिया इत्यनेन सह साक्षात्कारे अवदत् यत् एतादृशी सूचना प्रकाशनेन मार्केट् अपेक्षाः विश्वासः च स्थिरीकर्तुं साहाय्यं भविष्यति इति अपि आशास्ति।
पेपरेन अवलोकितं यत् एतयोः रियल एस्टेट् कम्पनीयोः पूर्वं अस्मिन् वर्षे अगस्तमासे सिचुआन् झोङ्गमाओ रियल एस्टेट डेवलपमेण्ट् कम्पनी लिमिटेड् इत्यनेन अपि आधिकारिकतया चेङ्गडुनगरे स्वस्य परियोजनानां मूल्यवृद्धेः घोषणा कृता। तस्मिन् समये कम्पनी अवदत् यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्कात् आरभ्य स्वस्य जिन्जियाङ्ग-मण्डलस्य परियोजनायाः औसतविक्रयमूल्यं तथैव २% वृद्ध्या समायोजयिष्यति
द पेपर इत्यस्य अनुसारं सिचुआन् झोङ्गमाओ इत्यत्र उपर्युक्ताः परियोजनाः अद्यापि परिसमापनपदे एव सन्ति । परियोजनायाः विक्रयकर्मचारिणां मते अद्यापि २०८ यूनिट् मध्ये २० तः अधिकाः यूनिट् विक्रयणार्थं सन्ति । आवासस्य मूल्यं प्रतिकक्षं एकमूल्येन भवति मध्यशरदमहोत्सवे "१ बिन्दुछूटः" प्रारब्धः, अद्यापि अनुप्रयोगाः उपलभ्यन्ते ।
राष्ट्रियदृष्ट्या अचलसम्पत्कम्पनीभिः मूल्यवृद्धेः आधिकारिकघोषणया बृहत्प्रमाणेन "प्रवृत्तेः अनुसरणं" न जातम् । चेङ्गडु जियाहेक्सिंग् इत्यादिभिः स्थावरजङ्गमकम्पनीभिः मूल्यवर्धनं यस्मात् कारणात् तस्य कारणं बेइके इत्यनेन चेङ्गडुनगरे उच्चप्रीमियमेन भूमिः प्राप्ता इति तथ्यस्य अपि सम्बन्धः भवितुम् अर्हति यस्मिन् दिने कम्पनी दस्तावेजं जारीकृतवती तस्मिन् दिने रियल एस्टेट एजेन्सी विशालकायस्य शेल् इत्यस्य सहायककम्पनी बेइहाओजिया (चेङ्गडु) रियल एस्टेट् कम्पनी लिमिटेड् इत्यनेन चेङ्गडु-नगरस्य जिन्जियाङ्ग-मण्डले वित्तीयनगरस्य तृतीयचरणस्य एच्१२-प्लॉट्-इत्यस्य सफलतया बोली कृता .कुलव्यवहारमूल्यं 1.076 अरब युआन् आसीत्, यत्र 42% प्रीमियमदरः आसीत्, यत् प्रत्यक्षतया चेङ्गडुनगरे तलक्षेत्रं ताजगीं कृतवान्
चीनसूचकाङ्कसंशोधनसंस्थायाः सिचुआनशाखायाः कथनमस्ति यत् अस्मिन् वर्षे आरम्भात् चेङ्गडुविपणनं राष्ट्रियस्थित्या सह सङ्गतम् अस्ति लेनदेनक्षेत्रं अधः गमनमार्गे अस्ति, परन्तु लेनदेनस्य मात्रा अद्यापि प्रथमस्थाने अस्ति, तथा च विपण्यलचीलता अवशिष्यते। मूलक्षेत्रेषु मूल्यानि स्थिराः एव सन्ति, तथा च केषुचित् हॉटस्पॉटक्षेत्रेषु उच्चगुणवत्तायुक्ताः उच्च-नवीनीकरणपरियोजनाः अद्यापि नूतनानां लेनदेनमूल्यानां निर्धारणं कुर्वन्ति तथा च विक्रयस्य तुल्यकालिकं उत्तमं गतिं निर्वाहयन्ति। परिधीयक्षेत्रे मूल्यस्य मात्रायाः आदानप्रदानस्य प्रवृत्तिः दृश्यते ।
अचलसम्पत्-कम्पनयः "मूल्य-बीमा-सम्झौतानां" प्रचारं कुर्वन्ति तथा च स्थानीय-सरकाराः "मूल्य-स्थिरीकरण-बीमा" अनुसन्धानं कुर्वन्ति, विकसयन्ति च ।
