2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तरफलक समाचार संवाददाता |
अन्तरफलक समाचार सम्पादक | जियांग यिमान्
यथा मम देशस्य वाहनबीमा-उद्योगः क्रमेण "बीमा-बैङ्क-सेवानां एकीकरणं" कार्यान्वितुं आरभते तथा च नवीन-ऊर्जा-वाहनानां प्रवेश-दरः क्रमेण वर्धते, अनेके अन्तर्जाल-बीमा-मञ्चाः स्वस्य वाहन-बीमा-व्यापारे पुनः बलं ददति, वर्धयन्ति च, स्वस्य बीमा-प्रवर्तनं कुर्वन्ति | ब्राण्ड्स्, तथा च अस्मिन् व्यापारक्षेत्रे केन्द्रीकृत्य।
jiemian news इति संवाददातारः अवलोकितवन्तः यत् अस्मिन् वर्षे आरभ्य tencent wesure, zhongan insurance, ant insurance, jd insurance इत्यादीनां सहितं "इण्टरनेट जीन" युक्ताः प्लेटफॉर्मकम्पनयः क्रमेण पारम्परिककारविक्रेताचैनलस्य एकाधिकारात् ऑनलाइनचैनलान् जब्धयन्ति share इति उदयमानं बलं यत् वाहनबीमाक्षेत्रे उपेक्षितुं न शक्यते।
अफलाइनकारविक्रेतृचैनलस्य कारस्वामिनः समीपे भवितुं लाभस्य सम्मुखे अन्तर्जालमञ्चैः "कममूल्यानि", "मूल्यपारदर्शिता", "बहु उद्धरणं, एकक्लिक् मूल्यतुलना", तथैव ऑनलाइनबीमायाः सुविधा, गतिः च प्रारब्धाः , ये युवानां समूहानां कृते उपयुक्ताः सन्ति।
सामाजिकमञ्चेषु बहवः उपभोक्तारः अपि सन्ति ये पारम्परिकवाहनबीमाकम्पनीभ्यः सन्तोषजनकं उद्धरणं प्राप्तुं असमर्थाः सन्तः वाहनबीमाक्रयणार्थं अन्तर्जालमञ्चं प्रति गच्छन्ति it from an auto insurance agent instead of the auto dealer channel." प्रायः 2,000 युआन्" तथा च अनेकेभ्यः उपभोक्तृभ्यः प्रतिक्रियाः प्राप्ताः येषां बीमानुभवाः समानाः आसन्।
जिमियन न्यूजस्य संवाददातारः अवलोकितवन्तः यत् उपर्युक्तेषु अन्तर्जालबीमामञ्चेषु भिन्नकम्पनीनां वाहनबीमाव्यापारे भिन्नाः नवीनताप्रतिमानाः सन्ति, तथा च प्रत्येकस्य विपणनमार्गेषु, दावासु, उत्पादमूल्यनिर्धारणे च स्वकीयः बलः भवति
अस्मिन् वर्षे सितम्बरमासस्य अन्ते मीडियासञ्चारसभायां zhongan insurance इत्यस्य वाहनबीमाउत्पादानाम् एकेन व्यक्तिना सार्वजनिकरूपेण उक्तं यत् zhongan वाहनबीमाक्षेत्रे द्वयोः पक्षयोः केन्द्रीभूता अस्ति - "निजीडोमेन्" विपणनचैनलेषु तथा च विडियोदावासु।
