समाचारं

चेन् कैगे विगत ४० वर्षेषु निर्देशकरूपेण स्वस्य अनुभवं साझां करोति यत् सत्यप्रेमात् किमपि उत्तमं नास्ति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अहं न गुरुः न च शिक्षकः, यूयं स्वकीयाः शिक्षकाः सन्ति।" निर्देशकस्य "पूजनाय" आगतानां युवानां छात्राणां सम्मुखीभूय चेन् कैगे ४० वर्षपूर्वं स्वस्य निर्देशनस्य पदार्पणं "पीतपृथिवी" इति स्मरणं कृतवान्, तथा च युवानः स्वतन्त्रहृदयं निर्वाहयितुम् गम्भीरवृत्त्या सृष्टौ संलग्नाः भवेयुः इति प्रोत्साहितवान्
अस्मिन् वर्षे चीनीयचलच्चित्रस्य क्लासिकस्य "पीतपृथिवी" इत्यस्य जन्मनः ४० वर्षाणि पूर्णानि सन्ति आदान-प्रदानम्", परन्तु आमन्त्रितं "पीतपृथिवी" अपि अभिनीतः वाङ्ग xueqi एकत्र संवादं कृतवान् । तस्याः रात्रौ चलच्चित्रमहोत्सवस्य उद्घाटनसमारोहे गायकः वेई वेइ इत्यनेन चलच्चित्रस्य विषयगीतं "पुत्रीगीतं" अपि गायितम् ।
"पीतपृथिवी" इति भूमिः जनानां च सम्बन्धः व्यज्यते
तस्याः रात्रौ ९ वादने पिङ्ग्याओ-चलच्चित्रमहलस्य "लघुनगरवसन्त"-रङ्गमण्डपस्य प्रवेशद्वारे प्रायः ५० मीटर्-पर्यन्तं पङ्क्तिः आसीत् । अस्य प्रदर्शनस्य टिकटस्य मूल्यं ८० युआन् आसीत्, केवलं चेन् कैगे इत्यस्य दर्शनार्थं बहवः छात्राः नगरात् बहिः आगतवन्तः ।
"अहं पश्यामि यत् अत्र अधिकांशः जनाः युवानः छात्राः सन्ति। अहं भवन्तं नमस्कारं करोमि! चीनीयचलच्चित्रस्य भविष्यं भवतः एव अस्ति।" "पीली पृथिवी"। सः कलावकालतयुगम् इति शोचति स्म । चेन् कैगे इत्यनेन स्मरणं कृतं यत् सः कतिपयानां मुख्यनिर्मातृणां नेतृत्वं कृत्वा ह्युआङ्ग्लिंग्-मण्डलं गतः यदा ते पीतसम्राटस्य मकबरे आगतवन्तः तदा ते स्तब्धाः अभवन् यस्मिन् लिखितम् आसीत् यत्, "नागरिकाः अत्र अवतरन्ति" इति , सैन्याधिकारिणः च अत्र अवतरन्ति।" सः भयभीतः भूत्वा शिरः अवनमयितवान्। पीतसम्राट्-समाधिस्थानं प्रति पदे पदे गच्छन् सः जानुभ्यां पतितः। मया अपि विस्तृता पीतनदी शान्तिपूर्वकं प्रवहन्ती दृष्टा, तथा च स्थानीयजनाः ये दरिद्राः आसन् किन्तु तेषां जीवनशक्तिः प्रबलः आसीत्, भूमिः जनानां च सम्बन्धः मया गभीररूपेण अनुभूतः: भूमिः जनान् पोषयति, पोषयति च, परन्तु तत्सहकालं जनान् दमयति, नियन्त्रयति च। एषः "पीतपृथिवी" इत्यस्य विषयः अस्ति ।
वाङ्ग ज़ुएकी नृत्यं कृत्वा अतीतानां स्मरणं कृतवान्
""पीतपृथिवी" इति चलच्चित्रं ४० वर्षपूर्वं गृहीतम्, परन्तु यदा अहं पश्चात् चिन्तयामि तदा इदं श्वः इव भवति, यदा सः चलच्चित्रस्य रोचककथाः चेन् कैगे च नेत्रयोः स्मरणं कुर्वन् सुखेन नृत्यति स्म। सः हसन् अवदत् यत् चेन् कैगे अपि स्वयं बहवः विवरणानि स्मर्तुं न शक्नोति, परन्तु सः तान् अद्यापि स्मर्तुं शक्नोति।