अचलसम्पत्कम्पनीभिः घोषितस्य आधिकारिकमूल्यवृद्धेः अतिरिक्तं केचन अचलसम्पत्कम्पनयः "मूल्यप्रतिश्रुतिसमझौताः" अपि आरब्धवन्तः येन गृहक्रेतारः "साहसेन" विपण्यां प्रवेशं कर्तुं शक्नुवन्ति तथा च भविष्ये मूल्यकटनस्य चिन्ताम् परिहरन्ति
"वेनझौ दैनिक" इत्यस्य अनुसारं वेन्झोउ पोली इत्यनेन अद्यैव "गारण्टीकृतमूल्यसमझौता" प्रारब्धः यत् "यदि परियोजनायां समानानि गृहाणि (केवलं आवासीयानि) क्रेतुः विद्यमानस्य अपेक्षया न्यूनतया पश्चात् विक्रयस्य छूटेन ऑनलाइन हस्ताक्षरितानि सन्ति छूट (पञ्जीकृतमूल्येन तुलने), तत्र भवितुम् अर्हति अतिरिक्त उपहाराः सम्पत्तिशुल्कं, पार्किङ्गस्थानानि, गृहसज्जासंकुलं अन्ये च वेषधारिणः छूटाः कस्मिन् अपि रूपेण सन्ति, तथा च भवान् किमपि कारणं विना चेक आउट् कर्तुं शक्नोति (गृहभुगतानस्य व्याजं न समाविष्टम्) ." बहुकालपूर्वं गुआङ्गडोङ्ग पोली, सिचुआन् पोली च स्वस्य केषाञ्चन अचलसंपत्तिपरियोजनानां कृते “गारण्टीकृतमूल्यं” योजनां घोषितवन्तौ ।
उपर्युक्ते लेखे उक्तं यत् किञ्चित्कालं यावत् अल्पकाले एव धनस्य पुनरागमनं साक्षात्कर्तुं केषुचित् अचलसम्पत्कम्पनीषु प्रत्यक्षतया वा वेषेण वा मूल्यक्षयः कृतः, येन गृहस्य प्रतीक्षा-दर्शन-भावः तीव्रः अभवत् क्रेतारः, अचलसम्पत्विपण्यस्य विश्वासं कम्पितवान्, अचलसम्पत्विपण्यस्य स्थिरं स्वस्थं च विकासं प्रभावितं कृतवान् । बहवः सम्भाव्यगृहक्रेतारः अवदन् यत् गृहक्रेतारः इति नाम्ना ते न जानन्ति यत् वर्तमानगृहमूल्यानि पतन्ति वा इति, सर्वे च "पर्वतस्य अर्धमार्गे" स्थित्वा भीताः सन्ति
झोङ्गझी शोधसंस्थायाः निगमसंशोधननिदेशकः लियू शुई इत्यस्य मतं यत् "गारण्टीकृतमूल्यं" पोली इत्यस्य प्रचारयोजनायाः भागः अस्ति । सितम्बरमासस्य आरम्भे पोली इत्यनेन "सुवर्णस्य, नवस्य, रजतस्य, दशस्य च गारण्टीकृतक्रयणयोजनायाः" घोषणा कृता यत् "मूल्यस्य गारण्टीं ददाति मूल्यस्य गारण्टीं च ददाति", यस्मिन् मुख्यतया मूल्यस्य गारण्टी, विशेष छूटस्य गारण्टी, कब्जायाः गारण्टी इत्यादयः पक्षाः सन्ति "गारण्टीकृतमूल्यं" तस्य एकः एव पक्षः अस्ति ।
सः मन्यते यत् "गारण्टीकृतमूल्यम्" अपि वाणिज्यिकगृहस्य विकेन्द्रीकरणं प्रवर्धयितुं विपणनसाधनम् अस्ति । वाणिज्यिक आवासः एकः सम्पत्तिः अस्ति । सम्प्रति बह्वीषु नगरेषु गृहमूल्यानां महती न्यूनता अभवत् यथा यथा गृहमूल्यानि न्यूनीभवन्ति तथा तथा क्रेतारः विपण्यां प्रवेशं कर्तुं अनिच्छन्ति । यदि "गारण्टीकृतमूल्यं" प्रतिज्ञायते तर्हि गृहक्रेतृणां गृहमूल्यानां पतनेन चिन्ता दूरं भविष्यति, गृहक्रेतृणां प्रतीक्षा-दर्शन-भावः समाप्तः भविष्यति, परियोजनायाः विपण्य-विपणने च सहायकः भविष्यति
"यांग्चेङ्ग पै" प्रतिवेदनानुसारं, न्यू सिटी ग्रुप् इत्यनेन अद्यैव "पुराण-नव" सम्पत्ति-क्रियायाः प्रतिक्रियारूपेण गुआङ्गझौ-नगरस्य तियानहे-मण्डले स्वस्य नवप्रवर्तित-परियोजनानां कृते ५-वर्षीय-मूल्य-संरक्षण-सेवा आरब्धा क्रेतुः परियोजनायाः क्रयणस्य अनन्तरं पञ्चवर्षेषु यदि गृहस्य मूल्यं न्यूनं भवति तर्हि कम्पनी विक्रयसमये मूल्ये क्रीतं यूनिटं पुनः प्राप्तुं शक्नोति अन्तिमेषु वर्षेषु देशे सर्वत्र “गारण्टीकृतमूल्येन” सेवायुक्ताः अचलसम्पत्त्याः परियोजनाः बहुधा आरब्धाः सन्ति । उदाहरणार्थं, गतवर्षे, झाओकिंग्, गुआंगडोङ्ग-नगरे पोली युन्क्सी-संस्थायाः मूल्य-प्रतिश्रुति-सम्झौता आरब्धा, यस्मिन् नियमः अस्ति यत् मूल्यस्य गारण्टी समान-उत्पादानाम् न्यूनतम-पञ्जीकृत-कुल-मूल्येन आधारेण भविष्यति, मूल्य-प्रतिश्रुति-कालस्य कालखण्डे, उत्पादानाम् पञ्जीकृत-कुलमूल्यं भवति परियोजनायाः विक्रीतस्य परियोजनायां विक्रीतस्य उत्पादस्य कुलपञ्जीकृतमूल्यात् न्यूनं न भविष्यति यदि वाणिज्यिकगृहस्य कुलपञ्जीकृतमूल्यं उल्लङ्घितं भवति तर्हि ग्राहकस्य ३० जूनतः पूर्वं चेक-आउट्-आवेदनस्य अधिकारः अस्ति , २०२३. गतवर्षस्य अगस्तमासे शेन्झेन् जिन्शुओ हुआफु इत्यनेन अपि “गारण्टीकृतमूल्यसम्झौता” आरब्धा ।
स्थानीयसरकाराः अपि सम्पत्तिविपण्यं स्थिरीकर्तुं कठिनं कार्यं कुर्वन्ति तथा च विकासकान् नूतनगृहाणां "बीमा" कर्तुं प्रोत्साहयितुं दस्तावेजान् निर्गतवन्तः। हेङ्गयाङ्ग नगरपालिकासरकारीकार्यालयेन अस्मिन् वर्षे सितम्बरमासे "अचलसम्पत्बाजारस्य स्थिरस्वस्थविकासस्य (परीक्षणस्य) अग्रे प्रवर्धनार्थं अनेकाः उपायाः" जारीकृताः, यत्र बीमाकम्पनीनां नूतनप्रकारस्य रियल एस्टेट् गारण्टीकृतवितरणबीमायाः अनुसन्धानं विकासं च समर्थनं कर्तुं प्रस्तावः कृतः अस्ति तथा च स्थिरमूल्यबीमा, तथा विकासकान् बीमाक्रयणार्थं प्रोत्साहयति।
उद्योगस्य मतं यत् "मूल्यप्रतिश्रुतिः" आवासमूल्यानां स्थिरीकरणाय, उद्योगस्य विकासे विश्वासं प्रसारयितुं च अनुकूलम् अस्ति । केचन स्थावरजङ्गमकम्पनयः "गारण्टीकृतमूल्यं" योजनां कार्यान्वितवन्तः यदि विपणननिवृत्तिप्रभावः उत्तमः अस्ति तर्हि अन्ये अचलसम्पत्कम्पनयः अपि तस्य अनुसरणं कर्तुं शक्नुवन्ति, परन्तु एतेन अचलसम्पत्कम्पनीनां विपण्यप्रवृत्तिग्रहणस्य क्षमता अपि च स्वस्य विश्वासस्य परीक्षणं भविष्यति परियोजना उत्पाद। तदतिरिक्तं, अचलसम्पत्कम्पनीनां "गारण्टीकृतमूल्यानि" क्रेतृभ्यः आवासमूल्यापेक्षां स्थिरीकर्तुं उद्योगस्य विकासे विश्वासं च प्रसारयितुं साहाय्यं कुर्वन्ति
स्थावरजङ्गमस्य लाभः निरन्तरं भवति, उद्योगः च भविष्यवाणीं करोति यत् विपण्यं तलतः स्थिरं च भविष्यति इति अपेक्षा अस्ति ।
उल्लेखनीयं यत् नियामकाः अद्यतनकाले बहुवारं स्थावरजङ्गमस्य उल्लेखं कृतवन्तः, अचलसम्पत्विपण्ये विश्वासं प्रविशन्ति च।