प्रभारी व्यक्तिः अवदत् यत् विक्रयचैनलस्य दृष्ट्या प्रथमं, झोङ्गन् इत्यनेन पूर्ववत् सहकारीशेयरधारकाणां उपरि अवलम्बनस्य स्थाने अस्मिन् वर्षे "झोङ्गन् ऑटो बीमा" इति ब्राण्ड् प्रारब्धम्, येन मार्केट् झोङ्गन् ऑटो इन्शुरन्स इत्यस्य विषये अस्पष्टा अवगतिः अभवत् द्वितीयं, प्रत्यक्षविक्रयमार्गाणां संचालनाय, अर्थात् कम्पनीयाः "निजीग्राहकानाम्" महत्त्वं ददाति, अपि च अद्यैव कारस्वामिसेवा इत्यादीनां नूतनानां सामग्रीनां प्रारम्भः अपि अभवत्
दावानिपटानस्य दृष्ट्या, झोङ्गन ऑटो बीमा इत्यनेन अस्मिन् वर्षे अण्डरराइटिंग-अन्ततः दावा-निपटान-अन्तपर्यन्तं व्यावसायिकप्रक्रिया सुव्यवस्थिता कृता अस्ति पारम्परिकबीमाकम्पनीनां दावानिपटानपद्धत्याः भिन्ना यत् मुख्यतया दूरभाषसञ्चारस्य उपरि निर्भरं भवति, झोङ्गन् ऑटोबीमायां विडियो चयनं कृतम् अस्ति claims settlement, allowing customers to make claims through 5g phones and sdk विडियो इत्यादीनां पद्धतीनां प्रवेशेन zhongan auto insurance इत्यस्य ग्राहकसेवाकर्मचारिणः सर्वे वास्तविकाः जनाः सन्ति, ai न।
सः अवदत् यत् झोङ्गन् वाहनबीमायाः कृते विडियो रिपोर्टिंग् तथा दावानिपटनस्य प्रयासं कुर्वन् अस्ति, येन ग्राहकसेवाकर्मचारिणः दुर्घटनास्थितिं अधिकतया द्रष्टुं शक्नुवन्ति तथा च ग्राहकानाम् मौखिकरूपेण वर्णनस्य आवश्यकतां विना बुद्धिमान् विडियो सर्वेक्षणं सम्पन्नं कर्तुं शक्नुवन्ति। अतिरिक्ते,वास्तविकाः जनाः उष्णतायाः सह संवादं कुर्वन्ति,अपराधस्य सूचनायां ग्राहकानाम् तनावस्य, अस्वस्थतायाः च निवारणं कर्तुं शक्नोति ।
जिमियन न्यूजस्य संवाददातारः अपि अवलोकितवन्तः यत् यद्यपि zhongan इत्यस्य पूर्ववर्ती वाहनबीमाव्यापारः “zhongan ping an united auto insurance” इति ब्राण्ड् इत्यस्य अन्तर्गतं संचालितः आसीत् तथा च ग्राहकानाम् सेवां प्रदातुं ping an property & casualty इत्यस्य ऑफलाइन दावाजालस्य उपयोगं करोति स्म तथापि सर्वे व्यावसायिकलिङ्काः तुल्यकालिकरूपेण शेयरधारकाणां उपरि निर्भराः आसन् . व्यावसायिकपरिमाणस्य दृष्ट्या दीर्घकालं यावत् स्वास्थ्यबीमा, डिजिटलजीवनबीमा इत्यादीनां बीमानां वृद्धेः अपेक्षया वाहनबीमाव्यापारस्य परिमाणं दूरं न्यूनतरं भवति तथापि अन्तिमेषु वर्षेषु एषा घटना क्रमेण विपर्यस्ता अभवत्