तस्मिन् समये वाङ्ग ज़ुएकी अद्यापि नाटकसमूहे अभिनेता आसीत्, यदा सः चलच्चित्रं निर्मातुम् चिन्तयति स्म तदा सः अतीव उत्साहितः आसीत् । सः स्मर्यते यत् प्रथमदिने सः समूहे सम्मिलितः, सः सायं १० वादने यान्'आन्-नगरम् आगतः, भोजनं कृत्वा स्नानं कृत्वा समग्रः समूहः सभाम् अकुर्वत्। क्रमेण व्याख्यानं कृतवान्, मध्यरात्रौ प्रायः द्वौ वादनपर्यन्तं चर्चा अभवत् । "अहं बहु प्रसन्नः अभवम्। अहं रक्तध्वजं धारयित्वा उपरि गन्तुम् उक्ते उपरि गतः, अधः गन्तुम् उक्ते च अधः गतः। पर्वतः अद्यापि एतावत् दूरः आसीत्, अहं चिरकालं यावत् धावितवान्। यदा अहं शिखरं प्राप्तवान्।" पर्वतस्य, अहं स्वेदेन आच्छादितः आसम्, यदा वायुः प्रवहति स्म तदा अहं मनसि चिन्तितवान्, अहं पुनः कदापि चलचित्रं न करिष्यामि, अतीव कठिनम् अस्ति चलचित्रणस्य अनन्तरं अहं पर्वतस्य अधः गतः, अहं च दृष्टवान् निर्देशकः चेन् कैगे सर्वैः सह हस्तं कृत्वा धन्यवादं वदन् यदा सः मां दृष्टवान् तदा सः धावित्वा अवदत्, "क्यू, धन्यवादः। अहं चिन्तितवान्, चलचित्रं निर्मातुं कुशलम्, सर्वथा एकः सम्मानः।" वाङ्ग ज़ुएकी अवदत्।
तस्मिन् समये चलच्चित्रं बहुमूल्यम् आसीत्, प्रत्येकं शॉट् "स्केल" कर्तव्यम् आसीत् । वाङ्ग ज़ुएकी चित्रस्य प्रदर्शनं कुर्वन् अवदत् यत् - "तस्मिन् समये कैगे सर्वदा वदति स्म यत् भवान् मम तराजूं आकर्षयितुं साहाय्यं करिष्यति। सः एकं स्टॉपवॉचम् आदाय मां द्वारतः जलं अन्तः वहितुं, जलस्य टङ्क्यां पातयितुम्, कियन्तः पश्यन्तु इति पृष्टवान् सेकण्ड् यावत् भवति स्म, ततः कियत् पादं कियत् गृह्णीयात् इति परिवर्तयति स्म, ततः प्रत्येकं शॉट् कियत्वारं शूटिंग् कर्तुं शक्यते इति गणनां कुर्वन्तु यदि भवन्तः अधिकं शूटिंग् कुर्वन्ति तर्हि भवन्तः शतशः शॉट् गणयितुं प्रवृत्ताः भविष्यन्ति xueqi इत्यनेन अपि प्रकाशितं यत् चलचित्रस्य अन्ते कुइकिआओ नौकायाः ​​उपरि गत्वा शिरःपट्टं धारयति स्म यतोहि तदा अहं उपयुक्तं प्रोपं न प्राप्नोमि स्म ।
"यदा वयं "पीतपृथिवी" इति शूटिंग् कृतवन्तः तदा वयं तत् विनोदार्थं कृतवन्तः। वयं तत् केवलं कार्यरूपेण न व्यवहरामः। वयं बहुषु विषयेषु रुचिं पूर्णाः आसन्। सा अवस्था दुर्लभा आसीत्, परन्तु चेन् कैगे अपि अवदत् that at that time, the whole the crew केवलं द्वौ कारौ आस्ताम्, एकं छायाचित्रणार्थं, अन्ये सर्वे अपरस्मिन् आरुह्य। "शूटिंग् कर्तुं ३५०,००० युआन् व्ययः अभवत्। तदा मया चिन्तितम् यत् तत् अतीव महत् व्ययः आसीत्। ३५०,००० युआन् चलच्चित्रस्य निर्माणार्थं अविश्वसनीयम् आसीत्। अद्य तत् द्रष्टुं किमपि नास्ति।
चलचित्रं निर्माय भवता स्वस्य निर्दोषतां अवश्यं स्थापयितव्या
