समाचारं

प्रतिबन्धः "नवः" अस्ति, अमेरिकीकम्पनयः च "बन्दूकं स्थापयन्ति" ।

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी वाणिज्यविभागेन २३ तमे स्थानीयसमये बहुप्रतीक्षिता नूतना चीननिरोधनीतिः घोषिता, यत्र सः "अमेरिकादेशे बुद्धिमान् सम्बद्धवाहनानां चीनदेशस्य प्रमुखसॉफ्टवेयरहार्डवेयरयोः उपयोगे प्रतिबन्धं कर्तुं" प्रस्तावः भविष्यति इति अमेरिकीसरकारस्य एकः वरिष्ठः अधिकारी अवदत् यत् एतेन प्रस्तावेन "विद्यमानानाम् सर्वेषां चीनीयानाम् लघुकारानाम्, ट्रकानां च अमेरिकीविपण्ये प्रवेशे प्रभावीरूपेण निषेधः भविष्यति" इति ।

अमेरिकादेशः प्रत्येकं मोडने "द्वारं पिधायति", यत् अद्यतनस्य अत्यन्तं वैश्वीकरणस्य जगतः सह असङ्गतम् अस्ति । अवश्यं चीनीयकारानाम् उपरि "कृष्णहस्तः" प्रथमवारं न क्रीडितः । अस्मिन् वर्षे फेब्रुवरीमासे बाइडेन् चीनदेशे निर्मितानाम् सम्बद्धानां कारानाम् अन्वेषणस्य घोषणां कृतवान् यत् "दत्तांशसुरक्षा" इति ते सर्वे एकस्मिन् समये गच्छन्तु” इति । सेप्टेम्बरमासस्य मध्यभागे अमेरिकादेशेन विद्युत्करणपरिमाणे चीनीयविपण्यतः स्वं "पृथक्" भवितुं प्रयत्नरूपेण चीनीयविद्युत्वाहनानां उपरि शतप्रतिशतम् शुल्कं आरोपयितुं निर्णयः कृतः अधुना अमेरिकादेशः पुनः "चीनस्य बुद्धिमान् सम्बद्धवाहनसॉफ्टवेयरं हार्डवेयरं च" कालासूचीं कृतवान् केवलं अन्धबिन्दुरहितं पुनः पुनः प्रतिबन्धद्वारा वैश्विकविपण्ये चीनस्य विद्युत्वाहनानां उदयं निवारयितुं प्रयतते।

तस्य विचाराः स्पष्टाः आसन्, सः बहु बलं प्रयुक्तवान्, परन्तु सः यादृच्छिकमुष्टिप्रहारैः, छूरैः च आत्मनः क्षतिं कृतवान् । नवीनतमदत्तांशैः ज्ञायते यत् चीनदेशेन गतवर्षे ७४,८०० यात्रीकाराः अमेरिकादेशं निर्यातिताः, येन कुलनिर्यातस्य १.४% भागः अभवत्; . प्रतिबन्धस्य अन्तर्गतं केचन अमेरिकनकारकम्पनयः स्पष्टतया दुःखं प्राप्नुवन्ति । चीनदेशे संयोजितस्य अमेरिकन-वाहन-विशालकायस्य जनरल् मोटर्स्, फोर्ड-इत्यस्य च द्वौ मॉडलौ यदि अल्पकालीनरूपेण आपूर्तिशृङ्खलायाः पुनर्गठनं कर्तुं न शक्यते तर्हि तस्य विच्छेदस्य जोखिमः भविष्यति। आपूर्तिश्रृङ्खलायाः पुनः साधनीकरणं कर्तुं अपेक्षया वक्तुं सुकरं भवति यथा एलायन्स् फ़ॉर् ऑटोमोटिव इनोवेशन (aai) इत्यनेन बाइडेन् प्रशासनं चेतवति, भागाः विस्तृताः पूर्व-उत्पादन-इञ्जिनीयरिङ्गं, परीक्षणं, प्रमाणीकरणं च प्रक्रियां कुर्वन्ति “सामान्यतया अन्यैः सह सहजतया अन्तरक्रियाः कर्तुं न शक्यन्ते suppliers' systems.” or component exchange." अत एव सम्भवतः अमेरिकादेशः चीनदेशे "नवीनः" प्रतिबन्धं स्थापयति तदा आन्तरिककम्पनयः अधिकं चिन्तिताः भवन्ति।