प्रथमं केन्द्रीयबैङ्कस्य नीतिदानसङ्कुलं कार्यान्वितम् । २४ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन पत्रकारसम्मेलनं कृतम् अस्मिन् सत्रे चीनस्य जनबैङ्कस्य प्रभारी मुख्यव्यक्तिः परिचयं दत्तवान् यत् आवासऋणस्य दृष्ट्या विद्यमानस्य आवासऋणस्य व्याजदराणि न्यूनीकरिष्यामि, एकीकृत्य च आवासऋणस्य न्यूनतमं पूर्वभुक्ति-अनुपातः, यत्र विद्यमान-आवास-ऋणानां व्याज-दरं न्यूनीकर्तुं वाणिज्यिक-बैङ्कानां मार्गदर्शनं भवति, नूतन-बंधक-ऋण-व्याज-दरेषु औसत-दरेषु प्रायः ०.५ प्रतिशताङ्कानां न्यूनता अपेक्षिता अस्ति द्वितीयगृहऋणस्य न्यूनतमं पूर्वभुगतानानुपातं राष्ट्रियस्तरस्य २५% तः १५% यावत् न्यूनीकृतं भविष्यति, प्रथमद्वितीयगृहऋणानां न्यूनतमपूर्वभुगतानानुपातः एकीकृतः भविष्यति।
तदनन्तरं सीपीसी केन्द्रीयसमित्याः राजनैतिकब्यूरो 26 सितम्बर् दिनाङ्के वर्तमान आर्थिकस्थितेः विश्लेषणं अध्ययनं च कृत्वा आर्थिककार्यस्य अग्रिमपदस्य योजनां कृत्वा बैठकं कृतवती। सभायां बोधितं यत् पतनं त्यक्त्वा स्थिरं कर्तुं अचलसंपत्तिविपण्यस्य प्रचारः आवश्यकः, तथा च वृद्धिं सख्यं नियन्त्रयितुं, स्टॉकस्य अनुकूलनं कर्तुं, वाणिज्यिक आवासनिर्माणस्य गुणवत्तायां सुधारं कर्तुं, "श्वेतसूची" परियोजनानां कृते ऋणस्य तीव्रताम् वर्धयितुं, तथा निष्क्रियभूमिपुनरुत्थानस्य समर्थनं कुर्वन्ति। जनसमूहस्य चिन्तानां प्रतिक्रियां दातुं, आवासक्रयणप्रतिबन्धनीतिं समायोजयितुं, विद्यमानबन्धकऋणानां व्याजदरेण न्यूनीकर्तुं, भूमिस्य, राजकोषीयकरस्य, बैंकिंगादिनीतीनां च सुधारस्य त्वरिततां कर्तुं, क अचलसंपत्तिविकासस्य नूतनं प्रतिरूपम्।
उद्योगः भविष्यवाणीं करोति यत् चतुर्थत्रिमासे आगामिवर्षस्य आरम्भपर्यन्तं आवाससमर्थननीतयः अधिकं सुदृढाः भविष्यन्ति। अचलसम्पत्विपण्यं चरणबद्धतलं मारयिष्यति ततः स्थिरं भविष्यति इति अपेक्षा अस्ति। विक्रयस्य आवासमूल्यानां च न्यूनता मार्जिने संकुचिता भविष्यति, अचलसम्पत्कम्पनीनां ऋणपुनर्भुक्तिदबावः न्यूनीकरिष्यते, अचलसम्पत्कम्पनीनां तरलतायाः जोखिमः न्यूनीकरिष्यते, प्रथमस्तरस्य भूमिविपण्यं च किञ्चित् प्रमुखद्वितीयं च भविष्यति -स्तरीयनगराणि प्रथमं सीमान्तरूपेण पुनः प्राप्तुं शक्नुवन्ति। "त्रयः प्रमुखाः परियोजनाः" निर्माणपरियोजनाः, यत्र किफायती आवासस्य निर्माणं, अवकाशस्य आपत्कालीनस्य च उपयोगाय सार्वजनिकमूलसंरचनानां निर्माणं, नगरीयग्रामाणां नवीनीकरणं च सन्ति, परियोजनानिर्माणस्य कार्यान्वयनस्य त्वरिततां कर्तुं शक्नुवन्ति, तथा च अचलसम्पत्निवेशप्रवृत्तिः अपि भवितुम् अर्हति प्रथमं दम्यते ततः स्थिरं भवति।
द पेपर रिपोर्टर जी सिमिन
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)