zhongan insurance इत्यनेन प्रकटितं यत् 2021 तः 2023 पर्यन्तं कम्पनीयाः ऑटोबीमा पारिस्थितिकराजस्वं क्रमशः 946 मिलियन युआन्, 1.267 अरब युआन्, 1.58 अरब युआन् च आसीत्, यत्र उद्योगस्य औसतात् अधिका वृद्धिः अभवत् २०२४ तमे वर्षे प्रथमार्धेझोङ्गन् ऑटो इकोसिस्टम् इत्यनेन वर्षस्य प्रथमार्धे ८६३ मिलियन आरएमबी बीमासेवाराजस्वं प्राप्तम्, यत् वर्षे वर्षे २४.२% वृद्धिः अभवत् । तेषु नूतन ऊर्जा-वाहन-बीमा-प्रीमियमेषु वर्षे वर्षे २१४.८% वृद्धिः अभवत्, येन कम्पनीयाः कुल-वाहन-बीमा-प्रीमियम-मध्ये १०% अधिकं योगदानं जातम् जुलैमासस्य अन्ते यावत् झोङ्गन् ऑटो इन्शुरन्स् इत्यस्य विडियो दावानां कवरेज-दरः ५०% यावत् अभवत् ।
एण्ट् ग्रुप् इत्यस्य अन्तर्गतं बीमाब्राण्ड्रूपेण एण्ट् इन्शुरन्स् इत्यनेन अपि अस्मिन् वर्षे स्वस्य ऑटोबीमाव्यापारस्य नवीनतमविकासः प्रकटितः, तथा च स्वस्य ऑटोबीमाव्यापारस्य विस्तारार्थं नूतन ऊर्जावाहनमूल्यनिर्धारणप्रौद्योगिक्याः उपयोगः सफलतारूपेण कृतः
एण्ट् इन्शुरन्स इत्यस्य प्रभारी व्यक्तिः प्रकटितवान् यत् २०२२ तमे वर्षे एव एण्ट् इन्शुरन्स् इत्यनेन तस्य आधारेण स्वस्य गोपनीयता कम्प्यूटिंग् प्रौद्योगिकीरूपरेखा "भाषा" विकसितुं आरब्धा, तथा च बीमाकम्पनीभिः सह वाहनबीमायाः कृते "संयुक्तमूल्यनिर्धारण" प्रौद्योगिकीः संयुक्तरूपेण विकसिता इयं प्रौद्योगिकी "वाहनकारकाणां" "जनकारकाणां" च संयोजनेन बीमाकम्पनीनां जोखिमानां सटीकं न्यायं कर्तुं ततः उचितं उद्धरणं दातुं च सहायतां करोति ।
अस्मिन् वर्षे मेमासे एण्ट् न्यू एनर्जी ऑटो इन्शुरन्स इत्यस्य प्रभारी व्यक्तिः झाङ्ग यिवेन् इत्यनेन सार्वजनिकरूपेण एकस्मिन् साक्षात्कारे उक्तं यत् एकवर्षस्य परीक्षणसञ्चालनस्य अनन्तरं आँकडानि दर्शयन्ति यत् "संयुक्तमूल्यनिर्धारण" प्रौद्योगिकीम् प्रयोक्तुं बीमाकम्पन्योः ऑटोबीमा उद्धरणं कर्तुं शक्नोति औसतेन शतशः युआन् सस्ताः भवतु। एतत् मुख्यतया यतोहि नवीन ऊर्जा वाहनबीमा पूर्वं "कारानाम्" स्थिरदत्तांशस्य स्थाने "जनानाम्" आँकडानां प्रति अधिकं ध्यानं ददाति, "एकं कारं, एकं मूल्यं" तः "एकः व्यक्तिः, एकं कारं, एकं मूल्यम्" इति ।
सा प्रकटितवती यत् एण्ट् बीमा मूल्यनिर्धारणाय उपयोक्तृभ्यः बहुजोखिमस्तरयोः विभजति, यस्य अर्थः अस्ति यत् न्यूनजोखिमरूपेण मूल्याङ्किताः ३८% उपयोक्तारः न्यूनमूल्यानां आनन्दं लप्स्यन्ते, उच्चजोखिमरूपेण मूल्याङ्किताः १५% उपयोक्तारः अपि न्यूनमूल्यानि प्राप्नुयुः, तदनुसारं वर्धते। तथा मध्ये अधिकांशप्रयोक्तृणां मूल्येषु बहु परिवर्तनं न भविष्यति। अतः एतादृशेषु परिस्थितिषु समग्ररूपेण एककमूल्ये बहु उतार-चढावः न भवति ।
तदतिरिक्तं जेडी इन्शुरेन्स् तथा टेन्सेण्ट् वीइन्शुरेन्स् इत्यनेन अपि अस्मिन् वर्षे स्वस्य वाहनबीमाव्यापारः वर्धितः अस्ति।
अस्मिन् वर्षे मे मासे .jd insurance इत्यस्य वाहनबीमामञ्चः न केवलं सम्पूर्णजालपुटे वाहनबीमायाः “मूल्यतुलना” प्रारभते, अपितु वाहनबीमायाः उपभोक्तृकिस्तसेवाः अपि प्रदाति विशेषतः मूल्यस्य दृष्ट्या जेडी-वाहनबीमा-उत्पादाः दर्शयन्ति यत् नवीकरण-कालस्य सर्वे निजीकार-स्वामिनः, यावत्कालं यावत् ते समान-अनुज्ञापत्र-प्लेट्-युक्तेन समान-उपयोक्तृ-नाम्ना, समान-प्रदेशेन, समान-बीमा-व्यक्तिः, समान-बीमा-सहिताः सन्ति योजना, समाना बीमाराशिः, समाना बीमाकम्पनी इत्यादीनि यदि भवान् पश्यति यत् अन्ये अन्तर्जालमञ्चाः jd मञ्चात् न्यूनमूल्यं प्रदास्यन्ति तर्हि भवान् 66 युआन् लाललिफाफशेषस्य एकस्य वा 12-मुद्दानां व्याजरहितस्य वा आवेदनं कर्तुं शक्नोति कूपन।
tencent इत्यस्य अन्तर्गतं बीमा एजेन्सी मञ्चरूपेण अस्मिन् वर्षे सितम्बरमासे tencent weinsurance इत्यनेन "tencent weinsurance auto insurance" इति ब्राण्ड् अपि प्रारब्धम्, यत् एकक्लिक् मूल्यतुलनायां केन्द्रितम् अस्ति, सम्प्रति, तया १२ सहकारिणां वाहनबीमाकम्पनीनां उद्धरणं उद्धृतम् अस्ति
अन्तर्जालमञ्चाः स्वस्य वाहनबीमाव्यापारं वर्धयन्ति, यत् वाहनबीमाविपण्ये स्वस्थप्रतिस्पर्धायां योगदानं दातुं शक्नोति। अनेकाः कम्पनयः बीमाकम्पनीनां बङ्कानां च एकीकरणस्य अवसरान् नीतिलाभांशं च दृष्टवन्तः, मूल्यनिर्धारणजोखिमनियन्त्रणप्रतिरूपेषु क्रमेण सुधारं कृतवन्तः, व्यावसायिकमूलसंरचनायाः समेकनं कृतवन्तः, वाहनबीमाविपण्ये प्रतियोगितायां सम्मिलिताः च
"रिपोर्टिंग् तथा बैंकिंगस्य एकीकरणम्" इत्यस्य अर्थः अस्ति यत् बीमाकम्पनीभिः नियामकसंस्थाभिः सह दाखिलाः बीमाशर्ताः बीमादराः च वास्तविकसञ्चालनप्रक्रियायां बीमाकम्पनीभिः कार्यान्वितानां सह सङ्गताः भवेयुः "रिपोर्टिंग् तथा बैंकिंगस्य एकता" इति पूर्वसमस्या आसीत् वाहनबीमाव्यापारे एकः समस्या उच्चतरकमिशनस्थानस्य विनिमयरूपेण "काल्पनिकशुल्कस्य" उपयोगः अतीव सामान्यः अस्ति पूर्वं उद्योगे प्रतिस्पर्धा मुख्यतया उच्चमूल्यकर्तृभिः उत्पादैः सह निम्नस्तरीयप्रतिस्पर्धायां, उच्चनिबन्धनदरेण, निर्भरं भवति स्म । तथा उच्चविपणनव्ययः।