पञ्चमपीढीयाः निर्देशकानां यथार्थोदयस्य रूपेण "पीतपृथिवी" तस्मिन् वर्षे यदा प्रदर्शिता तदा यथार्थतया भूमिगतः आसीत् । चलचित्रस्य आधुनिकचलच्चित्रभाषा विश्वस्य चलच्चित्रक्षेत्रं स्तब्धं कृतवती : अहं न अपेक्षितवान् यत् दीर्घकालं यावत् एकान्तवासस्य अनन्तरं मुख्यभूमिचीनदेशः अद्यापि एतादृशी गहनव्यञ्जनयुक्तं, एतादृशी भङ्गशैल्या च चलच्चित्रं निर्मातुम् अर्हति इति। षष्ठपीढीयाः निर्देशकानां प्रतिनिधित्वेन जिया झाङ्गके इत्यनेन उक्तं यत् "पीतपृथिवी" इत्यनेन सः सहितं चीनदेशस्य अनेकेषां निर्देशकानां कृते प्रियस्मृतयः आगताः
यदा पृष्टः यत् एतादृशाः सृष्टयः कुतः आगच्छन्ति तदा चेन् कैगे इत्यनेन स्पष्टतया उक्तं यत् तथाकथितस्य आधुनिकता काव्यस्य च वर्णनं कठिनं भवति, तस्य सम्मुखीकरणं कर्तुं शक्यते किन्तु न लभ्यते इति। "मम विश्वासः अस्ति यत् सर्वे निर्देशकाः समानाः सन्ति। सृष्टौ बहवः कष्टप्रदाः संकोचपूर्णाः च क्षणाः सन्ति। वस्तुतः ते क्षणाः सन्ति यदा भवन्तः स्वयमेव सह जीवितुं न शक्नुवन्ति। एतेन भवतः कार्यं अद्वितीयं भवति। परिष्कारार्थं बहुकालः भवति language of the film.अहं हृदये अवगन्तुं इच्छामि एतत् वक्तुं न शक्यते, परन्तु तस्य शूटिंग् कर्तुं शक्यते अतः अस्माभिः अस्माकं हृदयं स्वतन्त्रं कल्पनाशीलं च भवितुमर्हति भग्नं कर्तुं " इति ।
प्रेरणा कदापि न आगमिष्यति, परन्तु गम्भीरं मनोवृत्तिः सर्वदा स्थापयितुं शक्यते । चेन् कैगे इत्यनेन उक्तं यत्, यस्मिन् दृश्ये एकः अभिनेत्री जलं वहति स्म, तस्य दृश्यस्य चलच्चित्रं गृह्णन् सः पृष्ठतः कश्चन स्थगितुं उद्घोषयति इति श्रुतवान् । "निर्देशकं विना कः निवारयितुं उद्घोषयितुं शक्नोति? परन्तु सः अकरोत्। सः अवदत् यत् लोटे पर्याप्तं जलं नास्ति, तत् च सत्यं वा असत्यं वा। अतः वयं पुनः जलं पातयित्वा पुनः शूटिंग् कर्तुं आरब्धाः years of making movies, the biggest अनुभवः अस्ति यत् सत्यप्रेमात् अधिकं किमपि नास्ति। "ये चलच्चित्रनिर्माणे निरताः सन्ति तेषां निर्दोषतां न नष्टं कर्तव्यम्। एकदा ते गणनां कर्तुं आरभन्ते तदा कश्चन तत् द्रष्टुं समर्थः भवितुमर्हति। अस्माकं निर्दोषतां कथं निर्वाहयितुं शक्यते इति किञ्चित् यत् प्रत्येकं चलच्चित्रनिर्माता विशेषतः चलच्चित्रस्य अध्ययनं आरब्धवन्तः युवानः।" , सदैव चिन्तनीयम्। स्मर्यताम्।"
चेन् कैगे हसन् अवदत् यत् यदा सः "पीतपृथिवी" इति निर्मितवान् तदा सः ३२ वर्षीयः आसीत् । ततः सः पार्श्वे स्थिते जिया झाङ्गके इत्यनेन पृष्टवान् यत् यदा सः "जियाओ वु" इति चलच्चित्रं गृह्णाति स्म तदा तस्य वयः कियत् आसीत् । यदा २७ वर्षीयः प्रतिक्रियाम् अददात् तदा चेन् कैगे स्मितं कृतवान् यत् "पश्यतु, सः मम अपेक्षया ५ वर्षाणि कनिष्ठः अस्ति।"
यदा घटनास्थले समूहचित्रं गृह्णाति स्म तदा चेन् कैगे इत्यस्य किञ्चित् नतम् पादौ गमनसमये पूर्वमेव स्तब्धाः आसन् । ७२ वर्षे सः अद्यापि सृजनात्मकमोर्चे सक्रियः अस्ति, अद्यापि सः चलच्चित्रमार्गे अग्रे गच्छति ।
(स्रोतः : बीजिंग दैनिक ग्राहकः)
प्रतिवेदन/प्रतिक्रिया