अनेकपक्षेभ्यः दबावस्य सम्मुखीभूय श्वेतभवनं अमेरिकीव्यापारविभागेन सह "सहकार्यं" कर्तुं कूर्दितवान् । व्हाइट हाउसस्य वरिष्ठः आर्थिकसल्लाहकारः अवदत् यत् चीनस्य अयुक्तियुक्तं दमनं अमेरिकी-वाहन-उद्योगस्य वैश्विक-प्रतिस्पर्धायाः दुर्बलतां निवारयितुं भवति "21 शताब्द्याः आरम्भे 'चीन-आघातः' अस्माकं निर्माण-समुदायस्य हानिम् अकरोत्, अयं प्रशासनः च न इति निश्चितः अस्ति to let us see the third a second 'china shock'." परन्तु एतत् व्यङ्ग्यं केवलं संवीक्षणं न सहते। केचन अमेरिकनविद्वांसः गणनां कृतवन्तः यत् अमेरिकी-आयातस्य चीनीय-उत्पादानाम् अनुपातस्य प्रत्येकं एक-प्रतिशत-बिन्दु-वृद्धेः कृते अमेरिकी-उपभोक्तृमूल्यस्तरः मालस्य न्यूनता प्रायः २% भविष्यति तेषु न्यून-मध्यम-आय-जनाः सर्वाधिकं लाभं प्राप्नुवन्ति । वक्तुं शक्यते यत् तथाकथितः "प्राथमिकप्रभावः" "द्वितीयः प्रभावः" च "चीनधमकीसिद्धान्तात्" मूलतः भिन्नः नास्ति यस्य प्रचारः अमेरिका-पश्चिमयोः बहुवर्षेभ्यः क्रियते परन्तु केचन जनाः अस्मिन् समये चीनस्य नूतनानां ऊर्जा-उत्पादानाम् लक्ष्यं कृत्वा चीनस्य निर्माणस्य दीर्घकालीन-प्रतिस्पर्धायाः गणनां कुर्वन्ति ।

नवीन ऊर्जावाहनानि वैश्विकः रणनीतिकः उदयमानः उद्योगः अस्ति चीनदेशः अस्मिन् विषये विकासस्य अवसरान् जप्तवान् अस्ति तथा च तान् विश्वेन सह साझां कर्तुं इच्छति। अन्तिमेषु वर्षेषु मम देशस्य नूतनाः ऊर्जावाहनानि स्वस्य "विदेशं गमनम्" त्वरितवन्तः, महतीं प्रतिष्ठां च प्राप्तवन्तः, ते न केवलं पूर्णवाहनानां, शक्तिबैटरीनां, स्मार्टकाकपिट्-क्षेत्रेषु च विश्वस्य नेतृत्वं कुर्वन्ति, अपितु अनेकेषां कृते हरित-यात्रा-समाधानं अपि प्रददति | देशेषु उन्नतं उत्पादनं विश्वे निर्यातयति। मानवता सर्वदा साझाभविष्ययुक्तः समुदायः अस्ति "परस्परेण सह अनुसरणं" इति स्वस्थस्पर्धा सामान्यप्रगतेः परिणामसाझेदारीयाश्च अनुकूला भवति तथापि केचन जनाः सर्वदा "जीवनं मृत्युं च" "वियुग्मनं विच्छेदं च" इति चिन्तयन्ति यत् निःसंदेहं तेषां गम्भीरान् दोषान् उजागरयति। यथा पर्यवेक्षकाः उक्तवन्तः, अमेरिकादेशः अधिकाधिकं बन्दः भवति, चीनदेशः च अधिकं मुक्तः भवति एतेन केवलं पुष्टिः भवति यत् उद्योगः राष्ट्रियशक्तिः च मौलिकविपर्ययम् अनुभवति।

"यावत् वयं सम्यक् मार्गे स्मः तावत् वयं दूरतः न बिभेमः।" कोलाहलं निवारयित्वा एकाग्रतां धारयित्वा अस्माकं पादयोः अधः मार्गः अवश्यमेव विस्तृतः विस्तृतः च भविष्यति ।

लिखित: गाओ युआन

स्रोतः:चाङ्ग'आन् स्ट्रीट् इत्यस्य गवर्नर्

प्रतिवेदन/प्रतिक्रिया