समाचारं

जापानदेशे ७-सीट्-युक्तं "ताङ्ग्"-इत्येतत् प्रक्षेपणस्य योजना अस्ति वा? byd: एतत् प्रतिरूपम् अद्यापि न निर्धारितम्

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव ज्ञातं यत् byd 7-सीटर् मॉडल् - जापानदेशे tang इति प्रक्षेपणं करिष्यति यत् वर्तमानकाले जापानदेशे विक्रयणार्थं स्वस्य उत्पादमात्रिकायाः ​​समृद्धीकरणं करिष्यति। तदतिरिक्तं जापानीविपण्ये बीवाईडी हान्, किन् च प्रक्षेपणं भविष्यति । "जापानी-बाजारे byd-संस्थायाः मॉडल-प्रक्षेपणं मार्केट-प्राथमिकतानुसारं समायोजितं भविष्यति । अद्यापि 'ताङ्ग' इति निर्धारितं न जातम्।" .

ग्रेट् वाल मोटर्स्, चेरी ऑटोमोबाइल्स् इत्यादीनां स्वतन्त्रब्राण्ड्-समूहानां तुलने byd इत्यस्य नवीन ऊर्जायात्रीवाहनानि विदेशेषु विपण्येषु तुल्यकालिकरूपेण विलम्बेन प्रवेशं कृतवन्तः । २०२२ तमस्य वर्षस्य उत्तरार्धे बीवाईडी बृहत्प्रमाणेन विदेशेषु विपण्येषु विस्तारं आरभेत । २०२२ तमस्य वर्षस्य जुलैमासे byd इत्यनेन जापानीयात्रीकारविपण्ये आधिकारिकप्रवेशस्य घोषणा कृता । २०२३ तमस्य वर्षस्य जनवरीमासे byd इत्यस्य त्रयः मॉडल् जापानी-विपण्ये प्रक्षेपिताः भविष्यन्ति ।

चित्रस्य स्रोतः : disheng piaoyang (byd’s official public account)

"यदा byd इत्यनेन २०२३ तमस्य वर्षस्य जनवरीमासे जापानदेशे आधिकारिकतया स्वस्य मॉडल्-प्रक्षेपणं कृतम्, ततः परं विक्रयणस्य स्थिरवृद्धिः अभवत्।" the end of 2024. बिन्दुनिर्माणस्य दृष्ट्या आगामिवर्षे १०० विक्रयबिन्दुनिर्माणस्य योजना अस्ति ।

गतवर्षस्य अक्टोबर् मासे byd अध्यक्षः wang chuanfu तस्य वरिष्ठप्रबन्धनदलेन सह स्थानीयव्यापारिभिः सह गहनविमर्शं कर्तुं जापानदेशं गतः, येन byd इत्यस्य जापानीविपण्यस्य उत्साहः प्रदर्शितः।

सार्वजनिकसूचनाः दर्शयति यत् byd इत्यस्य लक्ष्यं २०२५ तमवर्षपर्यन्तं प्रतिवर्षं जापानीविपण्ये ३०,००० विद्युत्वाहनानां विक्रयणं कृत्वा १०० विक्रेतृणां जालस्थापनं भवति अस्य अर्थः अस्ति यत् जापानदेशस्य प्रत्येकं byd विक्रेतुः आउटलेट् निर्धारितलक्ष्यं प्राप्तुं ३०० काराः (प्रतिमासं २५ काराः) विक्रेतुं परिश्रमस्य आवश्यकता वर्तते।

चित्र स्रोतः : डी शेंग पियाओयांग

सार्वजनिकदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे जापानदेशे byd इत्यस्य सञ्चितविक्रयः ९८० वाहनानि आसीत् । वर्तमानकाले निर्मितानाम् ५८ अफलाइन-विक्रेतृ-विक्रय-स्थानानां आधारेण गणना कृता, प्रति-भण्डारं २५ वाहनानां मासिकविक्रयस्य मध्ये अद्यापि महत् अन्तरं वर्तते

byd इत्यस्य अतिरिक्तं baic new energy इत्यस्य योजना अस्ति यत् अस्मिन् वर्षे जापानी-विपण्यस्य कृते उच्चस्तरीयं स्मार्ट-विद्युत्-पोलर-फॉक्स-माडलं प्रक्षेपणं कर्तुं शक्नोति । अक्टोबर् २०२३ तमे वर्षे baic new energy तथा जापानस्य turing कम्पनी आधिकारिकतया सहकार्यस्य आशयपत्रे हस्ताक्षरं कृतवन्तौ पक्षद्वयस्य प्रथमं सहकार्यप्रतिरूपं polar fox alpha s इत्यस्य आधारेण अस्ति turing जापानीजनानाम् यात्रायाः आवश्यकतानां पूर्तये बुद्धिमान् परिवर्तनं करिष्यति market and plans to enter japan in 2024. मार्केट विक्रय।

न केवलं तत्, saic-gm-wuling इत्यस्य सहायककम्पनी hongguang miniev इत्यस्य अपि जापानीविपण्ये प्रवेशस्य बहुवारं चर्चा अभवत्, परन्तु एतावता आधिकारिकसूचना न प्रकाशिता।

ज्ञातव्यं यत् यद्यपि जापानदेशः महत्त्वपूर्णः वैश्विकः वाहनविपण्यः अस्ति तथापि तस्य वर्तमानविद्युत्वाहनप्रवेशस्य दरः अद्यापि न्यूनस्तरस्य एव अस्ति । जापान-आटोमोबाइल-विक्रेता-सङ्घस्य अन्येषां च संस्थानां प्रारम्भिक-आँकडानां अनुसारम् अस्मिन् वर्षे प्रथमार्धे जापानदेशे घरेलु-विद्युत्-वाहनानां विक्रयः प्रायः २९,३०० यूनिट् आसीत्, यत् वर्षे वर्षे ३९% न्यूनता अभवत् समग्रतया २०२४ तमस्य वर्षस्य प्रथमार्धे कुलजापानीयात्रीकारविपण्यस्य १.६% भागः विद्युत्वाहनानां भवति, यत् गतवर्षस्य समानकालस्य तुलने ०.७ प्रतिशताङ्कस्य न्यूनता अस्ति

न केवलं तत्, ब्रिटिश-एल्सी-आटोमोटिव्-मार्केट-परामर्श-कम्पनीयाः आँकडानुसारं २०२२ तमे वर्षे जापानस्य कुल-नवीनकार-विक्रयस्य केवलं १.७% भागः शुद्ध-विद्युत्-यात्रीकाराः एव भविष्यन्ति, यत् चीन-देशस्य १९%, यूरोप-देशस्य ११% च अपेक्षया दूरं न्यूनम् अस्ति "जापानस्य पारम्परिककारकम्पनयः बृहत्विक्रययुक्तानि उच्चलाभयुक्तानि ईंधनवाहनानि निर्मान्ति, तथा च जापानसंशोधनसंस्थायाः नवीनताविकासरणनीतिकेन्द्रस्य शोधकर्त्री मासाशी चेङ्गजुका जनसामान्यं प्रति व्याख्यातवती।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया